Book Title: Shadavashyaka Banav Bodh Vrutti
Author(s): Prabodh Bechardas Pandit
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 291
________________ २१६ षडावश्यकबालावबोधवृत्ति [$606-608) ८४८-८६० करण तिाण तिविहि करणि करी पडिक्कंतु प्रतिक्रांतु पापकर्म हूंत निवृत्त 'वंदामि जीणे चउव्वीसं' ति । जिन ऋषभादिक श्री महावीरावसान चउवीस वांदउं इति अंतभाव मंगलं । तथा च भणितं-मंगलादीनि मंगलमध्यानि मंगलांतानि शास्त्राणि श्रेयस्कराणि भवंतिइसी परि भावजिन वांदी करी स्थापनाजिन वंदना निमित्तु भणइ जावंति चेइयाईं उड्डेय अहे य तिरिय लोए य । सव्वाई ताई वंदे इह संतो' तत्थ संताई ॥४४॥ सुगमा [८४८] नवरं इह संतो' ईहां हूंतउ हउं तत्थ संताई तिहां त्रैलोक्य माहि हूंता जेतलां चैत्य ऊर्द्धलोकि अधोलोकि तिर्यग्लोकि छई तेतला सव्वे वांदर। 8606) अत्र प्रस्तावइतउ त्रैलोक्यगत चैत्यसंख्या बिंबसंख्या च स्तवनि करी लिखियइ श्री ऋषभवर्द्धमानकचन्द्राननवारिषेण्यजिनचंद्रान् । तद्भवनबिम्बमानानुकीर्तनेनष संस्तौमि ॥ [८४९] भवनपतिवानमन्तरतारकवैमानिकालयेषु वराः। त्रिद्वाराः श्रुतभाणिताः प्रत्येकं पञ्चपञ्चसभाः॥ [८५०] जन्माभिषेकभूषा व्यवासति सौधर्मनामिकास्तास्तु । मुखमण्डपादि मण्डपमणिपीठस्तूपवद्वाराः ॥ [८५१] स्तूपे स्तूपे दिशि दिशि प्रतिमैकैकास्तिस्तदनु पीठगतौ । धर्मध्वजचैत्यतरू प्रवरजला तदनु पुष्करिणी॥ [ ८५२] $607) भवनपतीनां मध्ये माणतोरणकलसकेतनछत्रैः । चैत्यानि सन्ति कोट्यः सप्तद्वासप्ततिर्लक्षाः ॥ [८५३] त्रिद्वाराणि सुरत्नस्तम्भसहस्रोच्छ्रितानि चैत्यानि । . 20 एषु मुखमण्डपाद्यं सभावदुक्तं श्रुते सर्वं ॥ [८५४] द्वात्रिंशदुच्चभावे पञ्चाशद्योजनानि दीर्घत्वे । प्राथम्नि च पञ्चविंशतिरेतेषां मानमसुरेषु ॥ [८५५] तन्नेमिप्रमितानि तु नागादिषु नवसु तानि भणितानि । तन्मध्ये प्रत्येकं प्रतिमा अष्टोत्तरं च शतम् ॥ [८५६] षष्टिः सभासु पञ्चसु विशं शतमस्ति जिनगृहेष्वेवं । भवने भवने वन्दे प्रतिमानां शतमशीत्यधिकम् ॥ [८५७] त्र्यधिकानि च दशकोटी शतानि सैकोननवति कोटीनि । लक्षाणि षष्टिमेवं नमामि भवनेषु बिम्बानाम् ।। [८५८] 8608) क्रोशाधिक षड्योजन पृथूनि तद्विगुणितायतानि तथा । नवयोजनोन्नतानि व्यन्तरनगरेषु चैत्यानि ॥ [८५९] त्रिमुखान्यामतानि पुनर्वदन्ति चैत्यानि पूर्वमुनिवृषभाः । ज्योतिय॑न्तरकाणां सुराजधानीषु चेटशि ।। [८६० ] 8605) 1 B. Bh. संथो । 2 B. Bh. संथा। 8607) 1 B. Bh. कलस । i. e. कलश । 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372