Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit सरजोहरणा भैत्यभुजो, लुम्चितमूर्चनाः । श्वेताम्बरा: चमाशीला, निःसङ्गा जैनसाधवः । हस्ते पात्रं दधानाब, तुण्डे बसस्य धारकाः । मलिनान्येव वासांसि, धारयन्तोऽल्पभाषिणः ॥ शिवपुराण। भुंके न केवल्ली न बीमोचः प्राहुर्दिगम्बराः । एषामयं महान्मेदः, सदा घेताम्बरैः सह ॥ तत्राकाशं सर्वतः स्थास्यनन्त- त्रिविशद् भतराणि, मेतन्मध्ये विद्यते लोक एषः । आयुः स्थितिबन्ध उत्कर्षात् ॥ प्रागार शब्दाधिकारी उद्योता, प्रभा छायाऽऽतपस्तथा। वर्षगन्धरसस्पर्शा, पुद्गलानां तु लक्षणम् ॥ श्रागाराः षड्विधाः प्रोका, अपवादे जिनादिभिः । राज-गुरु-वृत्तिकान्तार-गण-देव-बयुताः ॥ २२ परिषद द्रव्य क्षेत्रादिसंपर्छ, दोषजालविशोधनम् । सुधा पिपासा शीतोष्या, दंशाचेलारतिस्त्रियः। | निन्दा गहाँ क्रिया लीदं, प्रतिक्रमणमुच्यते । चर्या नैषेधिकी शय्या, आक्रोश-वध-याचनाः ॥ अलाभरोगतृणस्पर्श, मनसत्कारपरीषहाः । (सप्तनयः) प्रज्ञाऽज्ञान सम्यक्त्वमिति, द्वाविंशति परिषहाः ॥ नैगमः संग्रहश्चैव, व्यवहार सूत्रको । कर्मस्थिति शब्दसमभिरूढेवभूताश्चेति नयाः स्मृताः ॥१०॥ १४ ज्ञाने च दर्शनावरणे, वेदनीये चैव अन्तराये च | अन्यदेव हि सामान्यमभिज्ञानकारणम् । त्रिंशत् कोटाकोट थोऽतराणां स्थिति उत्कृष्टा॥ विशेषोऽप्यन्य एवेति मन्यते नैगमो नमः ॥ लुम्चिताः पिच्छिकाहस्ताः, पाणिपात्रा दिगम्बराः। अवाशना गृहे दातुर्द्वितीयाः स्युजिनर्षयः ॥ धर्मियोऽनन्तरूपत्वं, धर्माया न कथंचन । अनेकान्तोऽप्यनेकान्त इति जैनमतं ततः ॥ षट्-द्रव्य धर्माधर्मी पुद्गलः खारमकानाः। एतद्वयाऽमिन्न रूपो हि लोकः ॥ सप्ततिः कोटा कोटयो, | सद्रूपताऽनतिक्रान्तं स्वस्वभावमिदं जगत् । मोडतीये विंशतिर्नाम-गोत्रयोः । । सत्तारूपतया सर्व संगृह णन् संग्रहो मतः ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86