Book Title: Shadavashyaka Banav Bodh Vrutti
Author(s): Prabodh Bechardas Pandit
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२१३
$593-600)
श्रीतरुणप्रभाचार्यकृत मइनाणावरणीय, सुयनाणावरणीयं, ओहिनाणावरणीयं, मणप्पज्जवनाणावरणीयं, केवलनाणावरणीयं ।
$593) दसणावरणीयं नवविहं तंजहा-चक्खुदंसणावरणीयं, अचक्खुदंसणावरणीयं, ओहिदंसणावरणीयं, केवलदसणावरणीय, निद्दा निद्दानिद्दा पयला पयलापयला थीणद्धी ।
8594) वेयणीयं दुविहं, तंजहा सायवेयणीयं असायवेयणीयं । 8595) मोहणीयं अट्ठावीसविहं, तंजहा
तत्र -दसणमोहणीयं तिविहं, मिच्छत्तं सम्ममिच्छत्तं सम्मत्तं च, चरित्रमोहणीयं दुविहं कसाय चारित्रमोहणीयं नोकसाय चारित्रमोहणीयं । तत्थ कसाय चारित्रमोहणीयं सोलसविहं तंजहा
अणंताणुबंधि कोहकसाय चारित्रमोहणीयं, अप्पच्चक्खाण कोहकसाय चारित्रमोहणीयं, सपच्चक्खाण' कोहकसाय चारित्रमोहणीयं, संजलण कोहकसाय चारित्रमोणीयं ४, अणंताणुबंधि माणकसाय 10 चारित्रमोहणीयं, अप्पच्चक्खाण माणकसाय चारित्रमोहणीयं, पच्चक्खाण माणकसाय चारित्रमोहीय, संजलणमाणकसाय चारित्रमोहणीय, ८ अणंताणुबंधि मायाकसाय चारित्रमोहणीयं, अप्पच्चक्खाण मायाकसाय चारित्रमोहणीयं, पच्चक्खाण मायाकसाय चारित्रमोहणीय, संजलण मायाकसाय चारित्रमोहणीयं १२, अणंताणु लोभकसाय चारित्रमोहणीयं, अप्पच्चखाण लोभकसाय चारित्रमोहर्णायं, पच्चक्खाण लोभकसाय चारित्रमोहणीयं, संजलण लोभकसाय चारित्रमोहणीयं १६ । 15 नोकसाय चारित्रमोहणीयं, नवविहं तंजहा
___ हास नोकसाय चारित्रमोहणीयं, रति नोकसाय चारित्रमोहणीयं, २ अरात नोकसाय चारित्रमोहणीयं ३, भय नोकसाय चारित्रमोहणीयं ४, सोग नोकसाय चारित्रमोहणीयं, दुर्गच्छा नोकसाय चारित्रमोहणीयं, स्रीवेद नोकसाय चारित्रमोहणीयं, पुरुषवेद नोकसाय चारित्रमाहणीयं ८, नपुंसक वेद नोकसाय चारित्रमोहणीयं ९।
$596) आउयं चउव्विहं तंजहा
.. नरयाउयं, तिरियाउयं, मणुयाउयं, देवाउयं, ४ । $597) नामं बायालीसविहं तंजहा
गइनामं १, जाइनामं २, सरीरनामं ३, अंगोवंगनामं ४, विहायोगतिनामं ५, बंधणनामं ६, संघयणनाम ७, संठाणनामं ८, संघायणनाम ९. फरसनामं १०, रसनामं ११, गंधनाम १२, वन्ननाम 25 १३, आणुपुव्वीनामं १४, अगुरुलहुनामं १५, उवधायनामं १६, पराघायनामं १७. आयवनामं १८, उज्जोयनामं १९, उस्सासनामं २०, निम्माणनामं २१, पत्तेयसरीरनामं २२, साहारण सरीरनामं २३. तसनामं २४. थावरनामं २५, सुभगनाम २६, दुभगनामं २७, सूसरनामं २८, दूसरनाम २९, सुहनामं ३०, असुहनामं ३१, सुहुमनामं ३२, बायरनाम ३३, पज्जत्तनामं ३४, अपज्जत्तनामं ३५, थिरनामं ३६, अथिरनाम ३७, आइज्जनामं ३८. अणाइज्जनामं ३९, जसनामं ४०, अजसनामं ४१, तित्थयरनामं ४२।
30 $598) गोयं दुविहं, तंजहा उच्चगोयं१, नीचगोयं २ । 8599) अंतराइयं पंचविहं, तंजहा
दाणंतराइयं १, लाभतराईयं २, भोगतराइयं ३, उवभोगंतराइयं ४, वीरियंतराइयं ५, । पगइबंधो संमत्तो।
600) अह ठिइबंधो भन्नइ - नाणावरणीयस्स दंसणावरणीयस्स वेयणीयस्स अंतराईयस्स 35 तीसं कोडाकोडीओ सागरोवमाणं । उक्कोसा ठिई पन्नत्ता - मोहणीयस्स सत्तरि सागरोवम कोडाकोडीओ
8595) 1 Bh. omits स-1
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372