Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षत्रिय ये वकवतिनो विप्रा, ये च माजारालाशनः ।
शूदो ब्राह्मणतामेति, ब्रह्मणश्चैति शूदताम् । ते पतन्त्यन्धतामिस्ने, तेन पापेन कर्मणा । शौर्य तेजो पृतिचियं, युद्धे चाप्यपक्षायनम् ।
सग्रियाज्जातमेवन्तु, विद्यावश्यात्तथैव च। दानमीश्वरभावश्च, सात्रं कर्म स्वभावजम् ॥ क्रियाहीनश्च मूखंच, सर्वधमाववर्जितः ।
न कुल्लेन न जात्या बा, क्रियाभिाह्मणो भवेत् । निर्दयः सर्वभूतेषु, विप्रश्चाण्डाल उच्यते ॥ लोकसंरक्षण दतः, शूरो दाम्तः पराक्रमी । | चाण्डालोऽपि हि वृत्तस्थो, ब्राह्मणः स युधिष्ठिर ॥ | दुष्टनिग्रहशीलो यः, स वै पत्रिय उच्यते ॥
गणिकागर्भसंभूतो, वसिष्ठश्च महामुनिः । मसिजीवी मषीजीवी, देवलो ग्रामयाचकः । प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च ।
तपसा ब्राह्मणो जातः, संस्कारस्तत्र कारणम् ॥ धावकः पाचकश्चैव, पडेते ब्राह्मणाधमाः ॥ विषयेष्वप्रसक्रिश्च, क्षत्रियस्थ समासतः ।
जातो व्यासस्तु कैवाः श्वपाक्यास्तु पराशरः । उन गच्छन्ति नोद्वाराः, नाधो गच्छन्ति वायवः । ब्राह्मणस्य तपो ज्ञान, तपः पत्रस्य रक्षणम् ।
बहवोऽन्ये पि विप्रत्वं, प्राप्ता ये पूर्वमद्विजाः ॥ निमंत्रण समायात, किं कत्तव्यं मयाधुना ॥ | वैश्यस्य तपो वार्ता, : तपः शूनस्य सेवनम् ॥
विश्वामित्रो वसिष्ठरव, मतको नारदादयः । भोजनं कुरु दुखंछ, मा शरीरे दयां कुरु ।
तपोविशेषैः संप्राप्ताः, उत्तम न जातितः ॥
जातिनं कारणम् पराचं दुलर्भ बोके, शरीराणि पुनः पुनः ॥
हरिणीगर्भसंभूतः, ऋष्यशृङ्गी महामुनिः ।
तपसा माझयो जात्तः, संस्कारस्तेन कारयाम् ।। दयादानपरो नित्यं, जीवमेव प्रयत । न जास्या ब्राह्मणाश्चात्र, इत्रियो वैश्य एवं न । चाण्डालो वा स.शुद्धो वा, स वै ब्राह्मण उच्यते॥ | न च शूद्रो न वै म्लेच्छो मेदिता गुणकर्मभिः।
श्वपाकीगर्भसंभूतः, पिता ग्यासस्य पार्थिव । । ग्रामजोशी २ जासूद ३ श्राचारी | कृषि, गोपालन, व्यापार
तपसा ब्राह्मणो जाता, संस्कारस्तेन कारणाम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86