Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 82
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अशक्रस्तु भवेत् साधुः, कुरूपा च पतिव्रता । पीत्वा पीत्वा पुनः पीत्वा, यावत्पतति भूतले । ऋतुस्नाना तु या नारी पति नेवोपविन्दति । व्याधितो देवभकश्च, निधना ब्रह्मचारिणः ॥ | पुनरुत्थाय पुनः पीत्वा, स्वर्ग गच्छन्ति मानवाः ।। |शुनी वृकी शृगाली स्याच्छ्करी गर्दभी च सा । अपुत्रस्य गतिनास्ति, स्वर्गों नैव च नैव च । लोकायता वदन्येवं, नास्ति देवो न निर्वृतिः। ऋतुस्नाना तु या नारी भर्तारं नोपसर्पति । तस्मात्पुत्रमुखं दृष्टा, पश्चाद्भवति तापसः । | धर्माधर्मोंन विचेते, न फलं पुण्यपापयोः ॥ सा मृता नरकं याति विधवा च पुनः पुनः॥ हस पिब च खाद मोद नियं, भुंचव च भोगान् यथाऽतिकामं । | पञ्चभूतात्मकं वस्तु, प्रत्यक्षं च प्रमायकम् । जैन-धर्म यदि विदितं कपिलमतं,. नास्तिकानां मते नान्यदात्माऽमुत्र शुभाशुभम् ।। तत्प्राप्स्यसि मोबसौख्यमचिरेण ॥ स्याद्वादो वर्तते यस्मिन् , पक्षपातो न विद्यते । ईश्वरप्रेरितो गरछेत् स्वर्ग वा श्वभ्रमेव वा। नास्त्यन्यपीडनं किचित्, जैनधर्मः स उच्यते ॥ यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ यज्ञो हि भूत्यै सर्वस्य, तस्माथज्ञे वधोऽवधः । स्वाद्वादश्च प्रमाणे दे, प्रत्यक्षं च परोक्षकम् । म नर्मयुक्त वचनं हिनस्ति। नित्यानित्यं जगत्सव, नवतावानि सप्त वा ॥ इहलोके मुखं हिस्खा, ये तपस्यन्ति दुधियः । न खीषु राजन्न विवाहकाने । हित्या हस्तगतं प्रासं, ते लिहन्ति पदोगुलिम् ।। | प्राणात्यये सर्वधनापहारे। जीवाजीवी पुण्यपापे, श्रास्रवः संवरोऽपि च । पञ्चाऽनृतान्याहुरपातकानि । बन्धो निर्जरणं मुक्तिरेषां, व्याख्याधुनोच्यते ॥ केचिद्वदन्ति मूढा, हस्तम्या जीवधातिनो जीवाः । परजीवरक्षणार्थ, धर्मार्थ पापनाशार्थम् ॥ न स्वर्गो वाउपवर्गो वा, नैवात्मा पारलौकिकः ।। धर्माधमी नभः कालः, पुद्गलश्चेतनस्तथा । ८९ १ सांख्यमत नैव वर्णाश्रमादीना, क्रिया च फलदायिका॥ | न्यषटकमिदं ख्यातं, सर्वर्जिननायकैः ॥ | २ १४ १ For Private And Personal use only

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86