Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृतघ्ननिन्दा
परद्रोह वागुच्चारोत्सवं मात्र, तरिक्रयां कर्तुमक्षमाः । कलौ वेदान्तिनो भान्ति, फाल्गुने बालका इव ॥
ब्रह्मने च सुरापे च, भगवते च वै तथा । | ताडन छदन क्लशकरण वित्तवन्धनम् । परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम् । नितिर्विहिता लोके, कृतघ्ने नास्ति निस्कृतिः॥
| परेषां कुरुते यत्त, परद्रोहः स उच्यते ॥ धर्म स्वीयमनुष्ठान, कस्यचिस्सुमहात्मनः ॥ मित्रद्रोही कृतमश्च, तथा विश्वासघातकः ।
पैशून्यं परिवाद च, गालिदानं च तर्जनम् । परोपदेशपाण्डित्ये, शिष्टाः सर्वे भवन्ति वै । ते नराः नरकं यान्ति, यावच्चन्द्रदिवाकरौ ॥
मर्मोद्घाटं विधत्ते यत् , परदोहः स उच्यते ॥ विस्मरन्तीह शिष्टत्वं, स्वकार्ये समुपस्थिते ॥ विश्वासप्रतिपनानां, वञ्चने का विदग्धता ।
| गृहद्वारवसुक्षेत्रं, वस्नधान्यं धनादिकम् । परोपदेशसमये, जनाः सर्वेपि पण्डिताः । | अङ्कमारुह्य सुप्तानां, हन्तुः किं नाम पौरुषम् ॥
हरते यत्तु मूढात्मा, परद्रोहः म उच्यते ॥ तदनुष्ठानसमये, मुनयोऽपि न पगिडताः । धाग्मी व्याससमाप्सविस्प्रियकथः प्रस्ताववित्सत्यवाक् । त्रिभिर्वनिभिर्मासैस्त्रिभिःपक्षम्मिभिर्दिनः
प्रवास:
। संदेहच्छिदशेषशास्त्रकुशलो नाख्याति विक्षेपकृत् ।।
प्रत्युत्कटः पुण्यपापैरिहैव फलमश्नुते ॥ अव्यंगो जनरंजको जितसभी नाऽहं कृतोद्धार्मिकः । संतोषीति चतुईशोत्तमगुणा धक्तुः प्रणीता इमे ॥
ब्रह्महत्यादिपापाना, कथंचिनिष्क्रतिवेत । । यो न संचरते देशान्, यो न सेवेत पण्डितान् । विश्वासपातकानां तु, निष्कृतिर्नास्ति कुत्रचित् ॥ | तस्य संकुचिता धुद्धिघृतबिन्दुरिवाम्भसि ॥
यस्तु संचरते देशान् ; यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तै लबिन्दुरिवाम्भसि ॥
For Private And Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86