Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
काण्डम् , ] शक्तिवादः ।
(२५) न चेतरान्वितघटस्य वाक्यप्रतिपाद्यतया शाब्दबोधात् प्राक् (तत्र) शक्तिग्रहएव दुर्घटः-अनुपस्थितत्वादितिवाच्यम्, विशेषतः पदार्थान्तरवाटतस्य तदन्वित. घटादिरूपवाक्यार्थस्य प्रागनुपस्थितावपि इतरपदार्थत्वादिना सामान्यधर्मे तद्घटितस्य तदन्वितवटादेः प्रागुपस्थितिसंभवेन तत्र शक्तिग्रहस्य सुघटत्वात् ।
वस्तुतस्तु पदार्थान्तरमनन्तर्भाव्य केवलाऽन्वयांशान्तर्भावेनैव शक्तिग्रहस्य शाब्दधीप्रयोजकतोपेयते-पदार्थान्तरस्य पदान्तरलभ्यतया तदंशान्तर्भावेन शक्तिग्रहस्यानुपयुक्तत्वात् ।
न चान्वयस्य पदवाच्यत्वे तदेशे शक्तिग्रहस्य शाब्दबोधोपयोगित्वे च मानाभाव इतिवाच्यम्, तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितिहेतुतायाः सामान्यत एव क्लप्ततया वृत्तिज्ञानादन्वयानुपस्थितौ तस्य शाब्दबोधविषयत्वाऽसं
यतया घटादिपदवाच्यत्वापत्तिनास्तीत्याशझ्याह- न चेति । परिहारहेतुमाह--विशेषत इति । "पदार्थान्तरघटितस्य' इतिपदं स्वयं व्याचष्टे-तदन्वितेति । "तद्घटितस्य इतिपदं व्याचष्टे-तदवतघटादरिति । विशेषतः आनयनादिविशेषरूपेणाऽऽनयनादिपदार्थान्तरघटितस्य वाक्यार्थभूतस्य टादेः शब्दबोधातु प्रागुपस्थित्यसंभवेपीतरपदार्थस्वादिरूपसामान्यधर्मेण रूपेण तद्घटितस्य आयनादिधटितवटादेः शाब्दबोधात् प्रागप्युपस्थितिसंभवेन तत्र इतरपदार्थत्वादिसामान्यधर्मरूपेणाधनाद्यन्वितघटादौ शक्तिग्रहस्य संमवात्, तथा च पदार्थान्तरसंसर्गस्य शक्तिग्रहविषयत्वाद् घटापदवाच्यत्वे न का चिदनुपपत्तिरित्यन्ययः । , वस्तुगत्याऽऽनयनादिपदार्थान्तरस्य — आनय ' इत्यादिपदान्तरेण बोधसंभवात् तत्र घटादिपदशक्तिग्रहविषयत्वस्वीकारस्यानुपयुक्तत्वात् प्राभाकरमतेन निष्कर्षमाह- वस्तुत इति । तथा च 'अन्वितो घटो घटपदशक्यः' इत्येवं शक्तिग्रहो जायते । तदंशान्तर्भावेन--पदार्थान्तरांशान्तविन।
नन्धऽन्वयस्य-पदार्थान्तरसंसर्गस्य घटादिपदवाच्यत्वे मानं नास्ति तथा तदंशे अन्वयांश घटादिपदशक्तिप्रहं विनाऽन्वयांशविण्यकशाब्दबोधो न संभवत्तीत्यत्र च मानं नास्ति-आकाङ्क्षाबलेनापि शाब्दबोधेऽन्वयांशस्य भानसंभवादित्याशङ्कयाह-न चेति । परिहारहेतुमाह-तद्विषयकेति । क्लुप्ततया नियततया । यस्य वृत्तिज्ञानजन्योपस्थितिर्भवति तस्यैव शाब्दबोधविषयत्वं भवति नाऽन्यस्यातिप्रसङ्गापत्तरिति कार्यकारणभावनियम एवान्वयस्योक्तघटादिपदवाच्यत्वेऽन्वयांशे शक्तिग्रहस्य शाब्दबोधोपयोगित्वे च मानमित्यर्थः । निष्कर्षमाहअन्वाशे इति । " पात्रे दातव्यम् " इत्यस्य 'पात्राय दातव्यम् ' इत्यर्थवत् "शाब्दबोधे” इत्यस्य शाब्दबोधार्थमित्यर्थः। तथा च जायमानाsन्यांशविषयकशाब्दबोधोपपत्त्यर्थमन्वयांशेपि घटादिपदशक्तिमहस्याऽवश्यमपेक्षास्तीत्यर्थः। ननु पदार्थान्तरसंसर्गविषयकशाब्दबोधं प्रति वृत्तिज्ञान जन्योपस्थितेः कारणत्वं न स्वीकारण्यामो येनोक्तरीत्या

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216