SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २०३ 16 $567-569) ८१०-८१७ ] श्रीतरुणप्रभाचार्यकृत दगपाणं पुप्फफलं अणेसणिज्जं गिहत्थ किच्चाई। अजया पडिसेवंति य जइ वेसविडंबगा नवरं । इसी परि तीह ना दोष देखी करी अप्रीतिभावइतउ जु दीजइ सु दोषेण वा' एह णउ अर्थ । तिणि करी जु कांड अशुभु कर्म बांधउं तं निंदे' इत्यादि पूर्ववत् । 8567) जु पुण उचितु दानु सु न निंदउँ । जिणि कारणि तेह तणउ निषेधु तीर्थकरही कधिउ । नहीं। तथा च भणितं 'गिहमागयाणमुचियं पडिसिद्धं भगवयावि न हे सुत्ते। 5568) अथ साधुविषइ जु दीधउं नही तेह पडिक्कमिवा निमित्तु कहइ-- साहूसु संविभागो न कओ तव-चरण-करण जुत्तेसु। संते फासुयदाणे तं निंदे तं च गरिहामि ।। सुगमा ॥ [८१०] 10 $569) नवरं चरण करण सत्तरी लिखियइ वय ५ समणधम्म १० संजम १७ वेयावच्चं १० च बंभगुत्तीआ ९।। नाणाइ तियं ३ तव १२ कोह निग्गहा ४ इय चरणमेयं ॥ [८११] प्राणातिपात विरति, मृषावाद विरति, अदत्तादान विरति, मैथुन विरति, परिग्रह विरति, नामक पांच महाव्रत ५। खंतीय १ मद्दव २ जव ३ मुत्ती ४ तव ५ संजमे ६ य बोधव्वे । सच्चं ७ सोयं ८ आकिंचणं च ९ बंभं च १० जई धम्मो ॥ [८१२] इति दशविधु यतिधर्म। पञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः। कषायजयः दण्डत्रयविरतिश्चेति संजमः सप्तदशभेदः ॥ [८१३] 20 इति सप्तदशधा संयमः। आयरिय १ उवज्झाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मि ७ कुल ८ गण ९ संघसंगयं १० तमिह कायव्वं ॥ [८१४] इति दशविधु वैयावृत्यम् । वसहि १ कह २ निसिजि ३ दिय ४ कुडिंतर ५ पुव्वकीलिय ६। 26 पणिए ७ अइमायाहार ८ विभूसणा ९ य नव बंभगुत्तीओ।। [८१५] इति ब्रह्मचर्य गुप्ति नवकम् । काले १ विणए २ बहुमाणे ३ उवहाणे ४ तहय निन्हवणे ५। वंजण ६ अत्थ ७ तदुभए ८ अट्टविहो नाणमायारो॥ इत्यष्टधा ज्ञानाचारः। निस्संकिय १ निकंक्खिय २ निध्वितिगिच्छा३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठा ॥ [८१७] इत्यष्टधा दर्शनाचारः । 8566)2 Bb. तेहं। 8569) 1 B. Bb. bave - श्र- । [८१६] 0 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy