Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 206
________________ नि० ५१९] उपोद्घाते कालद्वारे जिनदेशनाकालः । सम्मत्तणाणदंसणसिद्धत्तारं तु सातिओऽणंतो । णाणं केवलवज्जं साती संतोखयोवसमो ॥। २५५१ ॥ मतिअण्णाणादीया भव्वाभव्वाण ततियचरिमोऽयं । सन्वो पोग्गलधम्मो पढमो परिणामिओ होति ।। २५५२ ॥ भव्वत्तं पुण ततिओ जीवाऽभव्वाति चरिमभंगो तु । भावाणमयं कालो भावावस्थाणतोऽणणो ॥२५५३॥ ० सम्मत्तचरित्ताई। संमत्तणाणदंसण | मतिअण्णाणादीया । भव्वत्तं पुण । गाहा । औपशमिको भावो द्विविधः सम्यक्त्व चारित्रे । तस्य प्रथमभङ्गः --- सादिस्सातश्च । क्षायिको नवभेदः । तत्र दानलाभभोगोपभोगवीर्याणि लब्धिपञ्चकं क्षायिकचारित्रं च प्रथमभङ्ग एव सादिः सान्तश्च । क्षायिकं सम्यक्त्वं ज्ञानदर्शनसिद्धत्वानि द्वितीयभङ्गः सादिरपर्यवसानः । क्षायोपशमिकोऽष्टादशभेदस्तत्र केवलवजे ज्ञानचतुष्टयं सादिः सान्तः प्रथमभङ्गः । मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं च भव्यानां तृतीयभङ्गः अनादिः सान्तश्च । एतदेव त्रितयमभव्यानामनादिरनन्तश्चतुर्थभङ्गः तथा पारिणामिकः "जीवभव्या भव्यत्वादीनि च " [ तत्त्वार्थ० २.७.] इति । आदिग्रहणादपरिसंख्यानः । तत्र यावान् पुद्गलधर्मपरमाण्वादिः स सर्वः सादिः सान्तश्च प्रथमभङ्गः । भव्यत्वं तृतीयभङ्गः अनादिः सान्तश्च । तस्मादवश्यं सर्वे भव्याः सेत्स्यन्ति । यदि पुनः केचिद् भव्या अपि न सिद्धे (ध्ये ) युस्ततश्चतुर्थभङ्गानुज्ञाऽपि स्यादेव । चतुर्थभङ्गः पारिणामिकः अभव्यत्वम् अनादिरपर्यवसानः । जीवत्वं चतुर्थभङ्ग एव । भावानामयं कालो भावावस्थानादनन्यः, तत्पर्यायवत् || २५५०-५३॥ ४७९ एत्थं पुण अधिगारो पमाणकालेण होति जातव्वो । खेतम्मि कॅम्मि कॉलम्मि भासितं जिणवरिंदेणं ।।५१७||२५५४।। वइसाहसुद्ध कारसीयं पुव्व देसकालम | महसेणवणुज्जाणे अणतैरपरंपरं से || ५१८ || २५५५।। खम्म वमाणस्स भगवतो णिग्गतं जिर्णेवरस्स । भावे योत्रसमिम्मि वट्टमाणे " हि तं गहितं ॥५१९॥२५५६॥ १ चरमों हे त । २ 'चरम' हे त । ३त्थो त । ४ खेत्तंमि दी हा । ५ कंमि दी हा म । ६ काले दी हा । ७ देण को हे म । ८ 'इक्का' को हे म त । 'एक्का' दी हा । ९ सीए हे। सीइ त म । १० लंमि दी हा । ११ तरं पहा हे । पर दी । १२ मि दी हा । १३ स निग्गयं भयवओ जिं° हा म । १४ जिदिस्स दी हा म को हे त । १५ यंमि दी हा । १६ हिं को हे दी हा म । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338