Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
( १९५२ )
सादर्श:
[ विशेषकाण्डे - वच्छिन्ना उपक्रान्ताः प्रत्येकं तावद्धर्मावच्छिन्नेषु सर्वपदस्य शक्तयन्तरमङ्गीकामू, उपक्रान्तैकधर्मावच्छिन्नान्वययोग्यताविरहे वाक्यस्याप्रामाण्यात् तादृशस्थले तथाविधसकलधर्माणामेवाऽन्वयितावच्छेदकतया माननियमः, तन्निर्वाहिका च' तथाविधयावद्धर्मप्रकारकं बोधं जनयतु सर्वपदम्' इत्याकारकसंकेतरूपा विलक्षणशक्तिरेव तादृशशक्तिज्ञानेनैकधर्मप्रकारकत्रोधजननेऽपरापरतथाविधधर्मप्रकारकबोधसामग्र्याः पुष्पवन्तपदशक्तिज्ञानेन चन्द्रत्वसूर्यत्वयोरेकतरप्रकारकबोधजननेऽपरप्रकारक बोधसामय्या इव प्रयोजकत्वोपगमात् ।
तया = तादृशभोजनत्वावच्छिन्नं यद् भोजनं तदन्विततया यावद्धर्मावच्छिन्ना: यथात्र दवित्वपयस्वतत्वधर्मावच्छिन्ना दध्यादय उपकान्ताः पूर्वमुक्ताः प्रत्येकं तावद्धर्मावच्छिन्नेषु दविपयस्वधर्मावच्छिन्नेषु दध्यादिषु सर्वपदस्यात्र शक्तयन्तरं स्वीकार्यमित्यन्वयः । शक्तिस्वरूपं स्वयमेव वक्ष्यति । उपक्रान्तकेति उपक्रान्तेषु दध्यादिषुमध्ये दधित्वाद्येकधर्मावच्छिन्नस्यापि दध्यादेर्भोजनादावन्वय योग्यता विरहे नाम यद्युपक्रान्तदध्यादिषु मध्ये एकस्यापि पदार्थस्य विष्णुमित्रादौ भोजनादिकर्तृखं बाधितं स्यात्तदा 'विष्णु मित्रः सर्व भुङ्क्ते' इत्यादिसर्वपदघटितवाक्यस्य प्रामाण्यं न भवति - सर्वपदेनोपकान्तसकलपदार्थानामेव परामर्शसंभवादिति तादृशस्थले 'विष्णुमित्रः सर्वम्' इत्यायुक्तस्थले तथाविधसकलधर्माणामेव उपक्रान्तदधित्वादिसकलधर्माणामेवाऽन्त्रयितावच्छेदकतथा माननियमोम्ति - दध्यादीनामुपक्रान्तानां सर्वेषामेव भोजनेऽन्वयाद् दधित्त्रादीनामन्वयितावच्छेदकत्वं प्राप्तमित्यन्वयः । दध्यादीनां भोजनकर्मत्वं पर्यायेण वा स्यादेकदैव वा स्यादित्यन्यदेतत् । उक्तमानप्रयोजकशक्तेः स्वरूपमाह - तथाविधेति, तथाविधयाचद्धर्मप्रकारकम् = उपक्रा-ताशेषधर्मप्रकारकम् । सर्ववदेनात्रोपक्रान्तदधित्वादिसकलधर्मप्रकार कदध्यादिविशेष्यकबोधो जायते इतियावत् । नन्वेता शशक्तिज्ञानेनापि दधित्वादिषु मध्ये एकमात्रधर्मप्रकारकयोवः किं न स्यात् तादृशेकधर्मावच्छिन्नेपि सर्वपदस्य शक्तेः सत्त्वादेवेत्याशङ्कय समाधत्ते - तादृशेति, यथा पुष्पवन्तपदशक्तिज्ञानेन चन्द्रत्वादिधर्मप्रकारकबोधजनने सूर्यत्वादिप्रकारकबोधसामान्याः प्रयोज - कत्वमस्तीति पुष्पवन्तपदेन केवलचन्द्रत्वादिप्रकारकबोधो न जायते किं तु चन्द्रत्वसूर्यवोभयप्रकारकमेवेत्युक्तं तथा प्रकृतेप्येतादृशशक्तिज्ञानेन दधित्वाद्यकधर्मप्रकार कत्रोव जननेऽपरापरतथाविधधर्मप्रकारक बोधसामग्र्याः= पयस्त्वनृतत्वाद्युपक्रान्तयावद्धर्मप्रकारको सामय्याः प्रयोजकत्वोपगमादेतस्थळे सर्व पदेनैकमात्रधर्मप्रकारकदोधापत्तिर्नास्तीत्यन्त्रयः ।
ननु प्रक्रान्तानां दध्यादीनां प्रत्येकं भोजनादावन्त्रये 'विष्णुमित्रो दधि भुङ्क्ते' 'विष्णुमित्रो पयो भुङ्क्ते' 'विष्णुमित्रो घृतं भुङ्क्ते' इत्येवं वाक्यभेदः स्यादेव स चानिष्ट इति सर्वपदस्यात्र साहित्यप्रकारेण दध्यादिपदार्थवाचकत्वं किं नोपेयते नाम दध्यादीनां संमिलितानामेव सर्वपदवाव्यत्वं किं न स्वीक्रियते ? तथा च दध्यादीनां संमिलितानामेव भोजनादावन्त्रयः स्यान्न तु प्रत्येक

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216