Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७३
अभः पश्यसि किं वृद्ध, किञ्चित्ते पतितं भुवि । अरे मूढ न जानासि गतं तारुण्यमौक्रिकम् ॥
★
रे भकटिमयाकृतम् 1 गतं मे यौवनं रनं पश्यामि च पदे पदे ॥ ६
यावद्वित्तोपार्जनसकस्तावन्निजपरिवारो रक्तः पश्चाज्जर्जरभूते देहे, वार्ता कोपि न पृच्छति गेहे ॥
७
अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम् । आयुष्यं जल लोलबिन्दुचपत्र फेनोपमं जीवनम् ॥ दानं यो न करोति निश्चल मतिर्भोगं न भुंक्रे च यः । पश्चात्तापयुतो जरापरिगतः शोकामिना दह्यते ! शुभा
ๆ
मानं मुञ्चति गौरवं परिहरत्यायाति दीनात्मतां । लज्जामुत्सृजति श्रयत्यकरुणां नीचत्वमालम्बते ॥ भार्यासुरसुतेष्वपकृतिर्नानाविधा चेष्टते । किं किं यक्ष करोति निंदितमपि प्राणी दुधापीडितः ॥
www.kobatirth.org
नास्ति दुधा समं दुःखं, नास्ति रोगः चुधा समः । नास्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥
,
अर्थातुराणां न सुखं न निद्रा,
कामातुरायां न भयं न लज्जा । विधातुरायां न सुखं न निद्रा,
तुधातुराणां न रुचिर्न बेला ||
अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः । वानरीमिव वाग्देवीं, नर्तयन्ति गृहे गृहे ॥
* किमकारि न कार्पण्यं, कस्बाबंधि न देहली । अस्य पापोदरस्यार्थे, किमनाटि न नाटकम् ॥
"
जटिलो मुण्डी लुश्चितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि च न पश्यति मूढ उदरनिमित्तं बहुकृतवेषः ॥
कान्तिः कीर्तिर्मतिः क्षांतिः,
शान्तिनतिर्गती
For Private And Personal Use Only
रतिः ।
: शक्तिर्युति: प्रीतिः,
Acharya Shri Kailassagarsuri Gyanmandir
प्रतीतिः श्रीर्व्यवस्थितिः ॥
=
न पश्यति न जानाति, न शृणोति न जिघ्रति । न स्पृशति न वा वक्रि, भोजनेन बिना जनः ॥
६
राज्यं कुअरचामरे च कुसुमं ध्वजः काञ्चनम् । गीतं नादविनोदशास्त्ररचना सम्भोगरत्नावली ॥ विया कम्पनटाद्यनाटकगुणा रत्नं तथा मन्दिरं । एषा सर्वविडम्बना शृणु सखे! एकं हि चाम्रीविना ॥
१०
यासारूपविनाशिनी स्मृतिहरी पञ्चेन्द्रिया कर्षिणी। चक्षुः श्रोत्रललाटदीनकरणी वैराग्यसम्पादिनी ॥ बन्धूनां त्यजनी विदेशगमनी चारित्रविध्वंसिनी सा मे तिष्ठति सर्वभूतदमनी प्राणापहारी सुधा ॥
अवसर
1
अति परिचयादवज्ञा संततगमनादनादरो भवति । लोकः प्रयागवासी, कूपे स्नानं समाचरति ॥
७६

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86