________________
विशेषावश्यकभाये
[ नि० ५२४
अस्संजमो य ऐक्को अण्णाणं अविरती य दुविधं तुं । मिच्छत्तं अण्णाणं च अविरती चेव तिविधं तु ॥ ५२४|| २५९२ || होति पसत्थं मोक्खरस कारणं एग दुविध तिविधं वा । तं चैव विव अधिकारो पत्थरणेत्थं ॥ ५२५.॥२५९३॥
४९२
भावम्मि होति । अप्रशस्त संसारकारणमेकमेवाऽसंयमः अवतरतीत्यर्थः । साक्षादनन्तरकारणत्वात् असंयमः प्राधान्यादेक एव निर्दिश्यते । अन्यदस्यैवोपबृंहणत्वादुपकरणमिति पारम्पर्येण संसारकारणम् । तद् व्यवहारनयापेक्षयोच्यते । ज्ञानस्वभावो जीवः । स च ज्ञानसामर्थ्यादक्रियायां न प्रवर्त्तते । तत्र ज्ञानावरणच्छादितत्वादज्ञानमविरतौ जीवं प्रवर्तयति । तस्मादविरतिकारणमज्ञानमपि संसारकारणमिति द्विविधत्वम् । ज्ञानमपि च मिथ्यादर्शनोदय साहचर्यादज्ञानमुच्यते तस्मादज्ञानकारणं मिथ्यादर्शनमपि संसारकारणमिति त्रिविधत्वम् ।
यत् पुनर्मोक्षकारणं तत् प्रशस्तम् । एतद्विपर्ययेण एकविधः संयम [ : ], द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानसंयमा इति । इह च प्रस्तुतसामायिकव्याख्याने प्रशस्तभावकारणेनाऽधिकारः, मोक्षाङ्गत्वात् ॥२५९१-९३॥
व्यस्य च सामायिकस्यार्थं भागते तीर्थकरः । स पुनः कृतार्थत्वात् किं कारणं भाषत इति वक्तव्यम् । तदर्थं गाथा -
तित्थकरो किं कारणे भासति सामाइयं तु अज्झयणं ? | तित्थकरणामगोत' वैद्धं मे वेदितव्वं ति ॥ ५२६॥२५९४॥ तं च कथं वेतिज्जति अगिलाए धम्मदेसणादीहि" । बज्झति तं तु भगवतो ततियभवोसकइत्ताणं ||५२७|| २५९५ || [१७१ - ५०] गोतममाती सामाइयं तु किं कारणं णिसामेन्ति ? | णाणस्स तं तु सुंदर मंगुलभावाण उवलद्धी ॥५२८॥२५९६॥
त
१ एक जे । २ च को हे, वात । ३ अण्णा भवि को हे त म । ५ मुक्ख म ६ मेगाविह हे ८ अहिगारु को म, कारा त, अहिगार हे । ९ एत्थ त प्रतौ । ११ कारणं हे । १२ मकम्मं को, मगुत्तं म । १३ कम्मं दी हा म । १४ णाईहिं को हे दी हा म । १५ एतद्वाथायाः पश्चात् को हे त दी हा म प्रतिषु इयं गाथा अस्तिनियमा मणुयाईए इत्थी पुरिसेयरो व सुहलेसो । आसेवियबहुलेहिं• बीसाए अण्णयर एहि १६ °ति को हे म, मिन्ति दी हा । १७ सुन्दरमङ्गुलं हे ।
Jain Educationa International
मिच्छत्तं दी हा म । ४ ●णाणं
णं एगविह को। ७ च हे । एत्थि म १० णमपि - इति
For Personal and Private Use Only
www.jainelibrary.org