________________
नि० ५१९]
उपोद्घाते कालद्वारे जिनदेशनाकालः ।
सम्मत्तणाणदंसणसिद्धत्तारं तु सातिओऽणंतो । णाणं केवलवज्जं साती संतोखयोवसमो ॥। २५५१ ॥ मतिअण्णाणादीया भव्वाभव्वाण ततियचरिमोऽयं । सन्वो पोग्गलधम्मो पढमो परिणामिओ होति ।। २५५२ ॥ भव्वत्तं पुण ततिओ जीवाऽभव्वाति चरिमभंगो तु । भावाणमयं कालो भावावस्थाणतोऽणणो ॥२५५३॥
०
सम्मत्तचरित्ताई। संमत्तणाणदंसण | मतिअण्णाणादीया । भव्वत्तं पुण । गाहा । औपशमिको भावो द्विविधः सम्यक्त्व चारित्रे । तस्य प्रथमभङ्गः --- सादिस्सातश्च । क्षायिको नवभेदः । तत्र दानलाभभोगोपभोगवीर्याणि लब्धिपञ्चकं क्षायिकचारित्रं च प्रथमभङ्ग एव सादिः सान्तश्च । क्षायिकं सम्यक्त्वं ज्ञानदर्शनसिद्धत्वानि द्वितीयभङ्गः सादिरपर्यवसानः । क्षायोपशमिकोऽष्टादशभेदस्तत्र केवलवजे ज्ञानचतुष्टयं सादिः सान्तः प्रथमभङ्गः । मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं च भव्यानां तृतीयभङ्गः अनादिः सान्तश्च । एतदेव त्रितयमभव्यानामनादिरनन्तश्चतुर्थभङ्गः तथा पारिणामिकः "जीवभव्या भव्यत्वादीनि च " [ तत्त्वार्थ० २.७.] इति । आदिग्रहणादपरिसंख्यानः । तत्र यावान् पुद्गलधर्मपरमाण्वादिः स सर्वः सादिः सान्तश्च प्रथमभङ्गः । भव्यत्वं तृतीयभङ्गः अनादिः सान्तश्च । तस्मादवश्यं सर्वे भव्याः सेत्स्यन्ति । यदि पुनः केचिद् भव्या अपि न सिद्धे (ध्ये ) युस्ततश्चतुर्थभङ्गानुज्ञाऽपि स्यादेव । चतुर्थभङ्गः पारिणामिकः अभव्यत्वम् अनादिरपर्यवसानः । जीवत्वं चतुर्थभङ्ग एव । भावानामयं कालो भावावस्थानादनन्यः, तत्पर्यायवत् || २५५०-५३॥
४७९
एत्थं पुण अधिगारो पमाणकालेण होति जातव्वो ।
खेतम्मि कॅम्मि कॉलम्मि भासितं जिणवरिंदेणं ।।५१७||२५५४।। वइसाहसुद्ध कारसीयं पुव्व देसकालम | महसेणवणुज्जाणे अणतैरपरंपरं से || ५१८ || २५५५।। खम्म वमाणस्स भगवतो णिग्गतं जिर्णेवरस्स । भावे योत्रसमिम्मि वट्टमाणे " हि तं गहितं ॥५१९॥२५५६॥
१ चरमों हे त । २ 'चरम' हे त । ३त्थो त ।
४ खेत्तंमि दी हा । ५ कंमि दी हा म । ६ काले दी हा । ७ देण को हे म । ८ 'इक्का' को हे म त । 'एक्का' दी हा । ९ सीए हे। सीइ त म । १० लंमि दी हा । ११ तरं पहा हे । पर दी । १२ मि दी हा । १३ स निग्गयं भयवओ जिं° हा म । १४ जिदिस्स दी हा म को हे त । १५ यंमि दी हा । १६ हिं को हे दी हा म ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org