Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 192
________________ नि० ५०६] उपोद्धाते कालद्वारम् । सूरकिरियाविसिट्ठो इत्यादि । सूर्यस्य ग्रहणमयो(त्रो)पलक्षणमात्र(त्रं)। पश्चप्रकारा ज्योतिष्काः सूर्यचन्द्रग्रहनक्षत्रप्रकीर्णताराः मेरुप्रदक्षिणा नित्यगतयो नृलोके तत्कृतः कालविभाग इति । तेषां गमनादिक्रियाविशिष्टः समयावलिकादिरद्धाकालः । यद् आकाशखण्डमादित्येन स्वयं किरणैश्च संयुक्तम् , तस्याहरिति नाम । यदन्यत् , सा रात्रिरिति । तस्याहोरात्रस्य परमसूक्ष्मोऽत्यन्तविच्छेदः कश्चिदविभागी भागः समय उच्यते गोदोहादिक्रियानिरपेक्षः। परिणामवती क्रियैव काल इति येषां दर्शन कालद्रव्यापलापिनां तन्निषेधार्थ गोदोहादि क्रियानिरपेक्ष इति । सोऽयमद्धाकालः समयादिः समयक्षेत्रप्रतिबद्रः ॥२५०७॥ समयादिरित्यादिग्रहणस्य फलम्समयाऽऽवलिये मुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छर-जुग-पलिता सागर-ओसप्पि-परियट्टा ॥५०५॥२५०८॥दा।। ___ समयाऽऽवलिय-मुहूत्ता इत्यादि । समयाऽऽवलिकादिसंवत्सरपर्यवसानं परिभाषितमेव । पञ्च संवत्सराणि युगम् । असंख्येयानि युगानि पलितोवमम् , उत्तरपदलोपात् पलितं । एवं सागरोपमं सागरः । उत्सर्पिण्यवसर्पिणीयुगमेव कल्पः उत्सपिणीशब्देन गृहीतः । मनन्ताः कल्पाः पुद्गलपरिवर्तः, पूर्वपदलोपात् परिवर्तः ॥२५०८॥ । अयमेवाद्धाकाल: आयुष्ककर्मविशिष्टः सर्वजीवानां वर्तनादिमयः अथायुष्क काल उच्यते, यो जीवो यावत् कालं येन वर्तते आउअमेत्तविसिहो स एव जीवाण वत्तणादिमयो । मणति अधायुकालो वत्तति जो जचिरं जेणं ॥२५०९॥ ___ आउअमेत्तविसिट्ठो इत्यादि ॥२५०९। णेरइयतिरियमणुयादेवाण अधाउयं तु जं जेणं । णिव्वत्तितमणंभवे पालेन्ति अधाउकालो तु ॥५०६॥२५१०॥ णेरिइयतिरिय० इत्यादि गतार्था ॥२५१०॥ अथोपक्रमकाल:-"क्रमु पादविक्षेपे" उपक्रमणमुपक्रमः, अभिप्रेतस्यार्थस्य सामीप्यानयनमुपक्रमणकालः भूयिष्ठक्रियापरिणामः १ 'लिकाद्विकालः इति-प्रतौ । २ 'समयावलियमुहुत्ता' इत्यस्याः पूर्व एषा नियुक्तिगाथा दीहामप्रतिषु अस्ति गह सिद्धा भवियाया अभविय पोग्गल अणागयद्धा य । तीयद्ध तिन्नी काया जीवाजीवहिई चउहा ॥ पुग्गल म । ३ °लिमु हे। ५ °स अहो म । ५ मासो म । ६ पलियट्टो को। पलिय' हे। ७ जेण को हे। ८ ‘गुस्सदें म । ९ मत्तम त । १० °लेंति को दी हा। लंति हे म। ११ काले ति को। १२ सो दी हा म । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338