Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मौन अति परिचयादवज्ञा, संततगमनादनादरो भवति !
तावन्मौनेन नीयन्ते, कोकिल्लैश्चैव वासराः । मला मिल्लपुरंधी, चन्दनतरुकाष्ठमिन्धनं कुरुते॥ । प्रात्मनो मुखदोषेण, बध्यन्ते शुकसारिकाः । यावत्सर्वजनानन्ददायिनी वाक् प्रवर्तते ॥ बकास्तत्र न बध्यन्ते, मौनं सर्वार्थसाधनम् ॥
पश्चात् प्रशंसा कटुकं वा मधुरं वा, प्रस्तुतवाक्यं मनोहारि ।
पठतो नास्ति मूर्खत्वं, जपतो नास्ति पातकम् । वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु ॥ मौनिनः कल हो नास्ति, न भयं चास्ति जागृतः॥
प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः ।
कार्यान्ते दासी भृत्याश्च, पुन्रो नैव मृताः स्त्रियः। मन्जुलापि न वाग्भाति, प्रोक्तानवसरे जनैः ।
| दुर्बलस्य बलं राजा, बालानां रोदनं बलम् । शृङ्गारः शोभते नैव, संगरे भूरिवर्णितः॥ |
जीर्णमनं प्रशंसीयाद्भायर्या च गतयौवनाम् । बलं मूर्खस्य मौनिव, चौराणामनृतं बलम् ॥
रणात्प्रत्यागतं शूरं, सस्यं च गृहमागतम् ॥ भरसापि हि वाग्भाति, प्रोकावसर एव हि। | भद्रं भद्र कृतं मौनं, कौकिलेजलदागमे ।
थापत्सु मित्रं जानीयाधुढे शूरमृणे शुचिम् । सर्वचित्तप्रमोदाय गालिदान करग्रहे ॥ वकारो दर्दुरा यत्र, तत्र मौनं हि शोभते ।
भायां क्षीणेषु वित्तेषु, व्यसनेषु च बान्धवान् ॥ धैर्येण कार्य भवति, माऽधैय हि समाश्रय । कोलाहले काककुलस्य जाते,
विचार पूर्वक कार्य फलन्ति समये वृक्षाः, सिक्का अपि बहूदकैः ॥
विराजते कोकिल्लकूजितं किम् । परस्परं संवदतां खजाना,
अपरीक्षितं न कर्तव्यं, कर्तव्यं सुपरीक्षितं । वनानि दहतो वझे, सखा भवति मारुतः ।
मौनं विधेयं सततं सुधीभिः॥ पश्चाद्भवति संतापो, ब्राह्मणी नकुलो यथा ॥ स एव दीपनाशाय, कृशे कस्यापि सौहृदम् ॥
मौखयं लाघवकर, मौनमुन्नतिकारकम् । कृतस्य करणं नास्ति, मृतस्य मरणं न हि । युद्ध में
| मुखरं नूपुरं पादे, कण्ठे हारो विराजते ॥ | पिष्टस्य पेषण नास्ति, द्वितीये नृतीये न हि ॥
८०
८.
For Private And Personal use only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86