Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पम्चेन्द्रियम्यपगमश्च दया च भूते, केचिवालावलीढा हरिशरभगजन्याखविध्वस्तदेहाः, च्यानं तु धर्ममिति तत्प्रवदन्ति धीराः॥ | धर्मध्याने भवेत् भावः बायोपशामिकादिकः । केचित्रादिदैत्यैरदयमतिहताश्चकालासिदण्दैः । लेण्याः क्रमविशुद्धाः स्युः, पीतप प्रसिताः पुनः॥ भूकम्पोत्पातवातप्रवनपविधनमातरुद्धास्तथाऽन्ये । ।यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, धर्म ध्यान के मेदकृत्वा स्थैर्य समाधी रूपदि शिवपदं निःप्रपन्चं प्रपन्नाः सकल्पनातिकुविकल्पविकारदोषैः । चार ध्यान वर्णन । योगैः सदा त्रिभिरहो निभृतान्तरात्मा, माज्ञाऽपायविपाकानां संस्थानस्य च चिन्तनात् । यानोत्तमं प्रवरशुक्रमिदं वदन्ति ॥ | इथं वा ध्येयमेदेन धर्म्य ध्यानं चतुर्विधम् ॥ राज्योपभोगशयनासनवाहनेषु, (१आझाविचय ध्यान) बीसझमाल्यमणिरत्नविभूषणेषु ।। निष्क्रिय करणातीतं, ध्यानधारणवर्जितम् । इच्छामिलापमतिमात्रमुपैति मोहात् , | अन्तर्मुखं च यच्चित्तं, तच्छुकमिति पठ्यते ॥ नयभंगप्रमाणाव्यो, हेतूदाहरणान्विताम् । ध्यानं तदातमिति तत्प्रवदन्ति धीराः। | भा भ्यानेजिनेन्द्राणामप्रामाण्याकलंकिताम् ॥ मार्ने तिर्यगथो तथा गतिरधो ध्याने तु रौद्रे सदा। (२ अपायविचय ध्यान) सम्वेदनर्दहनभजनमारणैश्च, भमें देवगतिः शुभं बहुफलं शुक्ले तु जन्मक्षयः॥ बन्धप्रहारदमनैर्विनिकृन्तनैश्च ।। तस्माद् न्याधिरुगन्तके हितकरे संसारनिर्वाहके। बेवान्ति रागमुपयान्ति च नानुकम्पं, ध्याने शुक्रवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः। | ऐहिकामुष्मिकांस्तांस्तानानाऽपायान् विचिन्तयेत् ॥ ध्यानं तु रौद्रमिति तत्प्रवदन्ति धीगः । (३ विपाकविचय ध्यान) पदस्थं मन्त्रवाक्पस्थं, पिण्डस्थं स्वास्मचिन्तनम् । १३ ..|सूत्रार्थसाधन-महाव्रतधारणेषु, | रूपस्थं सर्वचिद्रूपं, रूपातीतं निरञ्जनम् ॥ ध्यायेरकर्मविपाकं च, तं तं योगानुभावजम् । बचप्रमोगमनागम हेतुचिन्ता ।। इन्द्रियातीतम् प्रकृत्यादिचतुर्भदं, शुभाशुभविभागतः ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86