Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
सर्वपदम्.] शक्तिवादः।
(१४७) रयते- 'द्रव्यं न रूपवत्' इत्यादिप्रयोगादर्शनादिति कथमेतदुपपद्यताम् ? इति तु नाशकनीयम्- व्यासज्यवृत्तिधर्माऽविशेषितानुयोगिकाभावबोधे तथानियमोपगमात् ।
यत्तु स्वरूपसंवन्धात्मकमभावानुयोगितावच्छेदकत्वमनुयोगिविशेषणे नञ्पदजन्याभावप्रतीत्या गृह्यते द्रव्यत्वादौ न तादृशं रूपवभेदानुयोगितावच्छेदकत्वचैवं प्रयोगो भवतीति " अनुयोगिविशेषणावच्छेदेनैव नआऽभावः प्रत्याश्यते " इतिनियमः स्वीकार्यस्तथा च द्रव्यत्वावच्छेदेन रूपाभावस्य बाध एव पृथिव्यादौ रूपाभावस्याऽसत्त्वादिति 'द्रव्यं न रूपवत् । इतिप्रयोगापत्तिनास्ति प्रकृते च द्रव्यत्वव्यापकयावत्त्वावच्छेदेन पाभावस्य बाध एवंति ‘सर्व द्रव्यं न रूपवत् ' इत्यत्र कथं चोग्यतोपपद्यतेत्याशक्याह- अनुयोगीति । उत्तरमाह- व्यासज्येति, यत्र व्यासज्यवृत्तिधर्मेणाऽनुयोगी विशेषितो न भवति तादृशानुयोगिकाभावबोधस्थले एव तथा=" अनुयोगिविशेषणावच्छेदेनैव नाऽभावः प्रत्याश्यते " इतीत्येवं नियमः स्वीक्रियते यथा ' आकाशं न रूपवत् । ' द्रव्यं न रूपवत् ' इत्यादौ-- भत्रानुयोगिद्रव्यादिकं केनचिद् व्यासन्यवृत्तिधर्मेण विशेषितं नास्ति, 'सर्व द्रव्यं न रूपवत् ' इत्यत्र वनुयोगिभूतं द्रव्यं व्यासब्यवृत्तिवर्मेण यावत्त्वेन सर्वपदप्रयोगाद्विशेषितमस्तीत्यत्रोक्तनियमस्य समन्वयाभावाद् द्रव्यत्वव्यापकयावत्त्वसामानाधिकरण्येनैव नया रूपाभाव: प्रत्याय्यते न तु तादृशयावत्त्वावच्छेदेन येन बाधः स्यादित्यर्थः ।
परिहाराय मतान्तरमनुवदति- यत्त्वित्यादिना । अयमर्थः- अवच्छेदकत्वं द्विविधं भवति स्वरूपसंबन्धरूपमऽनतिप्रसक्तयरूपं च यथा ' बटो रूपवान् ' इत्यत्र रूपपर्याप्त्यनुयोगितावबच्छेदके घटत्वे यद् रूपपर्याप्त्यनुयोगितावच्छेदकत्वं तद् अनतिप्रसक्तत्वरूपमस्ति- यत्राकाशादौ रूपपर्याप्त्यनुयोगिता नास्ति तत्र घटत्वस्याप्यभावात् , ' द्रव्यं रूपवत्' इत्यत्र द्रव्यत्वे यद् रूपपर्याप्त्यनुयोगितावच्छेदकत्वं तद् अनतिप्रसक्तत्वरूपं नास्ति- आकाशे रूपपर्यायनुयोगिताया असत्त्वेपि द्रव्यत्वस्य सत्त्वात् किं तु स्वरूपसंबन्धरूपमेव- पृथिव्यादौ रूपपर्याप्त्यनुयोगिताया द्रव्यत्वस्य च सत्त्वात् (सामानाधिकरण्यात् ),अनुयोगिविशेषणीभूतधर्मे च यदऽभावानुयोगिताबच्छेदकत्वं तत् स्वरूपसंबन्धात्मकमेव नम्पदजन्याभावप्रतीत्या गृह्यते द्रव्यत्वे च ' द्रव्यं न रूपवत् ' इत्याकारको यो रूपव दस्तादृशभेदानुयोगितायास्तादृशम् स्वरूपसंबन्धात्मकमव-- च्छेदकत्वं नास्ति अन्यथाऽऽकाशादौ रूपवद्भेदस्य द्रव्यत्वस्य च सत्त्वाद् द्रव्यत्वे स्वरूपसंबन्धात्मकस्य रूपवझेदानुयोगितावच्छेदकत्वस्यापत्त्या 'द्रव्यं न रूपवत् । इत्यपि प्रयोगः स्याद् न चैवं प्रयोगो भवतीति “ स्वरूपसंबन्धात्मकमभावानुयोगितावच्छेदकत्वमनुयोगिविशेषणे नञ्पदजन्याभावप्रतीत्या गृह्यते " इतिस्वीकार्य द्रव्यत्वे च स्वरूपसंबन्धात्मक रूपवढ़ेदानुयोगितावच्छेदकत्वं न स्त्री क्रियते व्यर्थत्वादव्यावर्तकत्वाद्वा इति · द्रव्यं न रूपवत् । इत्यादिप्रयोगस्थापत्तिनास्ति, द्रव्याचे रूपवझेदानुयोगितावच्छेद कत्वमनतिप्रसक्तन्वरूपं तु नास्त्येव- रूपवझेदा

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216