________________
विशेषावश्यकभाष्ये
[नि० ४७६परिणामासयवसतो घेणूये जेध पयो विसमहिस्स । तुल्लो वि तदाहारो तध पुण्णापुण्णपरिणामो ॥२३९९॥
परिणामासयवसतो इत्यादि । इहाविशिष्टमपि कर्म नानापरिणाम प्राप्स्यते, आशयविशेषापेक्ष्यत्वात् , गोधेनु-सर्पाभ्यवहृताहारवत् ॥२३९९॥
जध वेगसरीरम्मि वि सारासारपरिणामतामेति । अविसिट्ठो आहारो तध कम्मसुभासुभविवागो ॥२४००॥
जध वेगसरीरम्मि इति । अथ ध (क)मै सारासारपरिणामद्वयं प्राप्स्यति, प्रयोगपरिणामितत्वात् । यथा विशिष्टोऽप्याहारः पुरीष-मूत्रादि-रस-रुधिरादिपरिणाममिति । तत्र सारपरिणामः पुण्यं, असारपरिणामः पापम् ॥२४००॥ तदेव गाथया विविच्यते
सातं सम्म हासं पुरिसरतिसुभायुणामगोत्ताई । पुण्णं सेसं पावं णेयं सविवागमविवागं ॥२४०१॥
सातं सम्मं इत्यादि। सात-सम्यक्त्व-हास्य-रति-पुरुषवेद शुभायुर्नाम गो. त्राणि पुण्यम् शेषं पापमिति । सह विपाकेन सविपाकम् । विपाकः-अनुभावः, अविद्यमानविपाकमविपाकम् । यथाबद्धविपाकाविपरीतपाकं मन्दानुभावीकृतं वा प्रदेशकमेति ॥२४० १॥
असति व हि पुण्णपावे जमग्गिहोदि सग्गकामस्स । तदसंबद्ध सव्वं दाणातिफलं च लोगम्मि ॥२४०२॥
___ असति हि पुण्य-पापे वेदवाक्याऽऽगमप्रामाण्याच्च पुण्य-पापास्तित्वं प्रतिपत्तव्यम्, अन्यथा “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्येतदपार्थकं स्यात् । अथ यस्य नास्ति पुण्यं पापं वा वेदवादिनस्तस्यागमविरोधिनी प्रतिज्ञा, तथा पुण्यपापसद्भावे दानादि क्रियाप्रवृत्तिलोकस्येति, लोकविरोधे प्रतिज्ञादोषः ॥२४०२॥ एवं बहुशः उपपत्तिबलात्छिणम्मि संसयम्मि जिणेण "जरमरणविप्पमुक्केणं । सो समणो पव्वइतो "तोहि तु सह खैण्डियसतेहिं ॥४७६॥२४०३॥
एवं नवमगणधरवक्तव्यताऽऽस्याता ॥२४०३।। दशमगणधरवक्तव्यताव्याख्यानसम्बन्धार्थ गाथा
१ जधा जे त । जहा हे । २ हिसस्स त । ३ वाहा को हे त। ४ 'विभागो हे त । ५ तत्त्वार्थ ८. २६ । ६ ताई को हे। ७ णाई फ° को। ८ णमि हा म। णंमी दी। ९ यम्मी को हे त । 'यंमी दी हा म। १० जाइजरामर म। ११ तिहि त। तिहि उ हा दी। तिहिं को। तिहि भो सह हे। तीहिं उ म । १२ खंडि' को हे दी हा म ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org