SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " |तस्वानि व्रत धर्म संयम गति ज्ञानानि सद्भावना । प्रत्याख्यान परीषहेन्द्रिप मद थानानि रत्नत्रयम् ॥ १२ | लेश्यावश्यक काय योग समिति प्राणाः प्रमादास्तपः। . . संज्ञाकर्म कपायगुप्यतिशया ज्ञेयाः सुचीभिः सदा । सती सुरूपा सुभगा विनीता, विद्यते कलहो यत्र, गृहे नियमकारणः । प्रेमाभिरामा सरनस्वभावा । | तद्गृहं जीवितं वान्छन् , दूरतः परिवर्जयेत् ॥ सदा सदाचारविचारदा, श्रावक सा प्राप्यते पुण्यवशेन पत्नी॥ श्रद्धालुतां श्राति, जिनेन्द्रशासने, मानंदरूपा तरुणी नांगी, धनानि पात्रेषु वपत्यनारतम्। सर्मसंसाधनसृष्टिरूपा । | कृन्तत्यपुण्यानि सुसाधुसेवनाकामार्थदा यस्य गृहे न नारी, दतोऽपि तं श्रावकमाहुरुत्तमाः॥ वृथा गतं तस्य नरस्य जीवितम् ॥ जैनो धर्मो दयामूलो, जन्म सुश्रावके कुले । प्राणान हिंस्थाच पिवेच मद्य, गुरूणा पदभक्रिश्च, विना पुण्यं न बम्यते ॥ बदेष सत्यं न हरेपरार्थम् ॥ परस्य भार्या मनसाऽपि नेच्छेत , सिद्धान्तश्रवणे श्रद्धा, विवेकवतपालनम् । स्वर्ग यदीच्छेत् गृहवत्प्रवेष्टुम् ॥ दानादिकरणं सेवा, तच्छ्राबकलक्षणम् ॥ चालिनी महिष हंस शुकस्वभावाः, . . .. मार्जार कंक मशकाज जजौक तुल्याः। . .... १४ सच्छिद्रकुंभ पशु सर्प शिखोपमानाः, ते श्रावका भुवि चतुर्दशधा भवन्ति । कुले कलङ्कः कवले कदमता, नो भुञ्जत् किल रात्रिभोजनमथो नो कन्दमूलाशनम् ।। | गुणगणवृद्धो द्रविणसमृद्धो, सुतः कुबुद्धिर्मवने दरिद्रता । । नो कुर्याद वमन्यदारगमनं मात्रा समं मन्यते । निजहितबुद्धो विषयेऽगृदा । जः शरीरे कलहप्रिया प्रिया, नो सेवेत कदापि सप्तव्यसनं नो दीर्घवैर तथा । | अनयविरुदो निजरिपुकुन्डो, गृहागमे दुर्गतयः षदेते ॥ | यस्यैतद् गुणपंचकं हृदि वसेत्तच्छ्ावकत्वं परम् ॥ | सत्यसुबद्धो भावविशुदा ।। For Private And Personal use only
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy