________________
$632). ९२४-९२९] श्रीतरुणप्रभाचार्यकृत
२३१ अबुधबोधदशेन्धनदीधितेर्दिनकृतेर्विवृतेर्यदुपार्जयम् । उपाचितं सुकृतं सुकृतप्सितं भवतु तेन भवी सुकृती कृती॥११॥ [९२४] शाश'-शाश-देन्दु-मिते संवति सति पत्तने महानगरे ।
दीपोत्सवे च लिलिखे सुगमा दिनकृत्यविवृत्तिरियम् ॥१२॥ [९२५] 8632) जयत्यसौ मन्त्रिदलीयवंशकः, सुगोत्रधात्रीवलयावतंसकः।
चतुर्दिगन्तस्थगुणप्रतिष्ठिते न नर्ति यत्राऽद्भूतकीर्तिनर्तकी ॥ १३॥ [९२६] तत्राभूत्पुण्यभूमुक्तोपमष्ठक्कुर दुर्लमः। तदङ्गभूमिराख्यश्चामरामलसद्गुणः ॥१४॥
[९२७] तस्याऽसीदात्मभूर्मालः ठकुरः सुकृताङ्करः। इष्टसाधनसाधिष्ठः कीर्तिकर्पूरसौरभी ॥१५॥
[९२८] 10 देवपालो गुरुस्तेजपालोऽपरोजयतपालः तथा राजपालः सुधीः । सहणपालो नयात्पाल एतेऽभवन् स्तवनस्तस्य षड्भारतांशा इव ॥ १६ ॥ [९२९]
$631) 14 Bh. gloss on दशेंधनः प्रदीप । 8632) 1 Bh. omits verses 13-31 (both inclusive).
L. P. omit verses 13–32 (both inclusive ).
Bh. after writing verses 32-33, begins: सं. १४११ वर्षे दीपोत्सवे श्रीमदणहिल्लपत्तने शनिवारे... and goes on like B. till मंत्रि-where the page ends abruptly. Later hand, in the margin below, writes: उप. श्री ठाकुरसीजी गणिभिःस्वपुण्यार्थ भाण्डागारार्थ कृतमिदं पुस्तकं धृतं च गुरुणामादेशात् शिष्य धनजीकेन चि. अमरसी कर्पूरादि सहितेन वाच्यमानं चिरं नंदतादिति श्रेयः ।। श्री।
(and continues in the margin of the recto )
भट्टारक श्री जिनराजसूरिशिष्योपा० (i.e. उपाध्याय) श्रीज्ञानकुशलगणिशिष्योपा० श्री ज्ञानसिंहगणिभिः स्वपुण्यसंचयार्थ श्री कृष्णदुर्ग भाण्डागाराथं कृतमिदं पुस्तकं चोपा० श्री धनजीकैः चि. अमरसीकर्पूरादि शिष्यसहितः स्वगुरूणामादेशाच्च गुरूणां पुण्यसंचयार्थं ॥श्रेयः॥
___L. after writing verse 13 (= B. 12), writes: संवत् १४१९ । पौष शुदि ५। then verse 333; words -दश- in 33b are missing. It continues: संवत् १४११ वर्षे दीपोत्सवदिवसे शनिवासरे श्रीमदणहिल्लपत्तने....लिखिता like B. Then ends with : शुभं भवतु । शुभमस्तु । लेखकवाचकसुश्रावकवर्गस्य । अनुष्टुभां सहस्राणि....etc.
P. after writing verse 12, continues with verses यादृशं पुस्तकं....and अनुष्टुभां सहस्राणि.... numbering them 13 and 14 respectively; and continues : ओम् न्हां श्री हि उं असिया उसा नमः । लघु नमस्कारम । अथ श्री नुप विक्रमादित्यराज्ये संबत् १५०८ वर्षे ज्येष्ठ वदि ११ मंगलवासरे उत्तराभाद्रपदनक्षत्रे श्री सरस्वतीपत्तनाभ्यंतरे श्री खरतरगच्छिय. . . .the last words 'खरतर' are superimposed on some other words. Later hand continues: श्री उद्योतनसूरीशान्वए (sic) पू. श्री जिनदत्तसूरिः । तशान्वए (i. e. तस्यान्वये) श्री जिनकुशलसूरिः तद्वंशे श्री जिनेश्वरसूरिः । जिनशेषसूरिः । श्री जितधर्मसूरिः । श्री जिनचंद्रसूरिः । उ. (i. e. उपाध्याय) श्री पार्श्वचंद्रपट्टतिलकभूषण उ. श्री देवचंद्रपट्टे भाणभास्कर उ. श्री श्री श्री क्षमासुंदरमित्रैः ग. देव कल्लोल पुण्यार्थं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org