________________
४२० विशेषावश्यकभाष्ये
[नि० ४६८स्वर्गकामः' इत्येतच्छ्रतिवाक्यं देवास्तित्वे सफलं भवति । न च वेदवादिनः श्रुतिरप्रमाणम्, स्वर्गीयफलानामग्निहोत्रा दिक्रियाणां नियमेनानुष्टीयमानत्वात् । तत्फलं देवास्तित्वं सूचयति । तथा यज्ञानां च दानादिफलं देवाभावप्रतिज्ञायामयुक्तम् । परस्य वेदवादिनः यत्तदिदं वाक्यं श्रूयते "स एष यज्ञायुधी यजमानोजसा स्वर्गलोकं गच्छति" इति, तथा "काश्यैश्च क्रतुभिः यमराज्यमग्निष्टोमेन यजति", तथा "उक्थं पोडशप्रभृतिक्रतुभिर्यथाश्रुतिसोमसूर्य मुरगुरुस्वाराज्यानि जयति” । “सयूपो यज्ञः क्रतुः, विना यूपेन दानादिक्रिया भिर्यज्ञ एव" । एवमादीनि श्रुतिवाक्यानि देवास्तित्वसूचकानि । तथा मन्त्रैराह्वानमिन्द्रादीनां देवास्तित्वे भवति-"इन्द्र आगच्छ नखि आगच्छ मेधातिथे मेपवृषण" इत्यादि । अन्यथा देवनास्तित्वाभ्युपगमे वृथा-अकृतार्थ सर्ववेदवाक्यं भवतीत्यभ्युपगमविरोधः । तस्मात् सन्ति देवा इत्येतदभ्युपगम एव श्रेयान् ।।२३३७-३८॥
एवं चोपपत्तिभिरागमेन चछिण्णम्मि संसयम्मि जिणेण जरमरणविप्पमुक्कणं । सो समणो पाइतो अहि सह खंडियसएहि ॥४६८॥२३३९॥ एवं सप्तमस्य गणधरस्य मौर्यपुत्रस्य वक्तव्यता निणीता ॥२३३९।।
अथाष्टमगणधरवक्तव्यतानिर्णयार्थ सम्बन्धकथनगाथा---- ते पवइते सोतुं अकंपिओ आगच्छती जिणसगासं । बच्चामि णं वन्दोमि वन्दित्ता पज्जुवासामि" ॥४६९॥२३४०॥ आभट्ठो य जिणेणं जाति जरामरणविप्पमुक्केणं । णागेण य गोत्तेण य सव्यण्णसव्वदरिसीणं ॥४७०॥२३४१॥ किं मण्णे णेरइया अतिधे [व] णथि त्ति संसयो तुझं । वेतपताण य अत्थं ण याणसी तेसिमो[१५४-द्वि०] अत्यो॥४७१॥२३४२।। तं मण्णसि पच्चक्खा देवा चन्दातयो तधण्णे वि । विज्जामंतोवायणफलाईसिद्धीएँ गम्मति ॥२३४३।।
१ सूत्रनानि-इति प्रतो । २ रेवीतषो-इति प्रती । ३ नंमि हा म दी । ५ यम्मी को दी हे त । यमी हा म ५ जाइजरामरण म । ६ अहि को। छुट्टहिं हा म । धुहिं दी। ७ टेहि ख म । ८ पवइए को। ९ छइ को म। १० वचमि को। ११ वंदामी को हे त हा म दी। १२ वंदि' को हे हा म दी । १३ °सामि को हे त हा म दी। १५ आभट्टो य जिणेणं-इत्येवांशो जेप्रती । 1. अन्थी म । १६ न अस्थि हा दी। १७ फलायं जे। १८ 'द्वाएँ को। द्धाइ त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org