Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ संवासः सह निर्दयैरविरतं नैसर्गिकी क्रूरता, शौइविकल्पेन दुयानं देहिनां द्विधा । दृष्टथुतानुभूतस्तैः पदार्थश्चित्तरञ्जकैः ।। | बत्स्यादेहभूतां तदत्र गदितं रौई प्रशाम्ताशयैः । द्विधा प्रशस्तमप्युक्तं धर्मशुक्रविभेदतः । वियोगे यन्मनः खिन्नं स्यादातं तद्वितीयकम् ॥ भाभिलपति नितान्तं यत्परस्यापकारम् , स्मातां वातरोने द्वे भ्यानेउपन्तदुःखदे । कासश्वासभगन्दरोदरजराकुष्ठातिसारज्व, व्यसनविशिखमि बीचय पत्तोषमेति । धर्मशुक्ले ततोऽन्ये द्वे कर्मनिर्मूलनक्षमे ॥ पित्तश्लेष्ममरप्रकोपजनित रोगैः शरीरान्तकैः। | यदिह गुणगरि द्वेष्टि दृष्टान्यभूति, (मार्च ध्यान के चार मेद) स्यात्सवप्रः प्रतिक्षणभवैर्य चाकुलत्वं नृणाम् , भवति हदि सशक्यतादि रौद्रस्य लिङ्गम् ॥ सद्रोगामिनिन्दितैः प्रकटितं दुर्वाचदुःखाकरम् ॥ ज्वलनवनविषानन्यालशार्दूलदैत्यः, १४ ज्ञानवैराग्यसम्पः संवृतास्मा स्थिराशयः । जनविलसत्वैर्दुर्जनारतिभूपैः । भोगा भोगोन्द्रसेव्यात्रिभुवन मुमुधुरयमी शान्तो पाने धीरः प्रशस्यते ॥ स्वजनधनशरीसिभिस्तैरनिष्टः, जयिनी रूपसाम्राज्यलक्ष्मीभवति यदिह योगादायमात्तं तदेतत् ॥ राज्यं क्षीमारिचक्रं विजितसुर ध्यानध्वंसनिमित्तानि तथान्यान्यपि भूतले । वधूलास्यलीला युवत्यः । न हि स्त्रमेऽपि सेव्यानि स्थानानि मुनिसतमः ॥ अशेषानिष्टसंयोगे तद्वियोगानुचिन्तनम् । अन्यच्चानन्दभूतं कथामिहपत्स्याचदपि तत्त्वज्ञैः पूर्वमा प्रकीर्तितम् ॥ _ भवतीत्यादिचिन्तासुभाजाम् , यत्तगोगार्थमुक्तं परम |किश्च चोभाय मोहाय सद्विकाराय जायते । सत्यश्चर्यकलनवाब्धक्सुहस्सौभाग्यभोगात्यये, गुणधरैर्जन्मसन्तानमूलम् ॥ | स्थानं तदपि मोक्रम्यं ध्यानविध्वंसशक्तितः ॥ चित्तधीतिकरप्रमविषयमध्वंसमावेऽथवा । संत्रसममकोकमोहविवपत् खिचतेऽहनिशम्, हिंसाकर्मणि कौशलं निपुणता पापोपदेशे भृशम्, | यत्र रागाइयो दोषा अजस्रं यान्ति बाघवम् । [१] तत्स्यादिष्टवियोगजं तनुमा ध्यानं कलवास्पदम् ॥ | दापय नास्तिकशासने प्रतिदिनं प्राथातिपाते रतिः। तत्रैव वसतिः साध्वी भ्यानकाले विशेषतः ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86