Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit उलूकीगर्भसंभूतः, कणादाल्यो महामुनिः । वपसा ब्राह्मणो जातः, संस्कारस्तेन कारणम् ॥ नाविकागर्भसंभूतः, मन्दपोला महामुनिः । तपसाबाहायो जातः, संस्कारस्तेन कारणम् ॥ भिधिकागर्भसंभूतो, वाश्मीकिरच महामुनिः । तपसा माक्षणो जातः, संस्कारस्तेन कारणम् ॥ जातो व्यासस्तु कैवाः, श्वपाक्याश्च पराशरः । शुक्याः शुकः कयादाख्यस्तथोलूक्या सुतोऽभवत् ॥ गृहस्थ स्वरूप तएवा तपस्वी विपिने पुधारों, सानन्दं सदनं सुताश्च सुषियः कान्ता मनोहारिणी। गृहं समायाति सदासदातुः । सन्मित्रं सधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः ॥ भुक्त्वा स चावं प्रददाति तस्मै, प्रातिथ्यं शिवपूजनं प्रतिदिनं मिष्टानपानं गृहे । तपोविभाग भजते हि तस्य । साधोः सामुपासते हि सततं धन्यो गृहस्थाश्रमः॥ बनेपि दोषाः प्रभवन्ति रागियां, गृहेऽपि पञ्चेन्द्रियनिग्रहसपः । क्रोशन्तः शिशवः सवारि सदनं पङ्कावृतं चाङ्गणं । शय्या दंशवती च रूक्षमशनं घूमेन पूर्णः सदा ॥ अकुरिसते कर्मणि यः प्रवर्तते, निवृत्तरागस्य गृहं तपोवनम् । भार्या निष्ठुरभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा । स्नानं शीतलवारिणा हि सततं धिग् धिग् गृहस्थाश्रमम् सुभिवं कृषके नित्यं, नित्यं सुखमरोगिणि । भार्या भर्तुः प्रिया यस्य, तस्य नित्योत्सवं गृहम् ॥ विभागशीलो यो नित्यं, क्षमायुको दयालुकः । | देवतातिथिभत्रश्च, गृहस्थः स तु धार्मिकः ॥ अ नाणिक अर्थागमो नित्यमरोगिता च, प्रिया च भार्या प्रियवादिनी च। यथा वायु समाश्रित्य, वर्तन्ते सर्वजन्तवः । । | वश्यश्च पुत्रोऽर्थकरी च विद्या, तथा गृहस्थमाश्रित्य वर्तन्ते सर्व पाश्रमाः । षड् जीवल्लोकस्य सुखानि राजन् ॥ देवैश्चैव मनुष्यैश्च तिर्य ग्भिश्चोपजीभ्यते । | यस्य पुत्रो वशीभूतो, भार्या धन्दानुगामिनी । गृहस्य प्रत्यहं यस्मात्तस्माज्जेष्ठानमो गृही ॥ | विभवे यश्च सम्तुष्टस्तस्य स्वर्ग इहैव हि ॥ कर्मशीलगुणाः पूज्यास्तथा जातिकुले न हि । न जास्या न कुलेनैव, श्रेष्ठत्वं प्रतिपद्यते ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86