________________
षडावश्यकबालावबोधवृत्ति [$378 - $380). ४३३-४३८ $378) इसी परि जिम शास्त्र माहि देवबुद्धिविधि मुखि भणी छइ तिम करेवी ।
ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यंककलंकिताः। निग्रहानुग्रहपरास्ते देवाः स्युने मुक्तये ॥
[ ४३३] नाट्याट्टहाससंगीताद्युपप्लवविसंस्थुलाः। लंभयेयुः पदं शांतं प्रपन्नान् प्राणिनः कथं ।।
[४३४ ] स्त्री राग तण चिन्हु शत्रु आयुधु द्वेष तणउं चिन्हु, अक्षसूत्रु जपमालिका मोह तण चिन्हु, जि देव वहई ति देव रागादिकहं अंकह' कलंकह दोषहं करी कलंकित दूषित तथा निग्रहानुग्रहपर प्रसादाऽप्रसादकर हुयई । ति देव मुक्तिनिमित्तु न हुयई । तथा नाट्यादिकहं सदोषपुरुषचेष्टितह करी सहित जि
देव हुयई ति देव किसी परि सेवक प्राणिवर्ग रहई शांतु पदु मुक्ति लभाडइं पमाडइं ? इसी परि प्रतिषेध10 मुखि जिम शास्त्रमध्यविभागि देवबुद्धि कही छइ तिम करेवी ।
8379) तथा प्राणातिपात मृषावाद अदत्तादान मैथुन परिग्रहादि दोषवर्जितु गुरु तेह नइ विषइ गुरुबुद्धि । अथवा देसकुलादि छत्रीस गुण सहितु जु हुयइ सु गुरु कहियइ । तथा च भणितं
देस १ कुल २ जाइ ३ रूवी ४ संघयणी धिइजुओ ५ अणासंसी ६ । अविकत्थणो ७ अमाई ८ थिरपरिवाडी ९ गहियवको १० ॥ [४३५] जियपरिसो ११ जियनिदो १२ मज्झत्थो १३ देस १४ कालभावन्नू १५ । आसन्नलद्धपइभो १६ नाणाविहदेसभासन्नू १७॥
[४३६] पंचविहे आयारे जुत्तो २२ सुत्त २३ त्थ २४ तदुभयविहिन्नू २५ । आहरण २६ हेउ २७ कारण २८ नयनिउणो २९ गाहणाकुसलो ३०॥ [४३७ ] ससमयपरसमयविऊ ३१ गंभीरो ३२ दित्तिमं ३३ सिवो ३४ सोमो ३५ । गुणसयकलिओ ३६ जुग्गो पवयणसारं परिकहेउं ।
[४३८] 8380) आर्यदेशमध्यि ऊपनउ सुखावबोधवचनु हुयइ इति देशगुणु । १। पितृवंशु कुल इक्ष्वाकादिकु ज्ञातकुलु महावतभारिहिं थाकइ नहीं इति कुलुगुणु । २ । मातृकी-जाति सुद्धजाति विनयवंतु हुयइ इति जातिगुणु । ३ । यत्राकृतिस्तत्र गुणा भवंति इति रूपगुणु । ४ । संहनन धृतिसहितु व्याख्यानादिकहं करी थाकइ नहीं इति संहननधृतिगुणु । ५ । अणासंसी श्रोत लोक कन्हा वस्त्रादिकु ॐ कांई वांछइ नहीं। ६ । अविकत्थणु हितमितवक्ता । ७ । अमाई मायारहितु सर्वहीं बोले विश्वासपात्रु
हुयइ । ८ । थिरपरिवाडी सूत्रार्थ अविस्मरणस्वभावु । ९ । ग्राह्यवाक्यु अखंडितशासनु हुयइ । १० । जितपरिषत् राजादिकहीं नी सभा माहि क्षोभि न जाई । ११ । जितनिद्रु निद्राप्रमादवंत शिष्य सुखिहिं बूझवइ । १२ । मध्यस्थु सर्वशिष्यहं रहइं समचित्तु हुयइ । १३ । देशभावक्षु । १४ । कालभावक्षु । १५ । सुखिहिं देसादिकहं माहि विहरइ । १५ । आसन्नद्धपइभो परवादि उत्तरदान समर्थ हुयइ । १६ । नानाविह देशभासा जाणणहारु नानादेस जाति शिष्य सुखिहिं परीठवइ । १७ । ज्ञानाद्याचारपंचकवंतु श्रद्धेयवचनु हुयइ ग्राह्यवचनु हुयइ इत्यर्थः । २२ । सूत्रार्थ तदुभयविधिनु उत्सर्गापवाद विस्तारु यथोक्तु जाणइ । २५ । हेतूदाहरण निमित्त नय प्रपंच चतुरु अनाकुलु थिकउ
JER
20
2 Bh. भासन्नू।
3 Bh. विहन्न ।
8378) 1 B. Bh अकहं। 8379) 1 Bh.-विवर्जितु। 8380) 1 Bh. probably परीछवइ। 2 Bh. जाणिइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org