________________
२०३
16
$567-569) ८१०-८१७ ]
श्रीतरुणप्रभाचार्यकृत दगपाणं पुप्फफलं अणेसणिज्जं गिहत्थ किच्चाई। अजया पडिसेवंति य जइ वेसविडंबगा नवरं ।
इसी परि तीह ना दोष देखी करी अप्रीतिभावइतउ जु दीजइ सु दोषेण वा' एह णउ अर्थ । तिणि करी जु कांड अशुभु कर्म बांधउं तं निंदे' इत्यादि पूर्ववत् ।
8567) जु पुण उचितु दानु सु न निंदउँ । जिणि कारणि तेह तणउ निषेधु तीर्थकरही कधिउ । नहीं। तथा च भणितं
'गिहमागयाणमुचियं पडिसिद्धं भगवयावि न हे सुत्ते। 5568) अथ साधुविषइ जु दीधउं नही तेह पडिक्कमिवा निमित्तु कहइ--
साहूसु संविभागो न कओ तव-चरण-करण जुत्तेसु। संते फासुयदाणे तं निंदे तं च गरिहामि ।।
सुगमा ॥ [८१०] 10 $569) नवरं चरण करण सत्तरी लिखियइ
वय ५ समणधम्म १० संजम १७ वेयावच्चं १० च बंभगुत्तीआ ९।।
नाणाइ तियं ३ तव १२ कोह निग्गहा ४ इय चरणमेयं ॥ [८११]
प्राणातिपात विरति, मृषावाद विरति, अदत्तादान विरति, मैथुन विरति, परिग्रह विरति, नामक पांच महाव्रत ५।
खंतीय १ मद्दव २ जव ३ मुत्ती ४ तव ५ संजमे ६ य बोधव्वे ।
सच्चं ७ सोयं ८ आकिंचणं च ९ बंभं च १० जई धम्मो ॥ [८१२] इति दशविधु यतिधर्म।
पञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः। कषायजयः दण्डत्रयविरतिश्चेति संजमः सप्तदशभेदः ॥
[८१३] 20 इति सप्तदशधा संयमः।
आयरिय १ उवज्झाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ ।
साहम्मि ७ कुल ८ गण ९ संघसंगयं १० तमिह कायव्वं ॥ [८१४] इति दशविधु वैयावृत्यम् । वसहि १ कह २ निसिजि ३ दिय ४ कुडिंतर ५ पुव्वकीलिय ६।
26 पणिए ७ अइमायाहार ८ विभूसणा ९ य नव बंभगुत्तीओ।। [८१५] इति ब्रह्मचर्य गुप्ति नवकम् ।
काले १ विणए २ बहुमाणे ३ उवहाणे ४ तहय निन्हवणे ५।
वंजण ६ अत्थ ७ तदुभए ८ अट्टविहो नाणमायारो॥ इत्यष्टधा ज्ञानाचारः।
निस्संकिय १ निकंक्खिय २ निध्वितिगिच्छा३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठा ॥
[८१७] इत्यष्टधा दर्शनाचारः । 8566)2 Bb. तेहं। 8569) 1 B. Bb. bave - श्र- ।
[८१६] 0
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org