SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २१३ $593-600) श्रीतरुणप्रभाचार्यकृत मइनाणावरणीय, सुयनाणावरणीयं, ओहिनाणावरणीयं, मणप्पज्जवनाणावरणीयं, केवलनाणावरणीयं । $593) दसणावरणीयं नवविहं तंजहा-चक्खुदंसणावरणीयं, अचक्खुदंसणावरणीयं, ओहिदंसणावरणीयं, केवलदसणावरणीय, निद्दा निद्दानिद्दा पयला पयलापयला थीणद्धी । 8594) वेयणीयं दुविहं, तंजहा सायवेयणीयं असायवेयणीयं । 8595) मोहणीयं अट्ठावीसविहं, तंजहा तत्र -दसणमोहणीयं तिविहं, मिच्छत्तं सम्ममिच्छत्तं सम्मत्तं च, चरित्रमोहणीयं दुविहं कसाय चारित्रमोहणीयं नोकसाय चारित्रमोहणीयं । तत्थ कसाय चारित्रमोहणीयं सोलसविहं तंजहा अणंताणुबंधि कोहकसाय चारित्रमोहणीयं, अप्पच्चक्खाण कोहकसाय चारित्रमोहणीयं, सपच्चक्खाण' कोहकसाय चारित्रमोहणीयं, संजलण कोहकसाय चारित्रमोणीयं ४, अणंताणुबंधि माणकसाय 10 चारित्रमोहणीयं, अप्पच्चक्खाण माणकसाय चारित्रमोहणीयं, पच्चक्खाण माणकसाय चारित्रमोहीय, संजलणमाणकसाय चारित्रमोहणीय, ८ अणंताणुबंधि मायाकसाय चारित्रमोहणीयं, अप्पच्चक्खाण मायाकसाय चारित्रमोहणीयं, पच्चक्खाण मायाकसाय चारित्रमोहणीय, संजलण मायाकसाय चारित्रमोहणीयं १२, अणंताणु लोभकसाय चारित्रमोहणीयं, अप्पच्चखाण लोभकसाय चारित्रमोहर्णायं, पच्चक्खाण लोभकसाय चारित्रमोहणीयं, संजलण लोभकसाय चारित्रमोहणीयं १६ । 15 नोकसाय चारित्रमोहणीयं, नवविहं तंजहा ___ हास नोकसाय चारित्रमोहणीयं, रति नोकसाय चारित्रमोहणीयं, २ अरात नोकसाय चारित्रमोहणीयं ३, भय नोकसाय चारित्रमोहणीयं ४, सोग नोकसाय चारित्रमोहणीयं, दुर्गच्छा नोकसाय चारित्रमोहणीयं, स्रीवेद नोकसाय चारित्रमोहणीयं, पुरुषवेद नोकसाय चारित्रमाहणीयं ८, नपुंसक वेद नोकसाय चारित्रमोहणीयं ९। $596) आउयं चउव्विहं तंजहा .. नरयाउयं, तिरियाउयं, मणुयाउयं, देवाउयं, ४ । $597) नामं बायालीसविहं तंजहा गइनामं १, जाइनामं २, सरीरनामं ३, अंगोवंगनामं ४, विहायोगतिनामं ५, बंधणनामं ६, संघयणनाम ७, संठाणनामं ८, संघायणनाम ९. फरसनामं १०, रसनामं ११, गंधनाम १२, वन्ननाम 25 १३, आणुपुव्वीनामं १४, अगुरुलहुनामं १५, उवधायनामं १६, पराघायनामं १७. आयवनामं १८, उज्जोयनामं १९, उस्सासनामं २०, निम्माणनामं २१, पत्तेयसरीरनामं २२, साहारण सरीरनामं २३. तसनामं २४. थावरनामं २५, सुभगनाम २६, दुभगनामं २७, सूसरनामं २८, दूसरनाम २९, सुहनामं ३०, असुहनामं ३१, सुहुमनामं ३२, बायरनाम ३३, पज्जत्तनामं ३४, अपज्जत्तनामं ३५, थिरनामं ३६, अथिरनाम ३७, आइज्जनामं ३८. अणाइज्जनामं ३९, जसनामं ४०, अजसनामं ४१, तित्थयरनामं ४२। 30 $598) गोयं दुविहं, तंजहा उच्चगोयं१, नीचगोयं २ । 8599) अंतराइयं पंचविहं, तंजहा दाणंतराइयं १, लाभतराईयं २, भोगतराइयं ३, उवभोगंतराइयं ४, वीरियंतराइयं ५, । पगइबंधो संमत्तो। 600) अह ठिइबंधो भन्नइ - नाणावरणीयस्स दंसणावरणीयस्स वेयणीयस्स अंतराईयस्स 35 तीसं कोडाकोडीओ सागरोवमाणं । उक्कोसा ठिई पन्नत्ता - मोहणीयस्स सत्तरि सागरोवम कोडाकोडीओ 8595) 1 Bh. omits स-1 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy