________________
३९२ विशेषावश्यकभाष्ये
[नि०४५५भाव्यते। अपदिश्यतां यच्छरीरास्ते, न चेदपदिश्यते, अभ्युपगम्यतां वनस्पत्यादीनां सात्मकत्वमिति ॥२२१५-१६।।।
एवमहिंसाऽभावो जीवघणन्ति 'ण य तं जतोऽभिहितं । सत्थोवहतमजीवं ण य जीवघणन्ति तो हिंसा ॥२२१७॥
एव० गाहा। आह-एवमहिसा न सम्पद्यते, जीवघनत्वात् लोकस्य । उच्यतेननूक्तमस्माभिः शस्त्रानुपहतोपहताः सात्मकानात्मकाः वनस्पत्यादयः । न सर्व एव सात्मकाः, न वेह सत्त्वाकुलो लोक इति हिंसा सम्भाव्यते, न चाल्पजीवत्वादहिंसा ॥२२१७||
ण य घातई त्ति हिंसो णाघातेन्तो ति णिच्छितमहिसो। ण विरलजीवमहिसो [१४५-द्वि०] ण य जीवघणो त्ति तो हिंसा ॥२२१८॥
ण य गाहा । यस्मान्न निघ्नन्नेव हिंस्रः, न वा [अनिम्नन् अ]हिंस्रः, तथा, सत्त्वाकुलाना कुलस्वादिति ॥२२१८॥ किं तर्हि !
अहणतो वि हु हिंसो दुट्टत्तणओ मतो अहिमरो व्व। बाँधेन्तो वि ण हिंसो सुद्धत्तणओ जधा 'वेज्जो ॥२२.१९॥
अह० गाहा । इहानिध्नन्नपि हिंस्रो दृष्टोऽन्तर्दुष्टत्वादभिमारवत् । निघ्नन्नपि वाऽहिंस्रः, शुद्धात्मकत्वाद्, वैद्यवत् ॥२२१९॥
पंचसमितो तिगुत्तो णाणी अविहिंसओ ण विवरीतो । .. होतु व संपत्ती से मा वा जीवोवरोधेणं ॥२२२०॥
पंच० गाहा । एवमिहापि गुप्तिसमिति द्धात्मा सत्त्वोपरोधपरिहारादिक्रिया. भिज्ञः स खल्वहिंसकः, सत्त्वोपरोधे सत्यसति वा ॥२२२०॥
असुभो जो परिणामो सा हिंसा तु बाहिरणिमित्तं । कोयि" अवेक्खेज्ज ण वा जम्हाऽणेगंतियं बझं ॥२२२१॥
असुभो गाहा । यस्मादिहाशुभः परिणामो हिंसेत्याख्यायते । स तु कदाचिद् बाह्य सत्त्वातिपातक्रियानिमित्तमपेक्षते कदाचिच्च तन्निरपेक्षः । कदाचिद्वा बाह्यानवद्यक्रियासमेतस्यापि स्यात्. यतोऽन्तःकरणप्रवणत्वाद् बाह्य करणमनैकान्तिकमुक्तम् ॥२२२१॥
१ घणं तिय तं को हे। २ घायउ को हे। घायओ त । ३ घायतो त हे । हिन्सो जे। ५ घणं को हे त। ६ हिंसो त हे को । ७ वाहितो को हे । ८ विज्जो को हे। ९ एवं इति प्रतौ । १० सुद्धात्सा इति प्रतौ । ११ कोवि त हे। कोइ को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org