Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यस्सिन्देशे न सम्मानो, न प्रीतिर्न चबान्धवाः न च विद्यागमो कविध तत्र दिवस वसेत् ॥ स्थानभ्रष्टा न शोभन्ते, दन्ताः केशा नखा नराः। [अन्तर्वसति मार्जारी, शुनी वा राजबेश्मनि । इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् ॥ बहिर्बदोपि मातङ्गः, ततः किं बघुतां गतः। देशाटनं पण्डितमित्रता च, अश्वः शच शाख, बीणा वाणी नर नारी च । जरा ___ वाराङ्गना राजसभाप्रवेशः । । पुरुषविशेष प्राप्ता, भवन्ति योग्या अयोग्या च ॥ अनेकशास्त्रार्थविलोकनं च, गावं संकुचितं गतिविंगलिता भ्रष्टा च दन्तावलिः । चातुर्यमूलानि भवन्ति पञ्च ॥ विना कार्येण ये मूढा गच्छन्ति परमन्दिरम् । रष्टिनश्यति वर्धते बधिरता वक्त्रं च बाजायते ॥ अवश्यं लघुतां यांति, कृष्णपक्षे यथा शशी ।। वाक्यं नाद्रियते च बाम्धवजनार्या नशुषते | भ्रमन् सम्पूज्यते राजा, भ्रमन्सम्पूज्यते द्विजः । हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोप्यमित्रायते ॥ भ्रमन्सम्पूज्यते योगी, स्त्री भ्रमन्ती विनश्यति । कष्टं खलु मूर्खत्वं, कष्टं खलु यौवनेऽपि दारिद्रयम् । कष्टादपि कष्टतरं, परग्रहवासः परानं च ॥ कृतान्तस्य दृती जरा कर्णमूले, स्थानमाहात्म्यम् समागत्य वक्रीति लोका शृणुध्वम् । नाभ्युत्थानक्रिया यत्र नालापा मधुराक्षराः । | परस्त्रीपरब्रम्यवान्छा स्यजध्वं, नक्रः, स्वस्थानमासाथ गजेन्द्रमपि कर्षति । । गुणदोषकथा नैव तत्र हम्य न गम्यते ॥ भजध्वं रमानाथपादारविन्दम् ॥ स एव प्रच्युतः स्थानाच्छनापि २ परिभूयते॥ स्वच्छंदी वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा । राजा कुलवधूर्विप्रा, मन्त्रिणश्च पयोधराः । विशीर्णा दन्तालिः श्रवणविकलं श्रोत्रयुगलम् । स्थानभ्रष्टा न शोभन्ते, दन्ताः केशानखा नराः॥ बन्धनस्थो हि मातङ्गः, सहस्रभरणक्षमः । |शिरः शुक्ल चतुस्तिमिरपटखैरावृतमहो । . मगर २ कुत्ता अपि स्वच्छन्दचारी श्या, स्वोदरेणापि दुखितः। । मनो मे निर्लज्ज तदपि विषयेभ्यः स्पृहयति ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86