SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २१६ षडावश्यकबालावबोधवृत्ति [$606-608) ८४८-८६० करण तिाण तिविहि करणि करी पडिक्कंतु प्रतिक्रांतु पापकर्म हूंत निवृत्त 'वंदामि जीणे चउव्वीसं' ति । जिन ऋषभादिक श्री महावीरावसान चउवीस वांदउं इति अंतभाव मंगलं । तथा च भणितं-मंगलादीनि मंगलमध्यानि मंगलांतानि शास्त्राणि श्रेयस्कराणि भवंतिइसी परि भावजिन वांदी करी स्थापनाजिन वंदना निमित्तु भणइ जावंति चेइयाईं उड्डेय अहे य तिरिय लोए य । सव्वाई ताई वंदे इह संतो' तत्थ संताई ॥४४॥ सुगमा [८४८] नवरं इह संतो' ईहां हूंतउ हउं तत्थ संताई तिहां त्रैलोक्य माहि हूंता जेतलां चैत्य ऊर्द्धलोकि अधोलोकि तिर्यग्लोकि छई तेतला सव्वे वांदर। 8606) अत्र प्रस्तावइतउ त्रैलोक्यगत चैत्यसंख्या बिंबसंख्या च स्तवनि करी लिखियइ श्री ऋषभवर्द्धमानकचन्द्राननवारिषेण्यजिनचंद्रान् । तद्भवनबिम्बमानानुकीर्तनेनष संस्तौमि ॥ [८४९] भवनपतिवानमन्तरतारकवैमानिकालयेषु वराः। त्रिद्वाराः श्रुतभाणिताः प्रत्येकं पञ्चपञ्चसभाः॥ [८५०] जन्माभिषेकभूषा व्यवासति सौधर्मनामिकास्तास्तु । मुखमण्डपादि मण्डपमणिपीठस्तूपवद्वाराः ॥ [८५१] स्तूपे स्तूपे दिशि दिशि प्रतिमैकैकास्तिस्तदनु पीठगतौ । धर्मध्वजचैत्यतरू प्रवरजला तदनु पुष्करिणी॥ [ ८५२] $607) भवनपतीनां मध्ये माणतोरणकलसकेतनछत्रैः । चैत्यानि सन्ति कोट्यः सप्तद्वासप्ततिर्लक्षाः ॥ [८५३] त्रिद्वाराणि सुरत्नस्तम्भसहस्रोच्छ्रितानि चैत्यानि । . 20 एषु मुखमण्डपाद्यं सभावदुक्तं श्रुते सर्वं ॥ [८५४] द्वात्रिंशदुच्चभावे पञ्चाशद्योजनानि दीर्घत्वे । प्राथम्नि च पञ्चविंशतिरेतेषां मानमसुरेषु ॥ [८५५] तन्नेमिप्रमितानि तु नागादिषु नवसु तानि भणितानि । तन्मध्ये प्रत्येकं प्रतिमा अष्टोत्तरं च शतम् ॥ [८५६] षष्टिः सभासु पञ्चसु विशं शतमस्ति जिनगृहेष्वेवं । भवने भवने वन्दे प्रतिमानां शतमशीत्यधिकम् ॥ [८५७] त्र्यधिकानि च दशकोटी शतानि सैकोननवति कोटीनि । लक्षाणि षष्टिमेवं नमामि भवनेषु बिम्बानाम् ।। [८५८] 8608) क्रोशाधिक षड्योजन पृथूनि तद्विगुणितायतानि तथा । नवयोजनोन्नतानि व्यन्तरनगरेषु चैत्यानि ॥ [८५९] त्रिमुखान्यामतानि पुनर्वदन्ति चैत्यानि पूर्वमुनिवृषभाः । ज्योतिय॑न्तरकाणां सुराजधानीषु चेटशि ।। [८६० ] 8605) 1 B. Bh. संथो । 2 B. Bh. संथा। 8607) 1 B. Bh. कलस । i. e. कलश । 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy