Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
Catalog link: https://jainqq.org/explore/020648/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Barn 2008 58 8392 संग्राहक "पूज्य जैनाचार्य श्री 1008 श्री धर्मदासजी म. सा. की सम्प्रदाय के शान्तस्वभावी प्र. मु. श्री ताराचन्द्रजी म. सा. के आज्ञानुवर्ती कविरत्न पं. मु. श्री सूर्य मुनिजी म. साहब Sh 29 www.kobatirth.org संस्कृत श्लोक-संग्रह:30-03 ऊ प्रथमावृत्ति 1000 P-13233 [द्वितीय, भाग] पन्यासजी भानुविजयजी गणिव पुस्तक संग्रह अर बी. सं. 2466 वि. सं. 1666 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gvanmandir प्रकाशक श्री धर्मदास जैन मित्र मंडल, 64 रतलाम ( मालवा ) 2058 pustaka sabha Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *श्री वीतरागाय नमः संस्कृत-श्लोकसंग्रहः (द्वितीयो भागः ) वैराग्यम् । निःस्नेहो याति निर्वावां, स्नेहोऽनर्थस्य कारणम् । / मातृपितृसहस्राणि, पुत्रदारशतानि च । प्रचण्डवासनावातैरुधूता नौमनोमयी । | निःस्नेहेन प्रदीपेन, यदेतप्रकटीकृतम् ॥ | तवानन्तानि यातानि, कस्य ते कस्य वा भवान् । वैराग्यकर्णधारेण, विना रोडुं न शक्यते ॥ येषु येषु र बद्धा, भावना दिव्स्तुस्सु। | सर्वे सयान्ता निचयाः, पतनान्ताः समुच्छूयाः । नात्यक्त्वा सुखमाप्नोति, नात्यक्त्वा विन्दते परम् । नात्यक्त्वा चाभयः शेते, त्यक्त्वा सर्वः सुखी भवेत् ॥ | तानि तानि विनष्टानि, दृष्टानि किमिहोत्तमम् ॥ संयोगा विप्रयोगान्ता, मरणान्तं हि जीवितम् ॥ यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ॥ गतेनापि न सम्बन्धो, न सुखेन भ्विस्स्य्ता॥ जन्मैव व्यर्थतां नीतं, भवभोगप्रलोभिना । तावन्तोऽस्य निखन्यन्ते, हृदये shokshngkcH॥ | वर्तमानं रणातीतं, सातिः कस्य केन वा॥ | काचमूल्येन विक्रीतो, हन्त चिन्तामणियथा ॥ For Private And Personal use only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23 यस्या रात्री व्यतीतायो, न किबिच्छभमाचरेत् । | गृहारम्भो हि दुःखाय, न सुखाय कदाचन । कुटुम्बचिन्ताकुलितस्य पुंसः, तदेव बन्ध्यं दिवस, प्रतिविद्याविचक्षणः ॥ सर्पः परकृतं वेश्म, प्रविश्य सुखमेधते ॥ कुलञ्च शीलञ्च गुणाच स्वें। अपक्ककुम्मे निहिता इवापः, जीवितं मरणान्तं हि, जरान्ते रूपयौवने । अनित्ये प्रियसंवासे, संसारे चक्रवदतौ । प्रयान्ति देहेन समं विनाशम् ॥ सम्पदो विपदान्ता वा, प्रत्र को रतिमाप्नुयात् ॥ पथि संगतमेवैतद्माता माता पिता सखा । / 24 सुरूपं शरीरं नवीनं कलत्रं, न बन्धुरस्ति ते कश्चित्र, स्वं बन्धुश्च कस्यचित् । | यतो यतो निवर्तते, ततस्ततो विमुच्यते । धनं मेस्तुल्यं बचश्चारुमित्रम् । पथि सङ्गतमेवैतहारबन्धुसुहृजनैः ॥ निवर्तनादि सर्वतो, न वेत्ति दुःखमरावपि ॥ | जिनाधिद्वये ते मनश्चेदनम, 20 ___ ततः किं ततः किं ततः किं ततः किम् ॥ अनित्य सांत मानुष्य, विद्युत्स्फुरणचञ्चल । न मातृपुत्रवान्धवा, न संस्तुतः प्रियो जनः । ये रमन्ति नमस्तेभ्यः, साहसं किमतः परम् ॥ अनुब्रजन्ति सकृते, प्रजन्तमेकपातिनम् ॥ | मित्रं कनवमितरः परिवारलोको, तदनित्यमिति ज्ञावा, सर्वभावेष्वनित्यताम् । भोगैकसाधन मिमाः किल सम्पदो न्ः। | यावद्वित्तोपार्जनसक्रस्तावन्निजपरिवारो रकः । / एकः धयः स तु भविष्यति यन्त्र भूयो, सर्वारम्भान् परित्यज्य, भव चात्मनि योगवित् ॥ तदनु च जाया जर्जरदेहे, वार्ता कोऽपि न पृच्छ्तिगेहे॥ नायं न यूयमितरे न वयं न चैते । सञ्चितं सचितं इन्यं, नष्टं तव पुनः पुनः । कदाचिन्मोच्यसे मूढ, धनेहा ध्न्कामुक्!॥ - हरिष्यमाणो बहुधा परस्त्र, | यानीव तिष्ठति जरा परितर्जयन्ती, करिष्यमाणः सुतसम्पदादि । रोगाध शत्रव इव प्रहरम्ति देहम् । / | स्वदेहाशुचिगन्धेन, न विरज्येत यः पुमान् । | धरिष्यमाणोऽरिशिम्सुपादं, मायुः परिस्रवति भिनघटादिषाम्भो, | वैराग्यकारणं तस्य, किमन्यदुपदिश्यते ॥ | नस्वं मरिष्यन्तमवैति कोऽपि ॥ | जोकस्तथाप्यहितमाचरतीति citram ॥ For Private And Personal use only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit deho vinazyati सदा परिणामशील व्याख्यानान्ते श्मशानान्ते, भोजनान्ते च या म्तिः। कातव कान्ता कस्तेपुत्रः, संसारोऽयमतीव विचित्र्ः। वित्त खिचति सदा विस्स्यानुरागि। |सा मतिः सर्वदा चेत्स्यात् को न मुच्येत बन्धनात् ॥ | कस्य स्वं वा कुत भायातस्तवं चिन्तय तदिदं भ्रातः! बुद्धिः सदा हि रमते विषयेषु नान्तस्तस्मात् त्वमध शरणं मम दीन्ब्न्धो!॥ यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक, एकत्वमनुपश्यतः । यत्र जाता रतास्तत्र, ये पीतास्ते च म्र्दिताः। मायुविनश्यति यथाऽऽमघटस्थतोयं, |बहो! लोकस्य मूर्खस्वं, वैराग्यं किन जायते ॥ विद्युत्यमेव चपल्ला वत yauvnshriiH। | प्रदीप्ते रागानौ सुदृढतरमाश्लिष्यति व्धूं। वृद्धा प्रधावति यथा मृगराजपत्नी, प्रतीकारो न्याधेः सुखमिति विपर्यस्यति ज्ञ्ः॥ बहन्यहनि भूतानि, गच्छन्ति यममन्दिरम् । तस्मात् त्वमय शरणं मम दीन्ब्न्धो॥ शेषा जीवितुमिच्छन्ति, किमाश्चर्यमतः परम् ॥ - 26 यथा व्यालगनस्थोपि, भेको देशानपेचते । आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं । तथा कालाहिना प्रस्तो, लोको भोगानशाश्वतान् । संसारावासभीरूणां, स्यकान्तर्वायसनिनाम् । म्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥ विषयेभ्यो निवृत्तानां, श्लाघ्यं तेषां हि जीवितम् ॥ दृष्टा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते । दन्तीन्द्र-दन्त-दबनेकविधौ समर्थाः, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ सन्त्यत्र रौद्रमृगराजवधे प्र्वीन्नाः। प्राशीविषोरगवशीकरणेपि दक्षाः, न चेन्द्रस्य सुखं किञ्चिन्न चापि चक्रवर्तिनः । भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालादयं । पंचायनिर्जयपरास्तु न सन्ति माः॥ | सुखमस्ति विरक्रस्य, मुनेरेकाम्त्जीविन्ः॥ मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ॥ शाने वादभय गुणे खलभयं काये कृतान्ताद्भ्य्ण्। मातृपितृसहस्त्राणि, पुत्रदारशतानि c। विमेषि यदि संसारान्मोचप्राप्तिं च कातासि । | सर्व वस्तु भयान्वितं भुविनृणां वैराग्यमेवाऽभयम् ॥ | प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपि वा ? ॥ | तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौरुषम् ॥ |" For Private And Personal use only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 कोपार्जितमत्र वित्तमखिलं घृते मया योजितं । | सर्वे मिलित्वा निष्पवं, समुदायः सुदुःख्द्ः। | भूषयोचानवाप्पादौ, मूर्षितानिदशा अपि । विचा कष्टतरं गुरोरधिगता ब्यापारिता कुस्तुतौ ॥ तस्य मोहेन जीवोऽयम्, दुःखं नानाविध श्रयेत् ॥ व्युत्वा तत्रैव जायन्ते, पृथ्वीकायादियोनिषु ॥ पारम्पर्यसमागतच विनयो वामेक्षणायां कृत्ः। 13 सत्पात्रे किमहं करोमि विवशः कालेऽय नेदीपसि? मुच्यते श्रृङ्खलाबद्धो, नाडीबद्धोऽपि मुच्य्ते। कर्मणा मोहनीयेन, मोहितं सकलं जगत् । मोः। न मुच्यते कथमपि, प्रेम्णा बद्धो निर्र्ग्ल्ः॥ धम्या मोहं समुसार्य, तपस्यन्ति महाधियः ॥ बोहदारुमयैः पाशः, पुमान् बदो विमुच्यते । भर्तुविरहतो नार्यः, प्रविशंत्यनांतरे । निर्ममत्वे सदा सौख्यं, संसारस्थितिछेदनम् । पुत्रदारमयैः पाशबद्धो नैव विमुच्यते । स्वेच्छया च सहर्षेण, तत्र प्रेमप्रपञ्चकः ॥ |जायते परमोत्कृष्टमात्मनि संस्थिते सति । अहो मोहस्य माहात्म्यं, विद्वांसो ya'pi मानवाः । पापालखण्देष्वपि रत्नबुद्धिः, छित्वा स्नेहमयान् पाशान् , भिवा मोहमहार्गलम् । ____काम्तेति धीः शोणितासपिण्डे । मुद्यन्ति तेऽपि संसारे, कामार्थ्र्तित्त्प्राः॥ सच्चारित्रसमायुक्राः, शूरा मोक्षपथे स्थिताः ॥ पम्चात्मके वर्मणि चात्मभावो, निर्मवं स्फटिकस्येव, सहज रूपमात्मनः । जपत्यकी काचन मोहलीखा ॥ अध्यस्तोपाधिसम्बन्धो, जस्तत्र विमुमति ॥ यदयं स्वामी यदिदं सम, सर्व चैतन्मथ्या स्न्म्। यदियं कान्ता यदयं कान्तः, सोऽयं मोहोहन्त दुर्न्त्ः॥ महो विकविपतं विश्वमज्ञानान्मयि वर्तते । | दाराः परिभवकाराः, बन्धुजनो बन्धनं विषं विषयाः । रौप्यं को फशी रजौ, वारि सूर्यकरे यथा । / | कोऽयं जनस्य मोहो, ये रिपवस्तेषु suhRdaashaa!॥ जानामि क्षणभङ्गुरं जगदिदं जानामि तुच्छ सुखं । जानामीन्द्रियवर्गमेतदखिलं स्वाथै कनिष्ठं सदा ॥ bnekshtsNspaabhi-ख्र्क्व्याक्र्न्नादिभिः। | मारिभक्षिते दुःख, यादृशं गृहकुक्कुटे । जानामिस्फुरिताचिरद्युतिचलं विस्फूर्जितं सम्पदाम् । पतिता शाबजालेषु, प्रज्ञावन्तो विमोहिताः ॥ | न ताङ्ममता शून्ये, कलविकेऽथ मूषिके ॥ | नो जानामि तथापि कः punarasau mohasya heturmama // 10 For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit 15 भार्येयं मधुराकृतिर्मम प्रीत्यन्वितोऽयं सुत्ः। | नाति लोभो विनीतच, द्यादान्रुचिर्म्दुः। | मिथ्याष्टिः कुशीवच, महारंभपरिग्रहौ । स्वर्णस्यैव महानिधिर्मम ममासौ बन्धुरो बान्धवः ॥ प्रसन्नवदनश्चैव, मनुष्यादागतो नरः ॥ | पापः ऋरपरिणामो, नरकायुर्निबन्धकाः ॥ रम्यं हम्य मिदं ममेत्थमनया व्यामोहितो मायया । मृत्यु पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ | स्वर्गच्युतानामिह जीवलोके, उन्मार्गदेशको मार्ग-नाशको बहुमायिकः । चत्वारि चिह्नानि वसन्ति देहै॥ शठवृत्तिः सशष्यश्च, तिर्यगायुर्निबन्धकाः । / मीना मृत्यु प्रयाता रसनवशमिता दन्तिनः स्पर्शरुद्धाः, | दानप्रसङ्गो मधुरा च वाणी, बदास्ते वारिबन्धे ज्वलनमुपगता पत्रिणश्चाचदोषात् । देवार्चनं पण्डिततर्पणच ॥ प्रकृत्याऽरुपकषायः स्थाच्छीजसंयमवर्जितः । भृङ्गा गन्धोदताशाः प्रलयमुपगतागीतनोजाः कुखार, दानशीलो मनुष्यायुगुणेनाति मध्यमैः ॥ कालव्यालेन दष्टास्तदपि तनुभृतामिन्द्रियार्थेषु राग्ः॥ | | बुधालुता मानविहीनता च, शाव्यं भयं शोकमनोऽप्रशस्ति । कामनिर्जराबाल-तपोऽणुव्रतसुव्रतैः । एकैककरणपरवशमपि, मृत्युं याति ज्ञ्तुजात्मिद्म्। | आहारनिद्रे प्रचुरे च चिह्नं, जीवो बन्धाति देवायुः सम्यग्दृष्टिश्च यो भवेत् ॥ सकलापविषयलोलः,कथमिह कुशली जनोऽन्यः स्यात तिर्यग्भवादागतमानवानां ॥ 4गतिवर्णन । (मनुष्य गति) निर्दम्भतामानदयालुता च, ऋजुस्वभावो विनयो विवेकः । नरस्य चिनरकागतस्य,विरोधिता बन्धुजनेषु नित्य्म्। चातुर्य-निलोभमनोविशुद्धि अनुलोभो विनीतश्च, dayAdAgarucida'duH / सरोगतानीचगतेषु सेवा, सतीव दोषा कटुका च वान्नी। थिई नराणां मनुजागतानाम् ॥ सहर्षो मध्यदर्शी च, मनुष्यादागतो न्र्ः॥ बहाशी नैव सन्तुष्टो, मायावी च सुधाधिका वदान्यता धर्मगुरौ चिन,नम्नस्वभावो मधुराच वाणी निर्दम्भः सदयो दानी, दान्तो दर अजुः स्दा॥ स्वपन्मूढोऽलसचव, तिर्यग्योन्यागतो नरः ॥ | उदारबुद्धिर्जनके च भनिश्चिई नराणाममरागतानाम् ॥ | मयंयोनिसमुद्भूतो, भावी तत्र पुनः पुमान् ॥ 20 For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14 सतुष्टता मध्यमवर्तिता च, स्वल्पश्च कोपो निकषायता च । भोगाभिलाषे समचित्तता च, भवन्ति मानुष्यसमागतानाम् ॥ 15 मार्दवार्जव सम्पन्नो गतदोषकषायकः । न्यायवान् गुणगृह्यश्च मनुष्यगतिमागमेत् ॥ ( नियंश गति ) 16 1 मायालो भन्नुधाऽलस्य -- बह्नाहारादिचेष्टितैः तिर्यग्योनिसमुत्पति, ख्यापयत्यात्मनः पुमान् ॥ 17 उन्मार्गदेशनपराः कृतमार्गनाशाः । मायाविनो विहितजातिबलादिमानाः ॥ अन्तः सशस्यशठशीलपराध जीवस्तिर्यग्गतेर्जननमायुरुपार्जयन्ति 18 तुहि मोष्णानिलशीतगृह - ॥ दारिद्र्यशोकप्रियविप्रयोगैः । www.kobatirth.org दौर्भाग्य मौर्यानभिजात्यदास्य वैरूप्यरोगादिभिरस्वतंत्रः ॥ ( नरक गामी) 16 कूपानाच तडागानां, प्रपानाच परन्तप । रथ्यानाचैव भेत्तारस्ते वै निरयगामिनः ॥ 20 गृही नराः । श्राशाछेदं प्रकुर्वन्ति ते वै निरयगामिनः ॥ 21 1 मद्यमांसरताबैव गीतवाद्यरताश्च ये द्यूतसङ्गरताबैव ते वै निरयगामिनः ॥ 22 अनाथं कृपयां दीनं, रोगाचं वृद्धमेव च । नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः ॥ परद्रोहविधायकः । नरकमागमेत् ॥ naro For Private And Personal Use Only 23 कृतघ्नो निर्दयः पापी, रौद्रध्यानपरः क्रूरो Acharya Shri Kailassagarsuri Gyanmandir (स्वर्गगामी) 24 दानेनाध्ययनेन च । सत्येन तपसा चान्त्या ये धर्ममनुवर्तते, ते नराः स्वर्गगामिनः ॥ 21 चाव्याश्च रूपवन्तश्थ, यौवनस्थाश्च भारत । ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ 26 येस्भ्यासबलाद्वक्तुं न जानन्ति वचोऽप्रियम् । प्रियवाक्यैकविज्ञानास्ते नराः स्वर्गगामिनः ॥ 27 श्राक्रोशन्तं स्तुवन्तञ्च तुल्यं पश्यन्ति ये नराः । शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ॥ 28 मनसश्चेन्द्रियाणाञ्च नित्यं संयमने रताः । यशोकभयक्रोधास्ते स्वर्गगामिनः ॥ नराः 23 कर्मणा मनसा वाचा, नोपतापयते परम् । सर्वथा शुद्धभावो यः, स याति त्रिदिवं नरः ॥ Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 dhyaan| parasve निर्ममा नित्यं, परदारविवर्जकाः । | मातृवत्स्वसवच्चैव, नित्यं दुहितृवध ये । धर्मवधार्थभोकारस्ते नराः स्वर्गगामिनः ॥ | परदारेषु वर्तन्ते, ते नराः स्वर्गगामिनः ॥ उत्कृष्टकायबन्धस्य, साधोरन्तर्मुहूर्ततः । पिशुना ये न भाषन्ते, मित्रभेदकरी गिरम् । भयार्ताञ्च सशोकान्च, दरिद्रान् व्याधिकर्षितान् । ध्यानमाहुरथैकामचिन्तारोधो बुधोत्तमाः ॥ बतं मैत्रन्तु भाषन्ते, ते नराः स्वर्गगामिनः । |विमोचयन्ति ये जन्तून् , ते नराः स्वर्गगामिनः ॥ यदैव संयमी साहारसमत्वमवसम्बते । 32 ये वर्जयन्ति परुषं, परद्रोहा मानवाः । सर्वजीवदयार्थ तु, ये न हिंसन्ति प्राणिनः । स्यात्तदैव परं ध्यानं वस्त्र कमौवघातकम् ॥ सर्वभूतसमा दान्तास्ते नराः स्वगंगामिनः । / निश्चितं धर्मसंयुकास्ते नराः स्वर्गगामिनः ॥ 13 अनादिविभ्रमोद्भूतं रागादितिमिरं धनम् । असमबापाविरता, विरुद्धपरिवर्जकाः । सद्धर्मः सुभगो नीरुक् , सुस्वमः सुनयः कविः । | स्फुटत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः । सौम्यप्रजापिनो ये च, ते नराः स्वर्गगामिनः ॥ सूचयत्यत्मनः श्रीमान्, नरः स्वर्गे ग्माग्मी॥ ध्यानमेवापवर्गस्य मुख्यमेकं निबन्धनम् । श्रुतवन्तो दयावन्तः, शुचयः सत्यसकाराः । मातापित्रोश्च शुषां, ये कुर्वन्ति सदाऽऽताः । | तदेव दुरितवातगुरुकबहुताशनम् ॥ स्वैरथैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ॥ वर्जयन्ति दिवा स्वाप, ते नराः स्वगंगामिनः । श्रद्धावन्तो दयावन्तश्चोताश्चोषजन प्रियाः । अस्तगगो मुनियंत्र वस्तुतत्वं विचिन्तयेत् । धर्माधर्मविदो नित्यं, ते नराः स्व्र्ग्गाभिन्ः॥ | दानं दरिद्रस्य प्रभोश्च शान्ति तरप्रशस्तं मतं ध्यानं सूरिभिः क्षीणकल्मषैः ॥ यूनां तपो ज्ञानवतां च मौनम् । 8 सर्वहिंसानिवृत्ता ये, नराः सर्वसहाश्च ये। इच्छानिवृत्तिश्च सुखान्विताना, अज्ञातवस्तुतस्वस्प रागायुपतास्मनः । सर्वस्वाश्रयभूतारव, ते नराः स्व्र्ग्गामिन्ः॥ दया च भूतेषु दिवं न्य्न्ति। खातल्यवृत्तिर्या जन्तोखैसथानमुच्यते ॥ 35 / / For Private And Personal use only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 27. 25 पत्रं नैव यदा करीरविटपे दोषो वसन्तस्व कि। | पदे पदे च रत्नानि, योजने रसकूपिका । | उपर्युपरि लोकस्य, सर्वो गन्तुं समीहते । नोलूकेन विलोक्यते यदि दिवा सूर्यस्य किं दूषणम् ॥ | भाग्यहीना न पश्यन्ति, बहुरत्ना वसुन्धरा ॥ यतते च यथाशक्रि, न च तद्वर्तते तथा ॥ भारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं । यदावा निजभानपट्टलिस्वितं तन्मार्जितुं कः च्म्ः॥ | वैद्या वदम्ति कफपित्तमरुविकारान् , सन्ति पुन्नाः सुबहवो, दरिद्राणामनिच्छताम् । ज्योतिर्विदो ग्रहकृतं pravadanti dossm| नास्ति पुत्रः समृद्धाना, विचित्र विधिचेष्टितम् ॥ मझा येन कुक्षालवनियमितो ब्र्ह्माण्द्ध्भान्न्द्दोद्रे। | भूताभिषा इति भूतविदो वदन्ति, विष्णार्येन दशावतारगहने शिप्तः सदा संकटे ॥ प्राचीनकर्म बलवन्मुनयो वदन्ति । / | प्रायेण श्रीमतां लोके, भोक्तुं शक्तिर्न विद्यते । रुद्रो येन कपालपाणिपुटके मिक्षाटनं कारितः । कष्टान्यपि हि जीर्यन्ते, दरिद्राणाञ्च सर्वशः । सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ श्रारूढाः प्रशमश्रेणी, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनंतसंसारमहो? दुष्टेन कर्मणा ॥ हसता क्रियते कर्म, रुदता परिभुज्यते । जातः सूर्यकुले पिता दशरथः क्षोणीभुजामग्रणीः । 22 सुखञ्च जायते तेन, दुःखं तेनैव जायते ॥ सीता सत्यपरायणा प्रणयिनी यस्यानुजो ल्च्म्न्न्ः॥ दोर्दण्डेन समो न चास्ति भुवने प्रत्यक्षविष्णुः स्वयं । सा सा सम्पयते बुद्धिः, सा मतिः सा च भावना । | नालं सुखाय सुहृदो, नालं दुःखाय शत्रवः । रामो येन बिम्बितोऽपि विधिना चाम्ये जनेका क्था॥ सहायास्ताच्शा एव, वादशी भवितव्यता ॥ न च प्रजाऽलमर्थानां, न सुखानामलं धनम् ॥ 23 सत्यानुसारिणी लक्ष्मीः, कीर्तिस्त्यागानुसारिन्नी। आपदा-मापतन्तीनां, हितोऽप्यायाति हेतुताम् । असुहृत्समुहृयापि, सशत्रुमित्रवानपि । अभ्याससारिणी विद्या, बुद्धिः क्र्मानुसारिन्नी॥ मातृजला हि वत्सस्य, स्तम्भीभवति बन्धने ॥ सुप्रज्ञः प्रज्ञया हीनो देवेन बभते सुखम् ॥ 18 पूर्वदतेषु या विद्या, पूर्वदतेषु यद्धनम् । ब्रजल्यधः प्रयात्युचर्नरः स्वैरेव चेष्टितैः । | दश्यते हि कुले जातो, दर्शनीयः प्रतापवान् । पूर्वदतेषु या भार्या, अने धावति धावति ॥ | अधः कूपस्य खनक उर्व प्रासाद्कार्क्;॥ | दुःखं जीवन्सहामात्यो, भवितव्यं हि तत्तथा ॥ For Private And Personal use only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pamcendriyamyapagamazca दया च भूते, केचिवालावलीढा हरिशरभगजन्याखविध्वस्तदेहाः, च्यानं तु धर्ममिति तत्प्रवदन्ति धीराः॥ | धर्मध्याने भवेत् भावः बायोपशामिकादिकः । केचित्रादिदैत्यैरदयमतिहताश्चकालासिदण्दैः । लेण्याः क्रमविशुद्धाः स्युः, पीतप प्रसिताः पुन्ः॥ भूकम्पोत्पातवातप्रवनपविधनमातरुद्धास्तथाऽन्ये । |य्स्येन्द्रियान्नि विषयेषु पराङ्मुखानि, धर्म ध्यान के मेदकृत्वा स्थैर्य समाधी रूपदि शिवपदं निःप्रपन्चं प्रपन्नाः सकल्पनातिकुविकल्पविकारदोषैः । चार ध्यान वर्णन । योगैः सदा त्रिभिरहो निभृतान्तरात्मा, माज्ञाऽपायविपाकानां संस्थानस्य च चिन्तनात् । यानोत्तमं प्रवरशुक्रमिदं वदन्ति ॥ | इथं वा ध्येयमेदेन धर्म्य ध्यानं चतुर्विधम् ॥ राज्योपभोगशयनासनवाहनेषु, (1आझाविचय ध्यान) बीसझमाल्यमणिरत्नविभूषणेषु । / निष्क्रिय करणातीतं, ध्यानधारणवर्जितम् । इच्छामिलापमतिमात्रमुपैति मोहात् , | अन्तर्मुखं च यच्चित्तं, तच्छुकमिति पठ्यते ॥ नयभंगप्रमाणाव्यो, हेतूदाहरणान्विताम् । ध्यानं तदातमिति तत्प्रवदन्ति धीराः। | भा भ्यानेजिनेन्द्राणामप्रामाण्याकलंकिताम् ॥ मार्ने तिर्यगथो तथा गतिरधो ध्याने तु रौद्रे स्दा। (2 अपायविचय ध्यान) सम्वेदनर्दहनभजनमारणैश्च, भमें देवगतिः शुभं बहुफलं शुक्ले तु ज्ञ्म्क्स्स्य्ः॥ बन्धप्रहारदमनैर्विनिकृन्तनैश्च । / तस्माद् न्याधिरुगन्तके हितकरे स्ण्सार्निर्वाह्के। बेवान्ति रागमुपयान्ति च नानुकम्पं, ध्याने शुक्रवरे रजःप्रमथने कुर्यात् प्रयत्नं बुध्ः। | ऐहिकामुष्मिकांस्तांस्तानानाऽपायान् विचिन्तयेत् ॥ ध्यानं तु रौद्रमिति तत्प्रवदन्ति धीगः । (3 विपाकविचय ध्यान) पदस्थं मन्त्रवाक्पस्थं, पिण्डस्थं स्वास्मचिन्तनम् । 13 ..|सूत्रार्थसाधन-महाव्रतधारणेषु, | रूपस्थं सर्वचिद्रूपं, रूपातीतं निरञ्जनम् ॥ ध्यायेरकर्मविपाकं च, तं तं योगानुभावजम् । बचप्रमोगमनागम हेतुचिन्ता । / इन्द्रियातीतम् प्रकृत्यादिचतुर्भदं, शुभाशुभविभागतः ॥ For Private And Personal use only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit प्रतिषणसमुद्भूतो, यत्र कर्मफलोदयः ॥य्था धेनुसहस्रपु, वरसो विन्दति मातरम् । | न भूतपूर्वोन चकेन स्टो,हेन्नः कुरंगोन कदापि वार्ता। चिन्त्यते चित्ररूपः स विपाकविचयो मतः ॥ तथा पर्वतं कर्म. कारमनुगच्छति ॥ / | तथा पूर्वकृतं कर्म, कर्तारमनुगच्छति ॥ | तथापि तृष्णा रघुनन्दनस्य,विनाशकाले विप्रीत्बुद्धिः। (संस्थान विचय ध्यान) 14 विपत्तौ किं विष-देन, संपती हर्षणेन किम् । भनामि भूमौ पशवश्न गोष्टे,भार्या gRAdvAri जनः श्मशाने उत्पाद स्थितिभंगादिपर्याय चणः पृथक् । / भवितव्यं भवत्येव, कर्मणामीदशी गतिः ॥ | देहश्चितायां परलोकमार्गे, कर्मानुगो गच्छति जीव एकः मेदैर्नामादिमिर्लोकसंस्थानं चिंतयेद् भृशम् ॥ पिता रखाकरो यस्य, लक्ष्मीर्यस्य सहोदरी । | वने जने शत्रजवानिमध्ये, मनाचनन्तस्य बोकस्य, स्थित्युत्पत्तिव्ययात्मनः । / | शङ्खो नोदिति भिक्षार्थी, फलं भाग्यानुसा.तः ॥ महार्णचे पर्वतमस्तके वा। मारुति चिन्तबेद् यत्र, संस्थानविषयः स तु ॥ सुप्तं प्रमरी विषम स्थितं वा, कर्मणा बाते बुद्धिर्न बुद्धया कर्म बाध्यते । रन्ति पुण्यानि पुराकृतानि ॥ निपस्य निरूपस्य, सिद्यस्य परमात्मनः । मुबुद्धिपि यो रामो, हैम हणिमन्वगात् ॥ चिदानन्दमयस्य स्याद् . ध्यान रूपविवर्जितम् । सुखस्य दुःखस्य न कोऽपि दाता, अवश्यं भाविनो भावा, भवन्ति महतामपि । पसे ददातीति कुबुद्धिरेषा । माशेरौद्रपरित्यागाद, धर्मशुक्रसमाश्रयात् । नसत्वं नीलकण्ठस्य, महाहिशयनं हरेः । | अहं करोमीति वृथाभिमानः, जीवः प्राप्नोति निर्वाणमनन्तसुखमच्युतम् ॥ स्वकर्मसूत्रप्रथितो हिजोक्ः॥ किं करोति नरः प्राज्ञः, प्रेर्यमाणः स्वकर्मणा । क्र्म्। | प्रागेव हि मनुष्याणां, बुद्धिः कर्मानुसारिणी ॥ | स हि गगन विहारी कल्मषध्वंसकारी । दशशतकरधारी ज्योतिषां मध्यचारी ॥ | देवं फलति सर्वत्र, न विद्या न च पौरुषम् । | असंभव हेममृगस्य जन्म,तथापि रामो लुलुमे मृगाय । विधुरपि विधियोगाद् अस्यते राहुणासौ । / समुद्रमथनारले भे, हरित ची हसे विषम् । प्रायःसमाप सविपछिकाले,धियोऽपि पुंसां मलिना भवन्ति लिखित मिह बलाटे प्रोग्मितुं का समर्थः । / 16 12 For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 संवासः सह निर्दयैरविरतं नैसर्गिकी क्रूरता, शौइविकल्पेन दुयानं देहिनां द्विधा । दृष्टथुतानुभूतस्तैः पदार्थश्चित्तरञ्जकैः । / | बत्स्यादेहभूतां तदत्र गदितं रौई प्रशाम्ताशयैः । द्विधा प्रशस्तमप्युक्तं धर्मशुक्रविभेदतः । वियोगे यन्मनः खिन्नं स्यादातं तद्वितीयकम् ॥ भाभिलपति नितान्तं यत्परस्यापकारम् , स्मातां वातरोने द्वे भ्यानेउपन्तदुःखदे । कासश्वासभगन्दरोदरजराकुष्ठातिसारज्व, व्यसनविशिखमि बीचय पत्तोषमेति । धर्मशुक्ले ततोऽन्ये द्वे कर्मनिर्मूलनक्षमे ॥ पित्तश्लेष्ममरप्रकोपजनित रोगैः shriiraantkaiH। | यदिह गुणगरि द्वेष्टि दृष्टान्यभूति, (मार्च ध्यान के चार मेद) स्यात्सवप्रः प्रतिक्षणभवैर्य चाकुलत्वं नृणाम् , भवति हदि सशक्यतादि रौद्रस्य लिङ्गम् ॥ सद्रोगामिनिन्दितैः प्रकटितं दुर्वाचदुःखाकरम् ॥ ज्वलनवनविषानन्यालशार्दूलदैत्यः, 14 ज्ञानवैराग्यसम्पः संवृतास्मा स्थिराशयः । जनविलसत्वैर्दुर्जनारतिभूपैः । भोगा भोगोन्द्रसेव्यात्रिभुवन मुमुधुरयमी शान्तो पाने धीरः प्रशस्यते ॥ स्वजनधनशरीसिभिस्तैरनिष्टः, जयिनी रूपसाम्राज्यलक्ष्मीभवति यदिह योगादायमात्तं तदेतत् ॥ राज्यं क्षीमारिचक्रं विजितसुर ध्यानध्वंसनिमित्तानि तथान्यान्यपि भूतले । वधूलास्यलीला युवत्यः । न हि स्त्रमेऽपि सेव्यानि स्थानानि मुनिसतमः ॥ अशेषानिष्टसंयोगे तद्वियोगानुचिन्तनम् । अन्यच्चानन्दभूतं कथामिहपत्स्याचदपि तत्त्वज्ञैः पूर्वमा प्रकीर्तितम् ॥ _ भवतीत्यादिचिन्तासुभाजाम् , यत्तगोगार्थमुक्तं परम |किश्च चोभाय मोहाय सद्विकाराय जायते । सत्यश्चर्यकलनवाब्धक्सुहस्सौभाग्यभोगात्यये, गुणधरैर्जन्मसन्तानमूलम् ॥ | स्थानं तदपि मोक्रम्यं ध्यानविध्वंसशक्तितः ॥ चित्तधीतिकरप्रमविषयमध्वंसमावेऽथवा । संत्रसममकोकमोहविवपत् खिचतेऽहनिशम्, हिंसाकर्मणि कौशलं निपुणता पापोपदेशे भृशम्, | यत्र रागाइयो दोषा अजस्रं यान्ति बाघवम् । [1] तत्स्यादिष्टवियोगजं तनुमा ध्यानं कलवास्पदम् ॥ | दापय नास्तिकशासने प्रतिदिनं प्राथातिपाते र्तिः। तत्रैव वसतिः साध्वी भ्यानकाले विशेषतः ॥ For Private And Personal use only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 | कर्माणि पूर्वतपसा किल संचितानि, काले फलन्ति पुरुषस्य यथेह वृक्षाः ॥ दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिध्यति को दोस्स्ः। 3. B कच ननु जनकाधिराजपुत्री, कच दशकन्धरमन्दिरे निवासः । अति स्वलु विषमः पुरा कृताना, भवति हि जन्तुषु कर्मणां विपाक्ः॥ 3 यदेव कर्म केवलं, पुराकृतं शुभाशुभम् । तदेव पुत्र सार्थकं, भवत्यमुत्र गच्छतः ॥ यतेन धन मिश्छन्ति, मान मिच्छन्ति सेवया । | यद्यपि तरणे किऔः सकलमिदं विश्वमुज्ज्वलं विद्धे। | भिक्षया भोगमिच्छन्ति, ते दैवेन विदंबिताः ॥ तदपि न पश्यति घूकः पुराकृतं भुज्यते कर्म । | कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोकव्यं, कृतं कर्म शुभाशुभम् ॥ नैवागच्छति नो यांति, स्वयं जीवा हि पंगुवत् । | कम्मारिभिश्च नीयंते, चतुर्गतिषु लोलुपाः ॥ 34 त्रिभिर्वस्तिभिर्मासइ-स्विभिः पक्षस्तिभिर्दिनैः । अत्युग्रपुण्यपापाना-मिहेव फलमश्नुते ॥ स्वकृतैर्जायते जन्तुः, स्वकृतैरेव वर्धते । सुखदुःखे तथा मृत्यु, स्वकृतरेव विन्दति ॥ पौलस्त्यः कथमन्यदारहरणे दोष न विज्ञातवान् । रामेणापि कथं न हेम हरिणस्यासम्भवो लक्षितः ॥ अश्चिआपि युधिष्ठिरेण सहसा प्राप्तो बनर्थः कथम् । प्रत्यासचविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ यदात्रा निजमालपट्टलिखितं स्तोकं महद्वा धनं । तस्प्राप्नोति मरुस्थले पि नितरां मेरौ ततो नाधिकम् ॥ तद्धीरो भव वित्तवत्सु कृपणां वृत्ति वृथा मा कृथाः । कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ | एक उत्पद्यते जन्तु-रेक एव विपद्यते । कर्माण्यनुभवत्येका, प्रचितानि भवान्तरे ॥ यन्मया परिजनस्याथें कृतं कर्म शुभाशुभम् । एकाकी तेन दोऽहं, गतास्ते फलभोगिनः ॥ | यथा केन चक्रेण, न रथस्य गतिर्भवेत् । एवं पुरुषकारेण, विना देवं न सिध्यति ॥ स्वयं कर्म करोत्यात्मा, स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे, स्वयं मोक्षच गच्छति ॥ 36 12 13 13 नवाकृतिः फलति नैव कुलं न शीलम्, उद्योगिनं पुरुषसिंह मुपैति लक्ष्मी, सुखस्याऽनन्तरं दुःखं दुःखस्याऽनन्तरं सुखम् । विद्यापि नैव न च जन्मकृतापि सेवा। / देवेन देयमिति कापुरुषा वदन्ति । | सुखदुःखौ समानान्तौ cakravat parivartate // For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मतिमतां च विलोक्य दरिद्रता, विधिरहो बलवानिति मे म्तिः॥ या सुन्दरतद्वनिता कुरूपा, यस्मिन् काले च यद्देशे, यन्मुहर्ने च यहिने । या सुन्दरी सा प्तिरूफीना। | हानिमत्युर्यशोलाभस्तत्तकाले भविष्यति ॥ मत्रोभयं तत्र दरिद्रता च, विधेविचित्राणि विचेष्टितानि । प्रापवर्थे धनं रक्षेच्छ्रीमतश्च किमापदः । कदाचिचलिता बचमीः संचितापि विनश्यति ॥ नादत्ते कस्यचित्पापं, न चैव सुकृतं विभुः । मज्ञानेनावृतं ज्ञानं, तेन मुखान्ति जन्तवः । पिंडीभूतः पटः लिनश्चिरकालेन शुष्यति । प्रसारितः स एवाशु, तथा कर्माप्युपक्रमैः ॥ अरक्षितं तिष्ठति देवरक्षितं, - सुरक्षितं दैवहतं विनश्यति । जीवस्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपि गृहे न जीवति ॥ 62 कर्मया जायते जन्तुः, कर्मशैवाभिल्लीयते । खल्वाटो दिवसेश्वरस्य किरणः संतापितो मस्तके । मुखं दुःखं भयं क्षेम, कर्मणैवाभिपयते । / वान्छन्देशमनातपं विधिवशात्तावस्य मूलं गतः ॥ तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः । कान्तं वक्रि कपोतिकाकुलतया नाथान्त्कानोऽधुना॥प्रायो गच्छति यन्त्र भाग्यरहितस्तत्रेव यांत्यापदः । भ्याधोऽधो एतचापस जितशरः श्येन: परिभ्राम्यति ॥ इत्थं सत्यहिना स दष्ट इषुणा श्येनोपि तेनाह्त्ः। प्रकृतेऽप्युद्यमे पुंसामन्यजन्मकृतं फलम् । वर्ण तौ तु यमालयं प्रतिगतौ दैवी विचित्रा ग्तिः॥ शुभाशुभ समभ्येति, विधिना सषियोजितम् । निमनस्य पयोराशी, पर्वतात् पतितस्य च । तक्षणापि दष्टस्य, स्वायुमर्माणि रक्षति ॥ नाकाले नियते जन्तुर्विद्धः शरशतैरपि । कुशाग्रेशैव संस्पृष्टः प्राप्तकालो न जीवति ॥ 63 आकाशमुत्पततु गच्छतु वा दिगन्त मम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मान्तर्जितशुभाशुभकृवरायां, छायेव न त्यजति कर्मफलानुबन्धः । खनन्नु सप्त पाताळं, bhrmnsvaa''kaashmnnddle| | शशिदिवाकरयोग्रहपीडन, | भीमं वनं भवति तस्य पुरं प्रधानं, | धावन्तु सकलां पृथ्वी, नादत्तमुपतिष्ठते ॥ / गजभुजङ्गमयोरपि बन्धनम् । / सर्वो जनः सुजनतामुपयाति tasya । / For Private And Personal use only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 71 74 कृत्स्ना च भूर्भवति सबिधिरत्नपूर्णा, यस्यास्ति पूर्वसुकृतं विपुलं नरस्य । ग्रहा रोगा विषाः सप, डाकिन्यो राच्सास्त्था। | इत्थं कर्मकटुप्रपाककलिताः संसारयोराणचे, पीडयन्ति नरं पश्चात्, पीडितं पूर्वकर्मया ॥ जीवा दुर्गतिदुःखवाडवशिखासन्तानसंतापिताः । स शानदर्शनावरणवेद्यमोहायुषां तथा नानः । मृत्यूत्पतिमहोर्मिजाल निचिता मिथ्यात्ववातेरिताः, गोत्रान्तराययोश्चेति, कर्मबन्धोऽष्टधा मौलः ॥ यादृशं क्रियते कर्म, तादृशं भुज्यते फलम् । क्रिश्यन्ते तदिदं स्मरन्तु नियतं धन्याः स्व्सिद्धार्थ्न्ः॥ 66 यादृशमुप्यते बीजं, तादृशं प्राप्यते फलम् ॥ ज्ञानस्य ज्ञानिनां वाऽपि निन्दाप्रद्वेषमसरैः । स्ण्सार्स्व्रूप्। उपनातैश्च विश्न, ज्ञाननं कर्म बध्यते ॥ निपान मिव मण्डूकाः, सरः पूर्णमिवाण्डजाः । शुभकर्माणमायाति, तशाः सर्वसम्पदः ॥ | जन्म दुःखं जरा दुःखं, मृत्युदखं पुनः पुन्ः। स्नेहभ्यक्रशरीरस्य, रेणुनाऽऽश्लिष्यते यथा गात्रम् । संसारसागरे दुःखं, तस्माजागृत जागृत ॥ रागद्वेषविश्वस्य, कर्मबन्धो भवत्येवम् नो मृरिका नैव जलं, नाप्यग्निः क्र्म्सोध्न्ः। ॥ शोधयन्ति बुधाः कर्म, ज्ञ्यान्ध्यान्त्पोज्ल्ः॥ | स्वयं कृतानि कर्माणि, स्वयमेवानुभूयते । माता नास्ति पिता नास्ति, नास्ति भ्राता सहोदरः । | कर्मणामकृतानां च, नास्ति भोगः कदाऽपि हि ॥ यन्त्र वा तब वा यातु यद्वा तदा क्रोस्व्सौ। अर्थो नास्ति गृहो नास्ति, तस्माजागृत जागृत ॥ तथापि मुच्यते प्राणी न पूर्वकृतकर्मणा ॥ न कर्मणा पितुः पुत्रः, पिता वा पुत्रकर्मणा । कामः क्रोधस्तता लोभो, देहे तिष्ठन्ति तस्कराः । मार्गेणाम्येन गछन्ति, बदाः सुकृतदुष्कृतः ॥ स्वयं कृतं कर्म यदात्मना पुरा, ज्ञानखड्गप्रहारेण, तस्माजगृत जागृत ॥ फलं तदीयं जमते शुभाशुभम् । यदिह क्रियते कर्म, तत् परोपभुज्यते । | परेण दर यदि लभ्यते स्फुटं, अआशा हि लोकान्बध्नाति, कर्मणा भुचिण्त्या। मूलसिक्केषु वृक्षेषु, फलं शाखासु जायते ॥ स्वयं कृतं कर्म निरर्थकं तदा ॥ |श्रायुःवयं न जानाति, तस्माज्जागृत जागृत ॥ For Private And Personal use only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . 10 eke गायन्ति नृत्यन्ति, रुदन्त्यन्ये सुदुःखिताः। नलिनीदलगतजलमतितरलं । गतसारेऽत्र संसारे, सुखभ्रान्तिः शरीरिणाम् । क्रीडन्स्येके हसन्स्येके, चित्राः संसारवृत्तयः ॥ तज्जीवितमतिशयचपलम् ॥ | लाखापानमिवाङ्गुष्ठे, याक्षानां सन्यविश्रमः । | विदि व्याधियालग्रस्तं । रम्यं हयंतलं बलं च बहुलं कान्ता म्नोहारिन्नी। लोकं शोकहतं च समस्तं ॥ दिनमेकं शशी पूर्णः, क्षीणस्तु बहुवासरान् । जास्पश्चाबटुला गजा गिरिनिभा प्राज्ञावशा प्रार्म्जाः॥ सुखाद् दुःखं सुराणामप्यधिकं का कथा नृणाम् ॥ एतान्येकदिनेऽखिलानि नियतं स्यच्यति ते सङ्गतिं । नेत्रे मूढ ! निमीलिते तनुरियं ते नास्ति किं चापरम् ॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदधं गतं । / संसारविषवृक्षस्य, द्वे फले समृतोपमे । तस्यास्य परस्य चार्धमपरं बाल्त्व्वृद्ध्त्व्योः॥ शास्त्रामृतरसास्वाद घालापः सजनैः सह ॥ देवलोके नृलोके च, तिरश्चि नरकेऽपि च । शेष व्याधिवियोगदुःखस हितं सेवादिभिर्नीयते । न सा योनिन तद्रूपं, न स देशो न तत्कुलम् ॥ जीवे वारितरङ्गबुबुदसमे सौख्यं कुतःप्राणिनाम् ॥ एता याः प्रेक्षसे बचमीश्छत्रचामरचञ्चलाः । स्वम एषो महाबुद्धे, दिनानि श्रीणि पञ्च वा ॥ न तद्दुःखं सुखं किचिन पर्यायः स विद्यते । अनेक शास्त्रं बहुवेदितव्यमल्पश्च कालो बहवश्च विघ्नाः। यत्र ते प्राणिनः शश्वद्यातायातैनं खण्डिताः ॥ यत्सारभूतं तदुपासितव्यं,हंसो यथाक्षीरमिवाम्बुमध्यात् । एकोऽद्य प्रातस्परे, पश्चादन्ये पुनः परे । खर्गी पतति साकंद, श्वा स्वर्गमधिरोहति । सर्वे निःसी नि संसारे, यान्ति कः केन शोच्यते ॥ श्रोत्रियः सारमेयः स्यात् कृमिर्वा श्वपचोऽपि वा। निर्विवेकतया बाल्यं, कामोन्मादेन यौवनम् । यथा काष्ठ काष्टञ्च समेयाता महोदधौ । क्वचिद्वीणावादः कचिदपि च हाहेति रुदितं । वृद्धत्वं विकलत्वेन, सदा सोपद्रवं नृणाम् ॥ समेत्य च व्यपेयातां, तद्वद् भूतसमागमः ॥ कचिनारी रम्या कचिदपि जराजर्जरवपुः ॥ "कचिद्विद्वद्गोष्ठी कचिदपि सुरामराकलहो । / प्रातर्मूत्रपुरीषाभ्यां मध्या सुत्पिपासया । | यथा हि पथिकः कविच्छायामाश्रित्य तिष्ठति । न जाने संसार, किममृतमयः किं विषमयः ॥ | तृप्ताः कामेन बाध्यन्ते, प्राणिनो निशि निया ॥ / विश्वम्य च पुनर्गच्छत्तद्वद् भूतसमागमः ॥ For Private And Personal use only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 पुत्रमित्रकलत्रेषु, सनाः सीदन्ति जन्तवः । रागद्वेषमयो जीवः, कामक्रोधवशंगतः । / न समा वासराः सर्वे, नैकरूपमिदं जगत् । सरपकावे मना जीर्णा बनगजा इव ॥ लोभमोहमदाविष्टः, संसारे संसरत्यसौ ॥ भवन्ति विविधैर्भावः, प्रायशः प्राणिनां dshaaH॥ 23 रम्भाग समः सुखी शिखि शिखावर्णाभिरुचरगः । स्वझे यथाऽयं पुरुषःप्रयाति, ददाति गृहाति करोति वक्रि गनचधुमिलज्जानुः, प्रस्खलंच पदे पदे । सूचीभिः प्रतिरोममेदितवपुस्तारुण्यपुण्यः पुमान् ॥ | मचिकालचसंयुक्रो, भट्टतटुर्विराजते निद्रामये तच्चन किश्चिदस्ति,सर्व तथेदं हि विचार्यमाणम् ॥ दुःखं यजभते तदष्टगुणितं स्त्रीकुक्स्सिम्ध्य्स्थिती। न्यावजननं तावन्मरण, तावजननीजठरे शयनम् । संपयेत ततोऽप्यनन्तगुणितं जन्मपणे प्राणिनाम् ॥ न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः । इति संसारे स्फुटतरदोषः,कथमिह मानव! तव संतोषः कस्य दोषः कुले नास्ति, व्याधिना को न पीडितः । | न शका मरणात् त्रातुं, मन्नाः संसारसागरे । प्राधिव्याधिजरामृत्युज्वालाशतसमाकुखः । व्यसनं केन न प्राप्त, कस्य सौख्यं निरन्तरम् ॥ प्रदीप्साङ्गारकल्पोऽयं, संसारः सर्वदेहिनाम् । केनाक्षितानि नयनानि मृगाजनानां । वयसि गते कः कामविकारः, शुष्के नीरे कः कासारः । कोऽकरोति रुचिराङ्गरुहान्मयूरान् ॥ सर्वत्र सर्वस्य सदा प्रवृत्तिश्री विते का परिवारो, ज्ञाते तवे का संसारः कश्चोत्पलेषु दलसनिचयं करोति । दुःखस्य नाशाय सुखस्य हेतोः॥ को वा दधाति विनयं कुलजेषु पुंसु?, तथाऽपि दुःखं न विनाशमेति । सुखं न कस्यापि भजेत् स्थिर्त्व्म्॥ का तव काम्ता!कस्ते पुत्रः, संसारोऽयमतीव विचित्र्ः। कस्य स्वं वा कुत आयातः, तवं चिन्तय तदिदं भ्रात्ः||| कः कयटकानां प्रकरोति तै परयं । यथा मृगा मृत्युभयेन भीताविचित्रभावं मृगपतियां c॥ उद्धृत्य कणों न करन्ति निद्राम् ॥ मात्रा पुत्री स्वसा भार्या सैव सम्पद्यतेजा । | स्वभावतः सर्वमिदं प्रवृत्तं । एवं बुधा ज्ञानसमन्विता हि । |पिता पुत्रः पुनः सोऽपि लभते पौत्रिकं पदम् ॥ न कामचारोऽस्ति कुत्ःप्र्य्त्न्ः?॥ संसारभीता न करन्ति पापम् । For Private And Personal use only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 18 द्यूत । द्यूतं यत्र प्रवर्तते । विद्यन्ते यत्र पावकः ॥ न श्रियस्तत्र तिष्ठन्ति न वृक्षजावयस्तत्र 2 द्यूतमेतत्पुरा कल्पे. दृष्टं वैरकरं नृणाम् । तस्मात् यूतं न सेवेत, हास्यार्थमपि बुद्धिमान् ॥ विषादः कलहो ऽराटिः, कोपो मानः श्रमो भ्रमः । पैशुन्यं मत्सरः शोकः सर्वे यूतस्य बान्धवाः ॥ 4 तं च मांसं च सुराच वेश्या, पापर्धिचौदयें परदारसेवा पतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं नयन्ति एकैकम्यसनाद् दु:खम्, प्राप्ताश्चैते विचक्षणाः । सप्तम्यसनतः किं न, प्राणी प्राप्तोऽति दुःखिताम् ॥ 6 नास्ति चूतसमं पापं नास्ति द्यूतसमो रिपुः । पाण्डवा: प्रौढपुण्याश्च प्राप्ताः दुःखं तु द्यूततः ॥ 3 राय, रार www.kobatirth.org अन्ये नलादयो भूपाः, बहवो दुःखमुख्ययाम् । प्राप्ता द्यूतफलेनैव, कस्तान् हि वदितुं चमः ॥ n द्यूतं हिंसाकरं लोके, द्यूतं कूटप्रभाषितम् । द्यूतेन चौर्यभावोऽपि द्यूताद् दुःखं नृणां खलु ॥ घृतं हि सर्वथा त्याज्यम् प्राज्ञैर्बुद्धिविशालिभिः । नरकं प्राप्यते द्यूताद्यूतात् तिर्यञ्चता भवेत् ॥ 3 30 एकया जिह्वया दुःखं, प्रोच्यते द्यूतजं फलम् । भतो वै सर्वथा त्याज्यम्, द्यूतं संसारवर्द्धनम् ॥ मांस । , मयं मांसाशनं राम्रो भोजनं कन्दभचणं । ये कुर्वन्ति वृथा तेषां तीर्थयात्रा जपस्तपः ॥ न भक्षयति यो मांसं न च हन्यान घातयेत् । तन्मित्रं सर्वभूतानां मनुः स्वायम्भवोऽब्रवीत् ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir nahi मां तृणकाष्ठा - दुपलाद्वाऽपि जायते । हस्वा जन्तुं ततो मांसं तस्माद्दोषस्तु भक्षणे ॥ " 4 यदि चेस्वादको न स्याश्च तदा घातको भवेत् । घातकः खादकार्थाय तदुद्घातयति वै नरः ॥ भक्षयित्वाऽपि यो मांसं पश्चादपि निवर्तते । तस्यापि सुमहान् धर्मो यः पापाहिनिवर्तते ॥ ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् । अच्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः ॥ शुक्राच तात संभूतिमांसस्येह न संशयः । भक्षणे तु महादोषो निवृत्या पुण्यमुच्यते ॥ 2 गृहासनस्य नो विद्या, नो दया मांसभोजिनः । द्रव्यलुब्धस्य नो सत्यं, ' स्त्रैणस्य न पवित्रता ॥ 1 कामी 15 Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 18 मांसभचैः सुरापानैर्मूखेखान्तरवजितैः पञ्चभिः पुरुषाकारैर्भाराक्रान्तास्ति मेदिनी 10 सर्व शुक्रं भवेद् ब्रह्मा, विष्णुमांसं प्रवर्तते । ईश्वरोऽस्थिनिसंघातं तस्मान्मांसं न भक्षयेत् ॥ 11 मित्रो मांसनिषेवणं किमुचितं किं तेन मद्यं विना । मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ॥ वारस्त्रीरतये कुतस्तव धनं द्यूतेन चौर्येण वा । परिश्रमोऽपि भवतो भ्रष्टस्य का वा गतिः ॥ 12 भस भक्षयिताऽमुत्र, यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ 13 यो यस्य यदा मांसमुभयोः पश्वतान्तरम् । एकस्य क्षणिका प्रीतिरम्यः प्राणैर्विमुच्यते ॥ 14 स्वमांसं परमांसेन, यो वर्द्धयितुमिच्छति । नास्ति डुङ्गतरस्तस्मात् स नृशंसतरो नरः ॥ www.kobatirth.org 15 परमांसानि भुक्रानि विविधानि पुरा भवेत् । इदं ते हि शरीरोध्थं कथं नो भुज्यते स्वया ॥ 13 " पच्यते पावके पापैः पील्यते तिलवत् खलैः । दद्यते दहने रौद्रे, नरके घोरवेदने 17 न पत्नं जायते वृक्षात्, न भूम्यां नैव पर्वते । जन्तूनां घाततो नूनं, पलं भवति निश्चितम् ॥ 18 कुलशीलवता तस्मान्माल त्याज्यं सदैव हि । लोकेऽप्यपि नरके 16 निन्द्यं पापकरं परं शुचिहरम् दुःखस्य मूलं पलम् । त्याज्यं भव्यजनैर्विवेकसदितैर्लोकद्वये निन्दितम् ॥ 20 नाकृत्या प्राणिनां हिंसा, मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वस्तस्मान्मांसं विवर्जयेत् ॥ 21 मांसादनात्प्रणश्यन्ति देहश्रीः सुमतिः सुखम् । शौचं सत्यं यशः पुण्यं श्रद्धा-विश्वाससद्गतिः ॥ " For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 22 prapazyanti पशून् पत्र, मनस्तत्र प्रवर्तते । रागिता मांसपुष्टे स्याद् दुर्बलवे विरागता ॥ 23 1 पापकर्मघटे पूर्णे, रौद्र ध्यानवशंगते मांसभुग् मरणं प्राप्य, व्यथां सहते दुर्गतेः ॥ 24 तिलसर्षपमात्रं तु, मांसं यो भचयेन्नरः । स एव नरकं याति यावचन्द्रदिवाकरौ ॥ 25 मांसाशिना दृश्यन्ते, रोगार्त्ता हीनदुर्बलाः । अमांसादा नीरोगाश्र, बलवन्तः सुखान्विताः ॥ 26 यावज्जीवं तु यो मांसं विषवत् परिवर्जयेत् । वसिष्ठो भगवानाह स्वर्गलोकं स गच्छति ॥ 27 सा रेवती या नरके प्रविष्टा । मांसादनाव् भीमकुकर्मकर्त्री ॥ श्री श्रेणिकेनापि पलाशनाथ । प्राप्ता हि पीडा नरकस्य तीव्रा ॥ 18 Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 20 28 // sneho दयाऽपि हृदि कास्स्मिषलोलुपानां ? किं चिह्नणास्पि पतिमांसदखानि नैच्छत् 1 नाश्नाति किं निजकुटुम्धमपि द्विजिह्वी ? स्थानं स्वमन्यदपि किं दहतीह नाभिः 1 ॥ 1 26 मांसाशिनो नास्ति दयाऽसुभाजां दयां विना नास्ति जनस्य पुण्यम् । पुण्यं विना याति दुरन्तदुःखं, संसारकांतारमलभ्यपारम् ! 3. वरं विषं भक्षितप्रदोषं यदेकवारं कुरुतेऽसुनाशम् । मांसं महादुःखमनेकवारं ददाति जग्धं मनसापि पुंसाम् । 31 चिरायुरारोग्यसुरूपकान्ति-प्रीतिप्रताप प्रियवादिताद्याः गुहा विनिंद्यस्य सतां नरस्य, मांसाशिनः सन्ति परत्रनेमे 32 www.kobatirth.org 33 करोति मांसं बलमिंत्रियाणां ततोऽभिवृद्धिं मदनस्य तस्मात् । करोत्ययुक्ति प्रविचिन्त्य बुद्धधा, त्यजन्ति मांसं त्रिविधेन सन्तः ॥ मदिरा । 1 येषां पश्यत भो ! सुराव्यसनिनां दुःखान्वितां दुर्दशां । गच्छन्तोऽपि पतन्ति दृष्टिविकला मार्गे किलेतस्ततः ॥ अज्ञानात्मक पन्त्य संगतमथाऽव्यक्रं च तुच्छं baco । resires परस्परं विदधते निष्कारणं बालिशाः ॥ 2 ख्यातं भारतमण्डले यदुकुलं श्रेष्ठं विशालं परं । साक्षादेव विनिर्मिता वसुमतीभूषा पुरी द्वारिका ॥ एतद् युग्मविनाशनं च युगपज्जातं क्षणात्सर्वथा । तन्मूलं मदिरा नु दोषजननी सर्वस्व संहारिणी ॥ k मह्मचर्य मद्यपानं मांसाशनाजीववधानुमोद-स्ततो भवेत्पापमनंतमुप्रम् एकतश्चतुरो वेदान् ततो व्रजेदुर्गतिमुप्रदोषांमध्येति मांसं परिवर्जनीयम् एकतः सर्वपापानि तथैकतः । तथैकतः ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir कैवल्यं धरणीपातमयथोचितजल्पनम् 1 सचिपातस्य चिह्नानि मयं सर्वाणि दर्शयेत् ॥ डि मद्यपस्य कुतः सत्यं दया मांसाशिनः कृतः । कामिनश्च कुतो विद्या, निर्धनस्य कुतः सुखम् ॥ 6 अयुक्रं बहु भाषन्ते यत्र कुत्रापि शेरते । नझा विक्षिप्य गात्राणि, बालका इव मद्यपाः ॥ " चित्ते भ्रान्तिर्जायते मद्यपानाड्रान्तं चर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढातस्मान्मयं नैव पेयं न पेयम् ॥ 8 यत्पीत्वा गुरवेऽपि कुप्यति विना हेतोस्तथा रोदिति । भ्रान्ति याति करोति साहसमपि व्याधेर्भवत्यास्पदम् ॥ कौपीनं विवृणोति लोकपुरतोऽप्युन्मत्तवचेष्टते । तलजा परिपन्थिमोहजननं मद्यं न पेयं बुधैः ॥ 3. नादत्तमिच्छ्रेस पिबेच मद्यं प्रान हिंसेच वदेव मिष्या परस्य दाराम्मनसाऽपि नेच्छेद्यः स्वर्गमिच्छेद् गृहवत्प्रवेष्टुम् 20 Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 20 buddhi hinasti sA,मिथ्या प्रलपति हि विकलया बुद्धा दोषाणां कारणं मयं, मचं कारणमापदाम् । / मद्यपानरसे मनो, नन्नः स्वपिति चत्वरे । कामयते चागम्य, सावयं मद्यपानमत्तः ॥ रोमातुर इवापः, तस्मान्ममं विवर्जयेत् ॥ गूढं च स्वमभिप्राय, प्रकाशयति लीलया ॥ यादवा मद्यदोषण, सर्वनाशं यथा गताः । न जानाति परं स्वं वा, मद्याचलितचेतनः । मद्यपाने कृते क्रोधो, मानो नोभश्च जायते । स्वामीयति वराकः स्वं, स्वामिनं किरीयति । तदा सामान्यलोकस्य, दुःखस्य वर्णना हि का ॥ मोहश्च मत्सरश्चैव, दुष्टभाषणमेव च ॥ 12 मयं हि सर्वथा निन्ध, त्याज्यं वै buddhishaalibhiH| मधमत्तो न जानाति, स्वजनान्यजनानि च । मद्यदोषेण ये ये हि, प्राप्ता दुःखं नरा भुवि ॥ मधुपाने मतिभ्रंशो, नराणां जायते स्वलु । / न शत्रु नैव मित्रं च, न कलत्रं न मातरम् ॥ धर्मेण तेभ्यो दातां, न ध्यान न च सस्क्रिया ॥ kastA~stAn गदितुं शक्रो, ज्ञानहीनो नरोऽपरः । मद्यपस्य शवस्येव, लुठितस्य चतुष्पथे । मद्यादै नरक यान्ति, जीचा संसर्गतोऽपि वा। 2. मूत्रयन्ति मुखे श्वानो, व्यात्ते विवरशङ्कया । विवेकः संयमो ज्ञान, सत्यं शौचं दया चमा । मद्यपाने कुतः शौचं, मयं लोकेषु गर्हितम् । मचात प्रलीयते सर्व, तृणानि वहिकणादिव ॥ | संततिनास्ति वंध्यायाः, कृपणस्य यशो न हि । मघादनविनाशं च, निन्यं मद्यं हि सर्वथा ॥ कातरस्य जयो नैव, मद्यपस्य न सदगतिः ॥ वारुणीपानतो यान्ति, कान्तिकीर्तिमतिश्रियः । षट्-पञ्चाशत्-कोटी च, कुलानि प्रथितानि वै । / हसति नृत्यति गायति वल्गति, विचित्राश्चित्ररचना, विलुटत्कज्जलादिव ॥ यादवानां परं दुःखं, प्राप्तं हि मयतो ध्रुवम् ॥ भ्रमति धावति मूर्छति shocte। | पतति रोदिति जल्पति गद्रवं, .. यदुवंशः शयं यातः दग्धा हि द्वारिका तथा । / देवताराधनं चैव गुरूणां चैव सेवनम् । धमति ताम्यति म्द्य्म्दातुर्ः। | एकेन मघदोषेण, मयं त्याज्यं ततो नृभिः ॥ | शिष्टसंगोऽपि नैवास्य, न धर्मो न च साधनम् ॥ cauka For Private And Personal use only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir veshyaa| तस्माचरेण कुखशीलसमन्वितेन, 12 वेश्याः श्मशानघटिका इव व्र्ज्ञीचाः॥ बोभयुक्ता गुणैर्मुका, रक्नेऽसौ जीवहारिणी । त्याज्या वेश्या बुधैर्निन्या, विषमिनं जलं यथा ॥ वेश्यासौ मदनज्वाला, रूपेन्धनसमेधिता । तपो व्रतं यथो विद्या, कुलीनत्वं दमो वयः । कामिभिर्यत्र हूयन्ते, यौवनानि धनानि च ॥ विद्यन्ते बेश्यया सद्यः, कुठारेण खता यथा ॥ | अशुचेमन्दिरं वेश्या, वेश्या धर्मविनाशिनी । अयं च सुरतज्वालः, कामाग्निः प्रणयेन्धनः । धनहानिकरा वेश्या, वेश्या कीर्तिविनाशिका । दूरस्थाः पर्वता रम्या, वेश्या च मुख्म्न्न्द्द्ने। नराणां यन्त्र हूयन्ते, यौवनानि धनानि च ॥ युद्धस्य वार्ता रम्या च, त्रीणि रम्याणि दूरतः । / वेश्या सर्वधनापहा सुखहरा धर्मस्य विध्व्ण्सिनी। ज्ञास्वैवं चतुरैविवेकसहितैः त्याज्या तु वेश्या स्दा॥ इह सर्वस्वफलिनः, कुलपुत्रमहादमाः । / सद्भावो नास्ति वेश्याना, स्थिरता नास्ति सम्पदाम् । सर्वज्ञेन निषेवितं बुधनुतं जैनं दयासंयुतम् । निष्फलस्वमलं यान्ति, वेश्या-विहग-भचिताः ॥ विवेको नास्ति मूर्खाणां, 'विनाशो नास्ति कर्मणाम् ॥ यो धर्मकुरुते कलागुणनिधिःसोऽतीव वन्यो नृणाम् ॥ सत्यं शौचं शर्म शीलं, संयम नियम यमम् । पारधिः । जात्यन्धाय च दुर्मुखाय च, जराजी खिलाय c। प्रामीणाय च दुष्कुलाय च गलत्कुष्टाभिभूताय च ॥ प्रविशन्ति बहिर्मुक्त्वा, "विटा पण्याजना गृहे। वसन्त्यरण्येषु चरन्ति दूर्वा, 'यच्छन्तीषु मनोहरं निजवपुलचमीलवश्रद्धया । जननी जनको भ्राता, तनयस्तनया वसा । पिबन्ति तोयान्यपरिप्रहाणि । पण्यस्त्रीषु विवेककल्पजतिका शस्त्रीषुरज्येत क्ः॥ न सन्ति वल्लभास्तस्य, गणिका यस्य वल्लभा ॥ तथापि वभ्या हरिणां नराया, को लोकमाराधयितुं स्म्र्थ्ः॥ एता हसन्ति च रुदन्ति च वित्तहेतो का प्रीतिः सह माजीरैः, का प्रीतिरवनीतपती । .विश्वासयन्ति पुरुषं न च विश्वसन्ति । गणिकाभिम का प्रीतिः, का प्रीतिभिः sh। वैरियोऽपि हि मुच्यन्ते, प्राणान्ते तृणमच्यात् । 2 ग्न्निकासु। 1 फवं विना, इति योज्यम्, 2 व्य्भिचारी। तृथाहाराः सदैवैते, हन्यन्ते पशवः कथम् ॥ 22 अर्पण, For Private And Personal use only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पापाटग्याः प्रभावेण, श्वने याति नरो ध्रुवम् । | परिपूर्णेऽपि तटाके, काकः कुम्भोदकं पिबति । | परखीसरणेनापि, कोल्यनर्थागमः पणात् । रौद्रचित्तः सदा क्रोधी, दुष्टधीः पापचिन्तकः ॥ | अनुकूलेऽपि कलत्रे, नीचः परदारक्षम्पटो भवति । दृष्टौ कुलादिहन्तारी, हा दुर्योधनरावणी । 12 जीवानां भयभीताना, या हिंसा क्रियते स्दा। तस्करस्य कुतो धर्मों, दुर्जनस्य कुतः पमा । | परनारी महामारी, स्रष्टाऽकारि यतस्ततः । पापाटवी तु सा ज्ञेया, तन्न स्यात् शूरता कथम् ॥ वेश्यानां च कुतः स्नेहः, कुतः सत्यं च कामिनाम् । किमित्येषा पुनर्मूल्युः, सर्वज्ञेनापि निर्मितः ॥ स्वदेशजातस्य नरस्य नूनं, गुणाधिकस्यापि भवेदवज्ञा । त्रिविधं नरकस्येदं द्वार नाशनमात्मनः । कण्टकैरपि ये विद्धा, दुःखं जानन्ति चात्मनः । निजागना यद्यपि रूपराशिस्तथापि लोकः प्र्दार्स्न्ः॥ कामः क्रोधस्तथा लोभस्तस्मादेतन्त्रयं त्यजेत् ॥ ते दुष्टाः मलकैः कृत्वा, हिंसां च कुरुते कथम् ॥ वासरेण चुधा नास्ति, निद्रा नास्ति च shrvrii। | यः कुरुते परयोषित्सङ्ग, वाम्छति यत्र धनं परकीयम् । पापाटम्याः प्रभावेण, रौरवं नरकं गतः । सकामस्य हि पुरुषस्य, हृदये बसति कामिनी ॥ | या सदा गुरुद्ध विमानी, तस्य सुखं न परत्र न चेः॥ सोऽपि व्रतफलेनैव, मुक्ति थातोऽथ पुण्यतः ॥ परदारा न गन्तव्या, पुरुषेण विपश्चित्तां । अतुष्ठ स्वेषु दारेषु, चपलं चपलेन्दियम् । प्र्स्त्रील्म्प्त्ती। यतो भवंति दुःखानि, नृणां नास्त्यत्र संशयः ॥ | नयन्ति निकृतिप्रज्ञ, परदाराः पराभवम् ॥ अज्ञानतिमिरग्रस्ता, विषयामिषलम्पटाः । / बधो बन्धो धनभ्रंशस्तापः शोकः कुलक्षयः । | प्राणातिपात: स्तन्यं च, परदाराभिमर्शनम् । भ्रमन्ति शतशो जीवा, नानायोनिषु दुखिताः ॥ [भायासकलदो मृत्युलभ्यन्ते पारदारिकैः ॥ श्रीणि पापानि कायेन, नित्यशः परिवर्जयेत् ॥ 2 23 दिवा पश्यति नो चूका, काको नकं न पश्यति । | परदारा न गन्तम्या, सर्व वणेषु कहिंचित् । |अस्स्त्तौ मनुष्या न लभंति निद्रा, |अपूर्वः कोऽपि कामान्धो, दिवा नक्तं न पश्यति ॥ | नहीरशमनायुष्यं, त्रिषु लोकेषु विद्यते ॥ | प्रवासिको ग्याषियुतश्च rogii। For Private And Personal use only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 विद्यार्यसक्तौ परदार रक्तः, प्रियावियोमी वजनेन मुक्ः॥ | संभाषयेत् स्त्रियं नैव पूर्वदृष्टांचन मरेत् । / पश्यतां रावणस्यैव, सर्वराज्याविनाशनम् । 17 कथा च वर्जयेत्तासां, नो पश्यचिखितामपि । दोषेण पररामायाः, कीर्तिनाशं तथैव च ॥ वृथा ज्ञानं वृथा ध्यानं, वृथा जाप्स्त्प्स्त्था। 24 वृथा विनय धर्मश्च, यस्य नार्या मनो हतम् । परस्त्री हि परं त्याज्या, परलोकविनाशिनी । परस्त्रीव्यसनान्नून, धनहानि कुलषयम् । द्रव्यहानिकरी शेया, कीर्तिदेह बिनाशिका ॥ अप्रिय पुरुषं चापि, परद्रोहं परस्त्रियम् । देहनाशादिकं दुःखं, प्राप्तोऽत्राऽसौ दशाननः । अधर्ममनृतं चैव दूराव्याज्ञो विवर्जयेत् । परस्त्रीत्यागिनः शूराः, निर्भया: सर्वविष्टपे । यस्याः पतिर्बली रामो वर्तते ल्क्स्स्म्न्नाऽन्वित्ः। विचरन्ति यथेच्छं ते, कीर्तियुकाः नरोत्तमाः । / कामी त्यजति सवृत्त, गुरोवाणी हियं त्था। चोरयित्वाऽस्य रमा वै सुखेन जीम्यते न हि ॥ अन्येषां शुद्रलोकानां, दुःखस्य वर्णना हि का । गुणानां समुदायं च, चेतःस्वास्थ्यं तथैव च । इहैव ग्यहानिस्तु, परन नरकं व्रजेत् ॥ 20 रावणं स तदा प्राह, श्रृणु भ्रातः! वचो मम । लिङ्गच्छेदं खरारोपं, कुलालकुसुमार्चनम् । अवश्यं मरणं लोके, सङ्गेन पस्योषिताम् ॥ मालिजयते वरं ऋद्धा, व्याघ्री च सर्पिणी त्था। जननिन्दामभोगवं, लभते पारदारिकः ॥ न तु कौतूहलेनाऽपि, पररामा कदाचन ॥ नार्या परिचयं साद, कुर्वाणः परकीयया । दीयतां रामदेवस्य, मैथिली सुख हेतवे । परभुक्रा च ये रामा, भुजन्ते वै नराधमाः । वृद्धोऽपि दूप्यते प्रायस्तरुणों न कथं पुन्ः॥ कुलकीयोर्यंतो वृद्धिर्जायते नियतं विभो ! ॥ तैर्भुकं हि परोच्छिष्ठ, नाऽत्र कार्या विचारणा ॥ 22 पंढत्वमिन्द्रियच्छेद, वीषयानमफलं सुधीः । | तेन वाक्येन क्रुद्धोऽसौ, जगादेवं विभीषणं । / इति ज्ञात्वा बुधैस्स्याज्या, प्र्रामाऽतिनिन्दिता। भवेत्स्वदारसंतुष्टोऽन्यदारान् वा विवर्जयेत् ॥ रे रे पाप! दुराचार !, ममाग्रे किं प्रजल्पसि ॥ | सन्तोषो निजनारीभिः, कर्तव्यो धर्मलालसैः ॥ 24 27 For Private And Personal use only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit 15 kaamdev| | वस्त्रं च जीर्य शतखंडमयी च कन्था । उद्योगः कलहः कण्डूतं मथं परखियः । हा हा तथापि विषयाच परित्यजन्ति । न कठोर न वा तीक्ष्णमायुधं पुष्पधन्वमः । थाहारो मैथुनं निद्रा, सेवनास्तु विवईते । तथापि जितमेवासी-दमुना भुवनश्रयम् ॥ बालरण्डा तपस्वी च, कीलबद्धच घोटका । |दिवा पश्यति नोलूकः, काको नक्रं न पश्यति । अन्तःपुरगता नारी, नित्यं ध्यायन्ति मैथुनम् । उडुराजमुखी गजराजगति-स्तरुराजविराजितजंघतटि । अपूर्वः कोऽपि कामांधो, दिवा नकं न पश्यति । यदि सादयिता हृदये वसति क जपःकतपःक समाधिरतिः.. कामः क्रोधस्तथा लोभो,'हर्षों मानो म्द्स्त्था। | न पश्यति हि जम्मान्धः, कामान्धो नव पश्यति । | षड्गर्वमृत्मजेदेवं, तस्मिस्त्यके सुखी भवेत् । न पश्यति मदोन्मत्तो, बर्थी दोषं न पश्यति ॥ विश्वामित्र-पराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि स्त्रीमुखपज सुललितं रणव मोहं ग्ताः। मात्रा स्वखा दुहित्रा बा, न विविक्रासनो भवेत् । यौवनं धनसम्पत्तिआ, प्रभुत्वमविवेकिता । बलवानिन्द्रियग्रामो, विद्वांसमपि कर्षति । शाल्यनं सधृतं पयोद धियुतं ये भुजते मानवाः । | पकैकमप्यनीय, किमु यत्र चतुष्टयम् ॥ स्तेषामिन्द्रियनिग्रहो यदि भवेत् विन्ध्य्स्त्रेसाग्रे। यां चिन्तयामि सततं मयि सा विरका । नास्ति कामसमो व्याधि-नास्ति मोहसमो रिपुः । साप्यन्यमिच्छति जनं स ज्ञोऽभ्य्स्क्ः॥ कृशः कायः वजः श्रवणरहितः पुच्छ्विक्लो। नास्ति क्रोधसमो बहिर्गस्ति ज्ञानात्परं सुखम् ॥ |अमस्कृते च परितुष्यति काचिदन्या । प्रणी पूर्वक्लिआसः कृमिकुछ शतैराचिनतनुः ॥ धिक तां च तं च मदनं च इमाच मां च ॥ पुधाचमो जीर्णः पीठरककपावावृतगतः । राजपत्नी गुरोः पत्नी, भ्रातृपरनी तथैव च । शुनीमम्वेति वा हतमपि निहस्येव मदनः ॥ पत्नी माता खमाता च, पञ्चैता मातरः स्मृताः ॥ शूरान्महाशूरतमोति को वा, मनोजबाशयेथितो नयस्तु । कुम्भसमा नारी, सप्ताकारसमः पुमान् । / मिनाशनं तदपि नीरसमेकवारम् । / प्राज्ञोऽति धीरखा समोस्ति को वा, तस्मात् पतं च वचि , नैकत्र स्थापयेत् बुधः ॥ शय्या च भूः परिजनो निजदेहमानं । / प्राप्तो म मोहं lkhnaa-kttaacH। For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 21 18 यौवनं विकरोत्येव, मनः संयमिनामपि । राजमार्गे प्ररोहन्ति, वर्षाकाले कितांकुरः ॥ 16 कक्षहान्तानि हर्म्याणि, कुवाक्यान्तं च सोह्रदम् कुराजान्तानि राष्ट्राणि, कुकर्मान्तं यशो नृणाम् ॥ 20 विषस्य विषयाणाञ्च दृश्यते उपभुक्रं विषं हन्ति, विषयाः 21 महदन्तरम् । स्मरणादपि ॥ पतङ्गमातङ्गकुरङ्गभृङ्ग-मीना हताः पञ्चभिरेव पच । एकः प्रमादी स कथं न हन्यते, यः सेवते पञ्चभिरेव पञ्च ॥ 22 प्राणिअरसतर् बहवः सन्ति भूतले । कन्दातको वीरः कचित्तिष्ठति वा न वा ॥ 23 न स्त्रीजितः प्रमूढः स्वाद्गाढरागवशीकृतः । पुत्रशोकादशरथो रामं, 'जीवं जायाजितोऽत्यजत् ॥ 1 रामं । www.kobatirth.org 24 वीमे तपसि चीनानामिन्द्रियायां न विश्वसेत् । विश्वामित्रोस्पि सोत्कचः कयठे जग्राह मेनकाम् ॥ 21 प्रथमे जायते चिंता, द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिश्वासाश्चतुर्थे भजते ज्वरम् ॥ 26 पञ्चमे दझते गात्रं, षष्ठे भुक्रं न रोचते । ससमे स्यान्महामूर्छा, उन्मत्तत्वमथाष्टमे " 27 नवमे प्राणसन्देहो, दशमे मुच्यतेऽसुभिः । एतैर्वगैः समाक्रान्तो जीवस्तवं न पश्यति ॥ 28 पादाहतः प्रमदया विकसत्यशोकः । शोकं जहाति वकुलों मधुसिंधुसिकः ॥ भलिंगतः कुरुवकः कुरुते विकास मालोकितस्तिलक उत्कलित्तो विभाति ॥ 26 कामेन विजितो ब्रह्मा, कामेन विजितो हरिः । कामेन विजितः शम्भुः शक्रः कामेन निर्जितः 11 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir bho, सत्संगतिर्ब्रह्मविचारया यागो हि सर्वस्य शिवात्मबोधः, को दुर्जयस्सर्व जनैर्मनोजः ॥ 31 यासां नानापि कामः स्यात् सङ्गमं दर्शनं विना । तासां दृक्सङ्गमं प्राप्य न द्रवेत्कौतुकं हितम् ॥ 32 न जातु कामः कामानामुपभोगेन शाम्यति । 'हविषा "कृष्णवरच भूय एवाभिवर्धते ॥ 33 उपवासोऽवमौदर्य, रसानां स्वजनं तथा 1 स्वानस्यासेवनं चैव, ताम्बूलस्य च वर्जनम् ॥ 34 सेवेच्छानिरोधस्तु ज्ञानस्य स्मरणं तथा । एते हि निर्जरोपायाः, मदनस्य महारिपोः ॥ 39 धन्यास्ते वंदनीयास्ते, तैस्त्रैलोक्यं पवित्रितम् । यैरेष भुवनक्रेशी, काममलो विनिर्जितः ॥ 1 homa, 2 abhi / 26 Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 52 मातरं स्वसुतां जामि, रागान्धो नैव पश्यति । / तावम्मीनी यतिआनी सुतपस्वी जितेन्द्रियः । न गई गृहमित्याहुहिणी गृहमुख्यते । / पशुवद्रमते तत्र, रामाऽपि स्वसुतादिषु ॥ यायन योषितां दृष्टि-गोचरं याति पुरुषः ॥ | गई तु गृहिणीहीनं, कान्तारादतिरिच्यते ॥ मदनोऽस्ति महाब्याधिदुश्चिकित्स्यः सदा बुधैः । नासौ जयी जिता येन नक्रव्यालमृगाधिपाः । संसारवर्धनोऽत्यर्थ, दुःखोत्पादनतत्परः |कार्ये दासी रती वेश्या, भोजने अननीसमा । जितं तेनैव येनेह दाम्तो मारस्मिलोकजित् ॥ ॥ विपत्ती बुद्धिदात्री च, सा भार्या सर्वदुर्वमा । प्रज्ञां विनाशयत्यादौ प्रविष्ट हृदि मन्मथः । यावद्यस्य हि कामाग्निर्हदये प्रज्वलत्यनम् । दक्षो गेहं समायाति दीपं निर्वाण्य तस्करः । / पाश्रयन्ति हि कर्माणि, तावत्तस्य निरन्तरम् ॥ वश्यभावेन सुमनाः, सुबता सुसमाहिता । व्याकीर्य केशर-करालमुखा मृगेन्द्रा, अनस्यचित्ता सुमुखी, भातुः साधर्मचारिणी ॥ दोषाणामाकरः कामो, गुणानां च विनाशकृत् । नागाच भूरिमदराजिविराजमानाः । पापस्य च निजो बन्धुरापदां चैव सङ्गमः ॥ | मेधाविनश्च पुरुषाः समरेषु शूराः, न कार्येषु न मोगेषु, नैश्वर्यं न सुखे तथा । स्त्रीस निधौ परमकापुरुषा भवन्ति ॥ | स्पृहा स्याच तथा भर्तुः, सा नारी सुख्भागिनी॥ कामिना कामिनीनांच, सात् कामी भवेत् पुमान् । स्त्रीगुन्न्। देहान्तरे ततः क्रोधीः, लोभी मोही च जायते ॥ वधूश्वरयोः पादौ, तोषयन्ती पतिव्रता । | यस्य भार्या शुचिर्दशा भर्तारमनुगामिनी । / पाण्डत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं । / निस्यं मधुरवक्त्री च, सा रमा न रमा रमा ॥ | मातृपितृपरा नित्यं, या नारी सा पतिव्रता । / चक्षुः क्षीणवलं कृतं श्रवणयोबाधिर्यमुत्पादितम् ॥ स्थानभ्रंशमवापिताश जरया द्न्तास्थिमाण्स्त्व्च्ः। रूपसंपन्चममाम्यं, प्रेमप्राय प्रियंवदम् । / पतिर्हि देवो नारीणां, पतिबन्धुः पतिर्गतिः । / 2. परयन्तोऽपि जहाहहा हदि सदा ध्यायन्ति तां प्रेयसीम् । कुलीनमनुकूलं च, कवनं कुत्र बभ्यते ॥ | पत्युर्गति समा नास्ति, दैवतं वा यथापतिः । For Private And Personal use only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 - 1 कार्येषु मन्त्री करणेषु दासी। भो देवो गुरुर्भा, धर्मतीर्थ प्रतानि । चासने भोजने दाने सम्माने प्रियभाषणे । भोज्येषु माता शयनेषु रम्भा । / | तस्मात्सर्व परित्यज्य, पतिमेकं भजेत्सती । दिल्या सर्वदा भाग्य, भार्यया गृहमुख्यया । धर्मानुकूला क्षमया ध्रित्री। भायर्या च पाइगुण्यवतीह दुख्भा॥ | कोकिलाना खरो रूपं, नारीरूपं पतिव्रतम् । | सतीनां पादरजसा, सद्यः पूता बसुन्धरा । विद्यारूपं कुरूपाणी, चमारूपं तपस्विनाम् । पतिप्रतां नमस्कृत्य, मुच्यते पातकासः । यत्र नास्ति दधिमथनघोषो, यत्र नोखघुतराः शिशवश्च यत्रनास्ति गुणगौरवरंभातदग्रहाशिनगडागिभवति पतिव्रतायाः kuckumbhyugmmtyugrshaarduulnkhaavlishc| भर्ती हि परमं नायर्या, भूषणं भूषणैर्विना । वीरस्य शस्त्र कृपणस्य वित्त,जभ्यानि चत्वारि तदन्तकाले एषा विरहिता तेन, शोभमाना न शोभते । मनसि वचसि कार्य जागरे स्वम मागें । यदि मम पतिभावो राघवादन्यपुंसि ॥ न भार्यान्तादयेत् कापि, मातृवत् पालयेत् स्दा॥ सुस्वभावा सुवचना सुनता सुखदर्शना । तदिह दह शरीरं मामकं पावकेदं । | न त्यजेद् घोरकष्टेऽपि, यदि साध्वी पतिव्रता ॥ अनन्यचित्ता सुमुखी, भर्तुः सा ध्र्म्चारिन्नी। सुकृतविकृतभाजो देव! लोकेषु साची ॥ पैशुन्यहिंसा-विद्वेष, मदाऽहंकारधूर्तता । सा भार्या या गृहे दक्षा, सा भार्या या प्रजावती । यथाऽहं राघवादन्यं, मनसापि न चिन्तये । नास्तिक्यसाहसस्तेय, दम्भान्साध्वी विवर्जयेत् ॥ सा भार्या या पतिप्राणा, सा भार्या या प्तिव्र्ता। तथा मे ऽमाधवी देवि, विवरं दातुमर्हति । शाश्वतोयं धर्मपथः, सद्धिराचरितः सदा । / छायेवानुगता स्वच्छा, सचीव हितकर्मसु । दरिद्रता धीरतया विराजते, कुरूपता शीलतया विराजते। बनार्याः परिरपन्ति, भतरो निर्बजा अपि ॥ | दासीवादिष्टकार्येषु, भार्या भस्तुः सदा भवेत् ॥ भोजनं चोप्यातया विराजते,कुवनताशुभ्रतया विराजते अनुकूला विमलाङ्गी, कुबजा कुशलां sushiilsNpvaam। कार्यार्थे निगतं चापि, भारं गृहमागतम् । | पृथ्वी, 2 स्थान । एताशी सुभार्या, पुरुषः पुण्योदयालभते ॥ श्रासनेनोपसंयोज्य, पूजयेसुसमाहिता ॥ 25 28 For Private And Personal use only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 34 na ca भार्यासमं किंचिद्विचते भिषजां मतम् । | सखायः 'प्रविविक्तेषु, भवन्स्येताः प्रिय्ण्व्दाः। | दर्शनात् असते चितं, स्पर्शनात् असते धनम् । औषधं सर्वदुःखेषु, सत्यमेतत् ब्रवीमि ते ॥ पितरो धर्मकार्येषु, 'भवन्स्यार्तस्य मातरः ॥ | संभोगात् हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥ उदेति यदि वारुण्या, भानुआंगारमुक् shshii। | अन्तर्विषमया खेता, बहिश्चैव मनोरमाः । नास्ति भार्यासमो बन्धुनास्ति भार्यासमा गतिः । | तथापि सा सती शीलं, प्राणान्तेऽपि न लुम्पति । गुनाफलसमाकारा, योषितः केन निर्मिताः । नास्ति मार्यासमो बोके, सहायो धर्मसंग्रहे ॥ स्त्री-स्वभाव-निंदा । ताडिता अपि दण्डेन, शस्त्रैरपि विखण्डिताः । अर्द्ध भार्या मनुष्यस्य, भाया~ श्रेष्ठतमः सखा । न वशं योषितो यान्ति, न दानैर्न च स्ण्स्त्वैः॥ अनृतं साहसं माया, मूर्खत्वमतिलोभिता । असहायस्य लोकेऽस्मिन्, lokyaatraashaayinii|| अशीचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥ एताः स्वार्थपरा मार्यः, केवलं स्वमुखे रताः । न तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना ॥ कान्तारेष्वपि विश्रामो, जनस्य गृहिणी म्ता। जस्पन्ति 'सार्धमन्येन, पश्यन्त्यन्यं सविभ्रमम् । यः सदास स विश्वास्यस्तसाहाराः परा गतिः । हृदये चिन्तयन्त्यन्यं, प्रियः को नाम योषिताम् ॥ न दानेन न मानेन, नार्जवेन न सेवया । 32 न शस्त्रेण न शास्त्रेण, सर्वथा विषमाः स्त्रियः । स्त्रीणां द्विगुण आहारो, लज्जा चापि च्तुर्गुन्ना। सा सौमवसना हृष्टा, नित्यं व्रतपरायणा । साहसः षड्गुणश्चैव, कामश्चाष्टगुणः स्मृत्ः। न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते । जुहोति स तदग्निं या-मन्त्रवत्कृतमङ्गला ॥ गावस्तृण मिवारण्ये, प्रार्थयन्ति नवं नवम् ॥ अन्ताराः सुवादिन्य, अगाधहृदयाः स्त्रिय्ः। पंगुमन्धं च कुजं च, कुष्ठाङ्गं व्याधिपीडितं । / | अन्तर्विषा बहिः सौम्बा, भक्ष्या विषकृता इव ॥ | यस्य स्त्री तस्य भोगेच्छा, निस्स्त्रीकस्य क भोगभूः । वापरसु च गतं नार्थ, न त्यजेसा महासती । एकान्त में, 2 दुःख में, 3 सह । - | स्त्रियं त्यक्त्वा जगत्यर्क, जगस्यत्वा सुखी bhavet ॥ 10 29 For Private And Personal use only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 | nirgaccha स्वरितं गृहात् बहिरितो नेदं स्वदीयं गृहम् । नवनविकारैरम्यं वचनैरन्यं विचेष्टितैरन्यम् । हाहा! नाथ ममाच देहि मर जारस्य भाग्योद्य्ः॥ माता यस्य गृहे नास्ति, भार्या चाप्रियवादिनी । रमयति सुरतेनान्यं, स्त्री बहुरूपा निजा कस्य । / भरण्यं तेन गन्तम्यं, यथारण्यं तथा गृहम् ॥ नूनं हि ते कविवरा विपरीतबोधाः । / स्त्रियो हि मूलं nidhanasya puNsH| ye नित्यमाहुरबला इति कामिनीस्ताः ॥ स्त्रियो हि मूलं vyasanasya puNsH|| असंतुष्टा द्विजा नष्टाः, संतुष्टश्च महीपतिः । याभिर्विलोलवरतारक-रष्टिपातः स्त्रियो हि मूलं narakasya puNsH| शक्रादयोऽपि विजितास्वबजाः कथं ताः ॥ सजजा गणिका नष्टा, निर्लज्जाव कुलचियः ॥ स्त्रियो हि मूलं कलहस्य पुंसः ॥ 11 ललाटे कस्तूरी तिलकमबलाः कजलरुचि । / पानं दुर्जनसंसर्गः, पत्या च विरहोऽटनम् । संमोहयन्ति मदयन्ति विडम्बरन्ति । दृशोः कर्णद्वंद्वे विमलमणि-ताटङ्कयुगलम् ॥ स्वभमन्यगृहे वासो, नारीयां दूषणानि षट् ॥ निर्भसयन्ति रमयन्ति विषादयन्ति ॥ गले मकामानां शचिवसनमङ्गे च सततं । एताः प्रविश्य सदयं हृदयं नराणां । वशीकर्तुं विश्वं दधति खलु वाघोपकरणम् ॥ निर्भूमिर्विषकंदली गतदरी म्याघ्री निराम्हो म्हा। किं नाम वामनयना न समाचरन्ति । व्याधिमृत्युस्कारणच बनना नष्टाभ्रवज्राशनिः । रेरे घरह मा रोदी:, कंकं न भ्रामयन्स्यमूः । भर्त्ता यद्यपि नीतिशास्त्रनिपुणो विद्वान्कुलीनो युवा। बन्धुस्नेह-विधात-साहस-मृषावादादिसंतापभूः । | कटाचवीषणादेव, कराकृष्टस्य का कथा ॥ | प्रत्यक्षापि च राक्षसीति विरुदैः ख्यातागमे त्यज्यताम् ॥ दाता कर्णसमः प्रसिद्ध विभवः शृङ्गारदीतागुरुः ॥ स्वप्राणाधिककल्पिता स्ववनिता स्नेहेन स्ण्जापिता। मद्यपाः किं न जल्पन्ति, किं न भवन्ति वायसाः । तं कान्तं प्रविहाय सैव युवती जारं पति वान्छति ॥ कवयः किं न पश्यन्ति, किं न कुर्वन्ति योस्सित्ः॥ | धर्मास्थिमज्जात्रवसानमांस मेध्यायशुग्यस्थिरपुद्गलानाम् ॥ 3.मा:पाकं न करोषि पापिनि कथं पापी स्वदीयः पिता। | कुदेश च कुवृत्तिं च, कुभार्या कुनदी तथा । सीदेहपिंडाकृतिसंस्थितेषु । रगडे जल्पसि किं तवैव जननी रयढा त्वदीया स्व्सा॥ कुद्रयं च कुभोज्यं च, वर्जयेत्तु विचक्षणः ॥ स्कंधेषु किं पश्यसि रम्यमात्मन् ॥ 2. For Private And Personal use only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra so बुद्धिहरा सुंडी, सद्यः प्रज्ञाकरी ब्चा। सद्यः शक्तिहरा नारी, सद्यः शक्रिकरं पयः ॥ 28 स्तनौ मांसग्रन्थी कनक - कलशा वित्युपमितौ । मुखं श्लेष्मागारं तदपि च शशांकेन तुलितम् ॥ स्रवन्मूत्रनिचं करिवरशिरःस्पर्धि जघनं 1 मुहुर्निम्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ 23 मांसं मृगाणां दशनौ गजानां । मृगद्विषां धर्म फलं द्रुमाणाम् ॥ यां सुरूपं च नृणां हिरण्यमेते गुणा वैरकरा भवन्ति ॥ 30 अनुचित कार्यारंभः, स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्युद्वाराणि चत्वारि ॥ 31 21 अपक्के तु घटे नीरं चालिन्या सूचमपिष्टकं । स्त्रीयां च हृदये वार्ता, न तिष्ठति कदापि हि ॥ www.kobatirth.org 32 लोकेषु निर्धनो दुःखी, ऋणप्रस्तस्ततोऽधिकम् । ताभ्यां रोगयुतो दुःखी, तेभ्यो दुःखी कुभार्यकः ॥ 23 यस्य भार्या विरूपाक्षी, परमन्दिरकाङ्क्षिणी । कुलक्षणा कुशीला च दूरतः परिवर्जयेत् ॥ 34 अस्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्यन्तां मध्यभावेन, राजा वह्निर्गुरुः स्त्रियः ॥ 31 निरापः स्त्रियो मूर्खः, सर्पों राजकुलानि च । नित्यं यस्नेन सेव्यानि सथः प्राणहराणि षट् ॥ 36 विलीयते तं बहूदनेः संसर्गतस्तथा 1 नारीसंसर्गतः पुंसो, धैर्य नश्यति सर्वथा ॥ 37 स्त्रियो हि निन्द्यतां खोके, स्त्रियः प्रीतिविनाशिकाः । पापबीजं कलेर्मूलं धर्मस्य नाशिकाः स्त्रियः ॥ 38 स्त्रीयां वाक्यं तु ये मूढा, मानयित्वा परस्परम् । विरोधं चात्र कुर्वन्ति ते नरा लोकनिन्दिताः ॥ For Private And Personal Use Only 33 Acharya Shri Kailassagarsuri Gyanmandir कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचडां दुस्तु गृहिणीं परिवर्जयेत् ॥ 40 के दुमास्ते क वा सन्ति सन्ति केन प्ररोपिताः । नाथ ! मस्कक्कयन्यस्तं येषां मुक्राफलं फलम् ॥ 41 सम्यक्परिहृता येन कामिनी गजगामिनी । किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥ 42 क कफातं मुखं नायः क पीयूषनिधिः शशी । श्रमनम्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ स्वभाव-वर्णनम् । 