Book Title: Shadavashyaka Banav Bodh Vrutti
Author(s): Prabodh Bechardas Pandit
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 306
________________ $632). ९२४-९२९] श्रीतरुणप्रभाचार्यकृत २३१ अबुधबोधदशेन्धनदीधितेर्दिनकृतेर्विवृतेर्यदुपार्जयम् । उपाचितं सुकृतं सुकृतप्सितं भवतु तेन भवी सुकृती कृती॥११॥ [९२४] शाश'-शाश-देन्दु-मिते संवति सति पत्तने महानगरे । दीपोत्सवे च लिलिखे सुगमा दिनकृत्यविवृत्तिरियम् ॥१२॥ [९२५] 8632) जयत्यसौ मन्त्रिदलीयवंशकः, सुगोत्रधात्रीवलयावतंसकः। चतुर्दिगन्तस्थगुणप्रतिष्ठिते न नर्ति यत्राऽद्भूतकीर्तिनर्तकी ॥ १३॥ [९२६] तत्राभूत्पुण्यभूमुक्तोपमष्ठक्कुर दुर्लमः। तदङ्गभूमिराख्यश्चामरामलसद्गुणः ॥१४॥ [९२७] तस्याऽसीदात्मभूर्मालः ठकुरः सुकृताङ्करः। इष्टसाधनसाधिष्ठः कीर्तिकर्पूरसौरभी ॥१५॥ [९२८] 10 देवपालो गुरुस्तेजपालोऽपरोजयतपालः तथा राजपालः सुधीः । सहणपालो नयात्पाल एतेऽभवन् स्तवनस्तस्य षड्भारतांशा इव ॥ १६ ॥ [९२९] $631) 14 Bh. gloss on दशेंधनः प्रदीप । 8632) 1 Bh. omits verses 13-31 (both inclusive). L. P. omit verses 13–32 (both inclusive ). Bh. after writing verses 32-33, begins: सं. १४११ वर्षे दीपोत्सवे श्रीमदणहिल्लपत्तने शनिवारे... and goes on like B. till मंत्रि-where the page ends abruptly. Later hand, in the margin below, writes: उप. श्री ठाकुरसीजी गणिभिःस्वपुण्यार्थ भाण्डागारार्थ कृतमिदं पुस्तकं धृतं च गुरुणामादेशात् शिष्य धनजीकेन चि. अमरसी कर्पूरादि सहितेन वाच्यमानं चिरं नंदतादिति श्रेयः ।। श्री। (and continues in the margin of the recto ) भट्टारक श्री जिनराजसूरिशिष्योपा० (i.e. उपाध्याय) श्रीज्ञानकुशलगणिशिष्योपा० श्री ज्ञानसिंहगणिभिः स्वपुण्यसंचयार्थ श्री कृष्णदुर्ग भाण्डागाराथं कृतमिदं पुस्तकं चोपा० श्री धनजीकैः चि. अमरसीकर्पूरादि शिष्यसहितः स्वगुरूणामादेशाच्च गुरूणां पुण्यसंचयार्थं ॥श्रेयः॥ ___L. after writing verse 13 (= B. 12), writes: संवत् १४१९ । पौष शुदि ५। then verse 333; words -दश- in 33b are missing. It continues: संवत् १४११ वर्षे दीपोत्सवदिवसे शनिवासरे श्रीमदणहिल्लपत्तने....लिखिता like B. Then ends with : शुभं भवतु । शुभमस्तु । लेखकवाचकसुश्रावकवर्गस्य । अनुष्टुभां सहस्राणि....etc. P. after writing verse 12, continues with verses यादृशं पुस्तकं....and अनुष्टुभां सहस्राणि.... numbering them 13 and 14 respectively; and continues : ओम् न्हां श्री हि उं असिया उसा नमः । लघु नमस्कारम । अथ श्री नुप विक्रमादित्यराज्ये संबत् १५०८ वर्षे ज्येष्ठ वदि ११ मंगलवासरे उत्तराभाद्रपदनक्षत्रे श्री सरस्वतीपत्तनाभ्यंतरे श्री खरतरगच्छिय. . . .the last words 'खरतर' are superimposed on some other words. Later hand continues: श्री उद्योतनसूरीशान्वए (sic) पू. श्री जिनदत्तसूरिः । तशान्वए (i. e. तस्यान्वये) श्री जिनकुशलसूरिः तद्वंशे श्री जिनेश्वरसूरिः । जिनशेषसूरिः । श्री जितधर्मसूरिः । श्री जिनचंद्रसूरिः । उ. (i. e. उपाध्याय) श्री पार्श्वचंद्रपट्टतिलकभूषण उ. श्री देवचंद्रपट्टे भाणभास्कर उ. श्री श्री श्री क्षमासुंदरमित्रैः ग. देव कल्लोल पुण्यार्थं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372