________________
नि० ४७५ पुण्यपापसिद्धिः ।
४३१ कम्मस्स । भावितार्था ॥२३७०॥
अथवा तस्य स्वभावस्य स्वरूपं चिन्त्यते-- मुत्तोऽमुत्तो वै तो जति मुत्तो तोऽभिधाणतो भिण्णो । कम्म ति सभावो ति य जति वाऽमुत्तो ण कत्ता तो ॥२३७१॥ देहाणं वोमं पिव जुत्ता कज्जातितो य मुत्तिमता । अध सो णिक्कारणया तो खर्रसंगादयो होतु ॥२३७२॥
मुत्तोऽमुत्तो व तओ इत्यादि गाथाद्वयम् । यदि मूर्तिमतां स्वभावः, कर्माऽपि मृतिमदेव, जगतश्च कारणमिति नाममात्रं भिद्यते, न कश्चित् पदार्थभेदः । अथ पुनरमूर्तः स्वभावः ततोऽसावकर्ता देहादीनाम्, अमूर्त्तवात् , 'व्योमवत् । कर्मणश्च मूर्तिमत्ता युक्ता क्रियाकार्यत्वात्, घटवत् । कार्यादित्वादिति-आदिशब्दोपादानात्देहानां कारणत्वात, शुक्रशोणितवदित्यादि योजनीयम् । अथासौ स्वभावः कारणभावमात्रं निष्कारणता भण्यते । एवमपि खरशृङ्गादयः सन्विति वक्राभिधानात्नास्ति स्वभावः, निष्कारणत्वात् खरशृङ्गादिवदिति-प्रमाणोपन्यासः ॥२३७१-७२॥
अथवा वस्तुधर्म[:] स्वभावो नाम कश्चित् परिणामविशेष उच्यतेअध वत्थुणो स धम्मो परिणामो तो स जीवकम्माणं । पुण्णेतराभिधाणे' कारणकजाणुमेयो सो ॥२३७३।। किरियाणं कारणतो देहातीणं च कज्जभावा[१५६-द्वि०]तो । कम्मं मदभिहितं ति य पडिवाज तमग्गिभूति न ॥२३७४॥
अध वत्थुणो स धम्मो इत्यादि । किं 'किरियाणं कारणतो' इत्यादि । वस्तुधर्मत्वे स्वभावस्य जीववस्तुनो वा स परिणामो भवेत् "संरम्भसमारम्भयोगकृतकारितानुमतिकषायविशेपैत्रिस्त्रिस्त्रिश्चतुश्चैकशः" तत्त्वार्थ ६. ८.] इत्यष्टोत्तरपरिणामशतम् । तच्च कर्मेव । अथवा कर्मण एव वस्तुरूपस्य धर्मः कश्चित् परिणामः शुभाशुभाख्योऽध्यवसायः पुण्येतराभिधानः “शुभः पुण्यस्य विपरीतः पापस्य" [तत्त्वार्थ ६. ३]" इति वचनात् । स चैवं प्रकारो वस्तुधर्मः स्वभावः कमैव कारणानुमेयः कार्यानुमेयश्च । स तत्र कारणानुमेयः-दानादिक्रियाः सर्वाः फलवत्यः, क्रियात्वात्, घटाद्यर्थकियावत् अतः क्रियाभिः कारणभूताभिरनुमीयते--
तो अमु हे त । २ य जे । व्य त । मुत्ता जे । ', म्म ति को हे। ', 'तो जे। : 'रसिंगा को हे त । ७ तनो भाव-इति प्रती। ८ व्यासवत् इति प्रतौ। २. स कम्मजीवाण को हे। १० धाणो को हे त। ११ 'अशुभः पापस्य' इति तत्त्वार्थमुद्रिते । १२ यस्य सः-इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org