Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.
या मतिजायते पश्चात् , सा यदि प्रथमं भवेत्। | परीचयैव तु कर्तव्यं, प्रथम क्रियते तु यत् । क्षमावान् निरतस्त्यागे, देवार्चनरतो यमी' । न विनश्येत्तदा कार्य, न हसेस्कोऽपि दुर्जनः ॥ | पीत्वा जलं पुनः पृच्छा, गेहस्येति न सांप्रतम् ॥ शुचिभूतः सदानन्दी, पालेश्याधिको भवेत् ॥ निर्वाणदीपे । किमु तैलदानं, विना सुनिश्चयं सत्यं, विज्ञेयं नान्यभाषितम् ॥
रागद्वेषविनिर्मुकः, शोकनिन्दाविवर्जितः । चौरे गते वा किमु सावधानम। | रुजुर्यथा तमस्विन्यां । सर्परूपेण भासते ॥ परमात्मभावसंपनः, शुक्क्षलेश्यो भवेन्नरः॥ वयोगते किं वनिताविलासः, पपोगते किं खलु सेतुबन्धः ।
षट् लेश्यास्वरूप
कृष्णादिद्रव्यसाचिच्यात् , परिणामो यात्मनः।
स्फटिकस्येव तत्राऽयं, बेश्याशब्दः प्रवर्तते ॥ सुखस्यानन्तरं दुःख, दुःखस्यानन्तरं सुखम् ।
भतिरौद्रः सदा क्रोधी, मत्सरी धर्मवर्जितः ।। सुखदुःखावृते लोके, नेहायास्येकमन्तरम् ।।
याशी जायते वेश्या, समयेऽन्स्ये शरीरिणः । निर्दयो वैरसंयुक्तः, कृष्णलेश्याधिको नरः॥ |
तादृश्येव भवेवेश्या, प्रायस्तस्याम्यजन्मनि । कर्मायतं फलं पुंसां, बुद्धिः कर्मानुसारिणी । | अजसो मन्दबुद्धिश्च, खीलुग्धः परवंचकः ।
। इन्द्रियों को जीतने वाला तथापि सुधिया भाव्यं, सुविचार्यैव कुर्वता ॥ कातरश्च सदा मानी, नीजलेश्याधिको भवेत् ॥
नास्तिक स्वरूप वेदगुलांतरं २ ज्ञेयं,सत्यासत्यविनिर्णये ।।
शोककुलः सदा रुष्टः, परनिंदात्मशंसकः । चतं न मनुते कोपि, प्रमाणं प्रोकदृष्टयोः ॥
| संग्रामे दारुणो दुःस्था, कापोतक उदाहतः ॥ | प्रार्ता देवान् नमस्यन्ति, तपः कुर्वन्ति रोगियाः । संग्रामे दायो द. कापोतक
| अधना दातुमिच्छन्ति, वृद्धा नार्यः पतिव्रताः ॥ विचार्य स्वगति धीमाखिजवृत्ति समाचरेत् । विद्यावान् करुणायुक्रः कार्याकार्यविचारकः । ८.वयं दृष्टा चरणयोर्युक्तमेव प्रसारणम् ॥ | लाभाजामे सदा प्रीतः, पीतलेश्याधिको नरः ॥
| यावज्जीवं सुखं जीवेटणं कृत्वा घृतं पिवेत् । । बुझा हुमा दीपक र चार
रात्रि में
| भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
For Private And Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86