Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भयमों परोऽनर्थ-इति निश्चयशालिना । भावनीया अस्थिमजा धर्मेणैव विवेकिना । प्रत्यक्षे गुणवादी यः, परोक्षे चापि निम्दकः । स मानवः श्ववडोके, नष्टलोकपरावरः ॥ सदा मूकत्वमासेव्यं, वाच्यमानेऽन्यममणि । श्रुत्वा तथा स्वमाथि, वाषिर्य कार्यमुत्तमैः ।। अग्नतानि पञ्च स्युखिप्रकार गुणवतम् । शिक्षाब्रतानि चत्वारि सागाराणा जिनागमे । | असम्माने तपोवृद्धिः, समानाच्च तपाइयः । | पश्येदपररंध्राणि, स्वरंध्राण्यप्रकाशयन् । पूजया पुण्यहानिः स्याबिन्दया सन्नतिर्भवेत् ॥ महत्वा तिमिरं नीचैर्दापोऽन्यत्र प्रकाशते ॥ श्रोता हस्तौ दानविधौ मनो जिनमते वाचः सदा सूनुते । | पक्षिषु काकचाण्डालः, पशुः चाण्डालजषुकः । प्राणाः सर्वजनोपकारकरणे वित्तानि ज्ञानोत्सवे ॥ | मुनीना कोपश्च चाण्डालः, सर्वचाण्डाल निंदकः ॥ येनैवं विनियोजितानि शतशो विश्वनयीमंदनं । धन्यः कोऽपि स विष्टपैकतिलक काले कलौ श्रावकः॥ | मनिन्दया यदि जनः परितोषमेति । वक्तारः किं करिष्यन्ति, श्रोता यत्र न विद्यते । नम्बप्रयत्नसुलभोऽयमनुग्रहो मे ॥ श्रयोऽर्थिनोऽपि पुरुषाः परतुष्टिहेतोः। | ननचपणके देशे, रजकः किं करिष्यति । निंदक दुःखार्जितान्यपिधनानि परित्यजन्ति ॥ अप्रियस्यापि पथ्यस्य, परिणामः सुखावहः । बना श्रोता च यत्रास्ति, रमन्ते तत्र सम्पदाः ।। स्वस्तुतिं परनिंदा बा, कर्ता लोकः पदे पदे। । वक्तुं नैव चमा जिह्वा, यदि मूकस्य तद्वरम् । परस्तुति स्वनिंदा वा कर्ता कोऽपि न पश्यते ॥ | परं परापवाद च, जंजप्यते न तदरम् ॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पध्यस्य, वक्रा श्रोता च दुर्लभः । 'परीवादास्वरो भवति, था वै भवति निम्दकः। | परपरिभवपरिवादारमोत्कर्षाच्च बध्यते कर्म । परिभोका कृमिर्भवति, कीटो भवति मत्सरी । | नीचर्गोत्रं प्रतिभवमने कभवकोरिदुर्मोचम् ॥ | दोषरूप चित्र . For Private And Personal use only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86