Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"
|तस्वानि व्रत धर्म संयम गति ज्ञानानि सद्भावना ।
प्रत्याख्यान परीषहेन्द्रिप मद थानानि रत्नत्रयम् ॥
१२
|
लेश्यावश्यक काय योग समिति प्राणाः प्रमादास्तपः।
. . संज्ञाकर्म कपायगुप्यतिशया ज्ञेयाः सुचीभिः सदा ।
सती सुरूपा सुभगा विनीता,
विद्यते कलहो यत्र, गृहे नियमकारणः । प्रेमाभिरामा सरनस्वभावा । | तद्गृहं जीवितं वान्छन् , दूरतः परिवर्जयेत् ॥ सदा सदाचारविचारदा,
श्रावक सा प्राप्यते पुण्यवशेन पत्नी॥
श्रद्धालुतां श्राति, जिनेन्द्रशासने, मानंदरूपा तरुणी नांगी,
धनानि पात्रेषु वपत्यनारतम्। सर्मसंसाधनसृष्टिरूपा । | कृन्तत्यपुण्यानि सुसाधुसेवनाकामार्थदा यस्य गृहे न नारी,
दतोऽपि तं श्रावकमाहुरुत्तमाः॥ वृथा गतं तस्य नरस्य जीवितम् ॥
जैनो धर्मो दयामूलो, जन्म सुश्रावके कुले । प्राणान हिंस्थाच पिवेच मद्य,
गुरूणा पदभक्रिश्च, विना पुण्यं न बम्यते ॥ बदेष सत्यं न हरेपरार्थम् ॥ परस्य भार्या मनसाऽपि नेच्छेत ,
सिद्धान्तश्रवणे श्रद्धा, विवेकवतपालनम् । स्वर्ग यदीच्छेत् गृहवत्प्रवेष्टुम् ॥
दानादिकरणं सेवा, तच्छ्राबकलक्षणम् ॥
चालिनी महिष हंस शुकस्वभावाः,
. . .. मार्जार कंक मशकाज जजौक तुल्याः। . .... १४ सच्छिद्रकुंभ पशु सर्प शिखोपमानाः,
ते श्रावका भुवि चतुर्दशधा भवन्ति ।
कुले कलङ्कः कवले कदमता,
नो भुञ्जत् किल रात्रिभोजनमथो नो कन्दमूलाशनम् ।। | गुणगणवृद्धो द्रविणसमृद्धो, सुतः कुबुद्धिर्मवने दरिद्रता । । नो कुर्याद वमन्यदारगमनं मात्रा समं मन्यते ।
निजहितबुद्धो विषयेऽगृदा । जः शरीरे कलहप्रिया प्रिया,
नो सेवेत कदापि सप्तव्यसनं नो दीर्घवैर तथा । | अनयविरुदो निजरिपुकुन्डो, गृहागमे दुर्गतयः षदेते ॥ | यस्यैतद् गुणपंचकं हृदि वसेत्तच्छ्ावकत्वं परम् ॥ |
सत्यसुबद्धो भावविशुदा ।।
For Private And Personal use only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86