Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारस्तु तामेव प्रतिवस्तुम्यवस्थिताम् ।
संकीर्णप्रकरणम् पुस्तकं वनिता वित्त, परहस्तगतं गतम् । तथैव श्यमानत्वाद् व्यापारयति देहिनः ॥४॥ र्थनाशं मनस्तापं, गृहे दुखरितानि च ।।
यदि चेत्पुनरायातं, नष्टं भ्रष्टं च खण्डितम् ॥१०॥ वत्रार्जुस्वनीतिः स्यादु शुद्धपर्यायसंचिता । | वजन चापमानं च. मतिमात्र प्रकाशयेत शुरगृह निवासः स्वगतुक्यो नराया, श्वरस्यैव भावस्थ भावात् स्थितिवियोगतः ॥२॥ ब्राझे मुहूर्ते बुध्येत, धर्मार्थों धानुचिन्तयेत् । । बाद
यदि भवति विवेकी पञ्च वा पद दिनानि । विरोधिलिसंख्यादिभेदात् भिमस्वभावताम् ।
कायक्लेशांश्च तन्मूलान् वेदतत्वार्थमेव च ॥ दधिमधुघृतल्लोभान्मासमेकं, तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥
शनैः पन्थाः शनैः कन्था, शनैः पर्वतमस्तके। | वसच्चनवति विगतवज्जो मानवो मानहीनः |
शनैर्षिया शनैर्विरी, पञ्चैतानि शनैः शनैः ॥ असारे खलु संसारे, सारं बारमंदिरम् । प्रथाविधस्य तस्याऽपि वस्तुनः सणवर्तिनः । सम्पत्सरस्वती सत्यं, सम्तानः सदनुग्रहः । ।
सीराम्धौ च हरिः शेते, शिवः शेते हिमालये ॥१२॥ मते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥
वाम "" सत्ता सुकृतसम्भारः, सकाराः सप्त दुर्लभाः ॥ संमुखो अर्थताभाय, दक्षिणे सुखसंपदा ।
सकतसम्भार: सकाराः सप्त दर्जभाः ॥ संमुखो अर्थ कस्याऽपि वनेर्वाच्यं सदा तत्रोपपद्यते । । धनधान्यप्रयोगेषु, विद्यासंग्रहणेषु च । | पृष्टे तु मरण चैव, वामे चन्द्रे भनख्यः ॥१३॥ कयामेदेन भिमत्वाद् एवंभूतोऽभिमन्यते ॥ बाहारे व्यवहारे च, स्यकलज्जः सुखी भवेत् ॥
श्राशीर्वाद.. तिमिरारिस्तमो हन्ति, शंकातंकितमानसाः । दीर्घायुभव भएयते यदि तदा तबारकायामपि । खानामनुसूत्रतो मतमभूद्वेदान्तिना संग्रहात् ।
| वयं काका वयं काका इति जल्पन्ति वायसाः ॥६॥ चेत् प्रोच्येत धनाधिको भव तदा तन्म्लेच्छकानामपि । साख्यानां तत एव नैगमनयाचौगश्च वैशेषिकः ।
| इदमेव हि पाविडत्य, चातुर्यमिदमेव हि । । यधुच्येत च पुत्रवान् भव तद तत् कुक्कुटानामपि।। शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता ।
| इदमेव सुबुद्धिवं, मायादरुपतरो व्ययः ॥ तस्मात् सर्वसुखप्रदोऽस्तु भवतां श्रीधर्मलाभः श्रिये। जैनी रष्टिरितीइ सारतरता प्रत्यक्षमुवीक्ष्यते ॥
कचिन्तालको मूखी, कचिदानवती सती । | मझवं भगवान् वीरो, मङ्गलं गौतमः प्रभुः । | एकवर्ण यथा दुग्धं वहुवर्णासु धेनुषु । क्वचिस्कायो भवेत्साधुः, खल्वाटो निर्धनः कचित् ॥ मङ्गलं स्थूलभद्रादिः, जैनधर्मोस्तु मङ्गलम् ॥२॥ तथा धर्मस्य वैचित्र्यं तत्वमेकं परं पुनः ॥१॥ फलन्ति वेदाः कालेप, परायां स्वेकमासके। | WoPoWoooooom
संस्कृत श्लोक संग्रह द्वितीय भाग समाप्तम् । सरा फवति गान्धर्वी. ज्योतिर्वेचं निरन्तरम ॥lonadams00000
For Private And Personal use only

Page Navigation
1 ... 82 83 84 85 86