________________
नि० ५०६]
उपोद्धाते कालद्वारम् । सूरकिरियाविसिट्ठो इत्यादि । सूर्यस्य ग्रहणमयो(त्रो)पलक्षणमात्र(त्रं)। पश्चप्रकारा ज्योतिष्काः सूर्यचन्द्रग्रहनक्षत्रप्रकीर्णताराः मेरुप्रदक्षिणा नित्यगतयो नृलोके तत्कृतः कालविभाग इति । तेषां गमनादिक्रियाविशिष्टः समयावलिकादिरद्धाकालः । यद् आकाशखण्डमादित्येन स्वयं किरणैश्च संयुक्तम् , तस्याहरिति नाम । यदन्यत् , सा रात्रिरिति । तस्याहोरात्रस्य परमसूक्ष्मोऽत्यन्तविच्छेदः कश्चिदविभागी भागः समय उच्यते गोदोहादिक्रियानिरपेक्षः। परिणामवती क्रियैव काल इति येषां दर्शन कालद्रव्यापलापिनां तन्निषेधार्थ गोदोहादि क्रियानिरपेक्ष इति । सोऽयमद्धाकालः समयादिः समयक्षेत्रप्रतिबद्रः ॥२५०७॥
समयादिरित्यादिग्रहणस्य फलम्समयाऽऽवलिये मुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छर-जुग-पलिता सागर-ओसप्पि-परियट्टा ॥५०५॥२५०८॥दा।।
___ समयाऽऽवलिय-मुहूत्ता इत्यादि । समयाऽऽवलिकादिसंवत्सरपर्यवसानं परिभाषितमेव । पञ्च संवत्सराणि युगम् । असंख्येयानि युगानि पलितोवमम् , उत्तरपदलोपात् पलितं । एवं सागरोपमं सागरः । उत्सर्पिण्यवसर्पिणीयुगमेव कल्पः उत्सपिणीशब्देन गृहीतः । मनन्ताः कल्पाः पुद्गलपरिवर्तः, पूर्वपदलोपात् परिवर्तः ॥२५०८॥
। अयमेवाद्धाकाल: आयुष्ककर्मविशिष्टः सर्वजीवानां वर्तनादिमयः अथायुष्क काल उच्यते, यो जीवो यावत् कालं येन वर्तते
आउअमेत्तविसिहो स एव जीवाण वत्तणादिमयो । मणति अधायुकालो वत्तति जो जचिरं जेणं ॥२५०९॥ ___ आउअमेत्तविसिट्ठो इत्यादि ॥२५०९।
णेरइयतिरियमणुयादेवाण अधाउयं तु जं जेणं । णिव्वत्तितमणंभवे पालेन्ति अधाउकालो तु ॥५०६॥२५१०॥
णेरिइयतिरिय० इत्यादि गतार्था ॥२५१०॥
अथोपक्रमकाल:-"क्रमु पादविक्षेपे" उपक्रमणमुपक्रमः, अभिप्रेतस्यार्थस्य सामीप्यानयनमुपक्रमणकालः भूयिष्ठक्रियापरिणामः
१ 'लिकाद्विकालः इति-प्रतौ । २ 'समयावलियमुहुत्ता' इत्यस्याः पूर्व एषा नियुक्तिगाथा दीहामप्रतिषु अस्ति
गह सिद्धा भवियाया अभविय पोग्गल अणागयद्धा य । तीयद्ध तिन्नी काया जीवाजीवहिई चउहा ॥
पुग्गल म । ३ °लिमु हे। ५ °स अहो म । ५ मासो म । ६ पलियट्टो को। पलिय' हे। ७ जेण को हे। ८ ‘गुस्सदें म । ९ मत्तम त । १० °लेंति को दी हा। लंति हे म। ११ काले ति को। १२ सो दी हा म ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org