1 यः स्वभावो हि यस्यास्ते, स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा, सर्टिक नाश्चात्युपानहम् ॥ न धर्मशास्त्रं पठतीति कारणां नं चापि वेदाध्ययनं दुरात्मनः । 31 Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra स्वभाव एवात्र तथातिरिष्यते, यथा प्रकृत्या मधुरं गवां पयः ॥ काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके । मूर्खः पण्डितसंगमे न रमते दासो न सिंहासने ॥ कुस्त्री सज्जनसंगमे न रमते नीचं जनं सेवते । या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ॥ 8 पिण्डे पिण्डे मतिर्भिन्ना, कुण्डे कुण्डे नवं पयः । जाती जाती नवाचारा, नवा वाणी मुखे मुखे ॥ मधुना सिञ्चयेविम्बं निम्बः किं मधुरायते । जातिस्वभाव-दोषोऽयं, कटुकत्वं न मुञ्चति ॥ मूर्खाणां परिडता द्वेष्या, निर्धनानां महाधनाः । व्रतिन: पापशीलानामसतीनां कुलस्त्रियः ॥ काके शौचं द्यूतकारे च सत्यं, सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । 32 क्रीने धैर्य मद्यपे तस्वचिन्ता, राजा मित्र केन दृष्टं श्रुतं वा ॥ www.kobatirth.org मर्कटस्य सुरापानं, तन वृश्चिकदंशनम् । तन्मध्ये भूतसंचारो, यद्वा तद्वा भविष्यति ॥ इन्दुं निन्दति तस्करो गृहपति जारो सुशीलं खलः । साध्वीमप्यसती कुलीनमकुलो जहाजरन्तं युवा ॥ विद्यावन्तमनन्तरो धनपतिं नीचश्च रूपोज्ज्वलम् । वैरूप्येण हतः प्रबुद्धमयुधो कृष्टं निकृष्टो जनः ॥ 10 काकस्य गात्रं यदि कांचनस्य, एकैकपक्षे प्रथितं माणिक्य रत्नं यदि चुदेशे । मणीनां, तथापि काको न तु राजहंसः ॥ " नैर्मश्यं वपुषस्तवास्ति वसतिः पद्माकरे जायते । मन्दं याहि मनोरमां वद गिरं मौनं च संपादय ॥ धन्यस्त्वं बक राजहंसपदवीं प्रासोसि किं तैर्गुणैनीरक्षीरविभागकर्मनिपुणा शक्तिः कथं लभ्यते ॥ 12 नलिकागतमपि कुटिलं, न भवति सरलं शुनः पुच्छम् । तद्वत्खलजनहृदयं, बोधितमपि नैव याति माधुर्यम् ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 13 asti yadyapi sarvatra, नीरं नीरजमण्डितम् । रमते न मरालस्य, मानसं मानसं विना ॥ 14 भवत्येकस्थले जन्म, गन्धस्तेषां पृथक् पृथक् । उत्पक्षस्य मृणालस्य, मत्स्यस्य कुमुदस्य च ॥ 15 किं कुलेन विशालेन, शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ 16 न दुर्जनः साधुदशामुपैति, बहुप्रकारैरपि शिक्ष्यमायाः । मनोमयमेव ॥ 17 प्रकृत्यैव विभिद्यन्ते, गुणा एकस्य वस्तुनः । वृन्ताकः श्लेष्मदः कस्मै, कस्मैचिद्वातरोगकृत् वीर-स्वभावः । लब्ध्वापि संपदो दीनों, हीनत्वं नैव मुञ्चति । शिरश्छेदेऽपि वीरस्तु धीरत्वं नैव मुञ्चति ॥ 12 Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इसी स्थूबतनुः स caaNkushvshaahitimaatro'kusho| वनेशाभिहताः पतन्ति गिरयः किं शलमात्र: पविः ॥ धापदि मित्रपरीचा, शूरपरीषा रणाणे भ्व्ति॥ यदि सन्ति गुणाः पुंसां, विकसम्रयेव ते स्वयम् । | विनये वंशपरीचा, खियः परीक्षा तु निर्धने पुसिन हि कस्तूरिकामोदः, शपथेन प्रतीयते । दीपे प्रज्वलिते विनश्यति तमः किं दीपमात्रं तमः । तेजो यस्य विराजते सबलवान् स्थूलेषु कः प्रत्ययः । / | निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, गुणवजनसंसर्गाचाति, स्वल्पोऽपि गौरवम् । पुष्पमालाप्रसङ्गेन, सूत्रं शिरसि धार्यते ॥ यत्रास्ति लक्ष्मीविनयो न तत्र । बचमी: समाविशतु गच्छतु वा यथेष्टम् । अभ्यागतो यत्र न तत्र ब्घ्मीः॥ | अद्यैव वा मरणमस्तु युगान्तरे वा, शरीरस्य गुणानाज, दूरमत्यन्तमन्तरम् । उभौ च तो यत्र न तन्त्र विद्या। न्याय्यात्पथः प्रविचल्नन्ति पदं न धीराः॥ | शरीरं षणविध्वंसि, कल्पान्त-स्थायिनो गुणाः ॥ नैकत्र सर्वो गुणसनिपातः ॥ चलन्ति गिरयः कामं, युगान्तपवनाहताः । / गुणगौरवमायाति, नोचैरासनमास्थिता । कोदारेश विदारिता वसुमती पश्चात्वरारोहणम् । | कृच्छ्रेऽपि न चलत्येव, धीराणां निश्चलं म्न्ः॥ प्रासादशिखरस्थोऽपि, काकः किं गरुडायते ॥ तत्पापिष्टकुबालपादहननं वंडेन चक्रनमः ॥ .. रज्वा छेदन-ताप-ताडनमथो ह्येतद्विषोढं मया । विदारयति यत्कर्म, तपसा च विराजते । गुणिनोऽपि हि सीदन्ति, गुणग्राही न चेदिह । कामिन्याः करटंकर्ण बहुकृतं खेतद्धि दुःखं महत् ॥ तपो वीण युक्रश्च तसाहीर इति स्मृतः ॥ सगुणः पूर्ण-कुम्भोपि, कूप एव निमज्जति ॥ स्थानमुत्सृज्य गच्छन्ति, सिंहाः सत्पुरुषा गजाः । गुणाः सर्वत्र पूज्यन्ते, पितृवंशो निरर्थकः । तत्रैव निधनं यान्ति, काकाः कापुरुषा मृगाः ॥ गुन्न्ः। वासुदेवं नमस्पन्ति, वसुदेवं न मानवाः ॥ 1 नाभिषेको न संस्कारः, सिंहस्य क्रियते मृगैः। / गुणाः कुर्वन्ति दूतस्वं, दूरेऽपि बसतां सताम् । गुणानन्ति जन्तूनां, न जाति केवला कचित् । विक्रमार्जितराज्यस्य, स्वयमेव मृगेन्द्रता ॥ | केतकीगन्धमाघ्राय, स्वयं गच्छन्ति स्स्त्त्प्दाः॥ | स्फाटिकं भाजन भग्नं, काकिण्याऽपि न गृह्यते ॥ For Private And Personal use only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit नागुणी गुणिनं वेत्ति, गुणी गुणिषु म्त्स्री। | गुणः स्थानच्युतस्याऽपि, जायते महिमा महान् । साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । गुणी च गुणरागी च, विरजः सरनो जनः ॥ | अपि भृष्टं तरोः पुष्पं, जनैः शिरसि धार्यते ॥ कालेन फलते तीर्थ, सद्यः साधुसमागमः ॥ परैः प्रोका गुणा यस्य, निर्गुणोऽपि गुणी भवेत् । / विद्योत्तमा सदा माझा, नीचगापि महात्मभिः । / | काचः काचनसंसर्गा-वृत्ते मारकतीं द्युतिम् । इन्द्रोऽपि लघुतां याति, स्वयं प्रख्यापितैर्गुणैः ॥ अमेध्यपतितं स्वर्ण, न त्यजन्ति यथा बुधाः ॥ | तथा सरसंनिधानेन, मूखों याति प्रवीणताम् ॥ गुणी गुणं वेत्ति न चेत्ति निर्गुणो, विरजाः पण्डिता लोके विरजाश्च परीक्षकाः । बली बलं वेत्ति न वेत्ति निर्ब्ल्ः। यदि सत्संगनिरखो, भविष्यसि भविष्यसि । विरला दुःखभेलारो, त एव जगदुत्तमाः ॥ मधोर्गुणं वेत्ति पिको न वायसः, | अथ दुर्जनसंसर्ग, पतिष्यसि पतिष्यसि ॥ करी च सिंहस्य बलं न मूस्स्क्ः॥ stsNgH। जाड्यं धियो हरति सिंचति वाचि सत्यं । बालादपि ग्रहीतव्यं, युक्तमुक्त मनीषिभिः । संसारकटुवपस्य, द्वे फले अमृतोपमे ॥ मानोन्नति दिशति पापमपाकरोति । स्वरविषये किंन, प्रदीपस्य प्रकाशनम् ॥ सुभाषितरसास्वादः, संगतिः सुजनैननैः । चेतः प्रसादयति दिपु वनोति कीर्ति । सत्संगतिः कथय किं न करोति पुंसाम् ॥ युक्तियुक्तमुपादेयं, वचनं बालकादपि । महाजनस्य संसर्गः, कस्य नोतिकारकः । विदुषाऽपि सदा प्रायं, वृद्धादपि न दुर्व्च्ः॥ | पद्मपत्रस्थितं वारि, भत्ते मुक्ताफलनियम् ॥ को लाभो ? गुणिसङ्गमः,किमसुखः? प्राज्ञेतर sNgtiH। 11 kA हानिः ! समयच्युतिनिपुणता का? धर्मतत्वे र्तिः॥ भणुभ्यश्च वृहद्भ्या , शाखभ्यः कुशलो न्र्ः। चन्दनं शीतलं लोके, चंदनादपि चन्द्रमाः । / |कःशूरो विजितेन्द्रियः प्रियतमा काऽनुब्रता किं धनं-|34 सर्वतः सारमादद्यात् , पुष्पेभ्य इव षट्पदः ॥ | चन्द्रचन्दनयोर्मध्ये, शीतजा साधुसंगतिः ॥ | विद्या किं सुख ? मप्रवासगमनं, राज्यं किमाज्ञाफलम् ॥ For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 मलयाचलगन्धेन, विन्धनञ्चन्दनायते संतोषः साधुसङ्गश्च, विचारोऽथ शमस्तथा । हरति हृदयबन्धं कर्मपाशार्दिताना, तथा सजनसङ्गेन, दुर्जनः सज्जनायते एत एव भवाम्भोधा-वुपायास्तरणे नृणाम् ॥ वितरति पदमुच्चैरल्पजस्पैकभाजाम् । जननमरणकर्मश्रान्तविश्रान्तिहेतुत्यज दुर्जनसंसर्ग भज साधुसमागमम् । सम्भाषा दर्शनं स्पर्शः, कीर्तनं स्मरण त्था। खिजगति मनुजानां दुर्लभः saadhusNgH॥ kuru पुण्यमहोरात्रं, सर नित्यमनित्यताम् ॥ पावनानि किक्षतानि, साधूनामिति शुश्रुम । पद्मनि राजहंसाच, निर्ग्रन्थाश्च त्पोध्नाः। | दूरीकरोति कुमति विमलीकरोति, शून्यमापूर्णतामेति, मृत्युरप्यमृतायते ये देशमुपसर्पन्ति, तत्र देशे शिवं भवेत् ॥ चेतश्विरम्तनमघं चुलुकीकरोति । आपसंपदिवाभाति, विद्वज्जनसमागमात् । भूतेषु किं च करुणां बहुलीकरोति, मोक्षद्वारप्रतीहाराश्चत्वारः परिकीर्तिताः । सङ्गः सतां किमु न मङ्गलमातनोति ॥ शमो विवेकः सन्तोषश्चतुर्थः साधुसङ्गमः ॥ कान्तारभूमिरहमौलिनिवासशीलाः, प्रायः पलायनपरा जनवीक्षणेन । कीटो भ्रमरयोगेन, भ्रमरों भवति ध्रुवम् । सद्भिरासीत सततं, सद्भिः कुर्वीत सङ्गतिम् । कूजन्ति तेऽपि हि शुकाः खलु रामनाम, मानवः शिवयोगेन, शिवो भवति निश्चितम् ॥ सद्भिर्वादं सुमैत्रीं च, नास निः किश्चिदाचरेत् ॥ सङ्गः स्वभावपरिवर्तविधौ निदानम् ॥ 24 तत्त्वं चिन्तय सततं चित्ते, परिहर चिन्तां नश्वरवित्ते । पूर्वपुण्यवशतोऽखिल हि,तल्लभ्यते यदि सुक्र्म्पाक्त्ः। संतप्लायसि संस्थितस्य पयसो, नामापि न थूय्ते। चयमिह सज्जनसंगतिरेका, भवतिभवार्यवतरणे नौका दुर्लभस्तदपि कल्पवृक्षवद्योग्यसंयमिगुरोः स्माग्म्ः॥ मुक्ताकारतया तदेव नलिनीपत्र स्थितं राजते । / 20 | स्वाल्या सागरशुक्रिसंपुटगतं, तजायते मौक्तिक्। नलिनीदलगतजलवत्तरलं,तद्वज्जीवनमतिशयचपनम् । पश्य सत्सङ्गमाहात्म्यं, स्पर्शपाषाणयोगतः । प्रायेणाऽधममध्यमोत्तमगुणः संसर्गतो जायते ॥ |क्षणमपि सज्जनसङ्गतिरेका, भवति भवाणतरणे नौका । लोहन जायते स्वर्ण, योगास्काचो मणीयते ॥ For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वपुण्यतरोरय, फळ प्रासं मयानघं । / शिरसा सुमनासंगाचार्यन्ते तंतवोपि हि । संगेनासंगचित्ताना, साधूनां गुणवारिणा ॥ अणुरप्यसता सङ्गः, सद्गुणं हन्ति विस्तृतम् । तेपि पादेन मृचते, पटेऽपि मनसङ्गताः ॥ गुणो रूपान्तरं याति, तक्रयोगाद्यथा पयः । astsNgtiH। आकृतौ हि गुणा नूनं, सत्पीभूतमिदं वचः । यस्यैव दर्शनेनापि, नेत्रं च सफलीभवेत् ॥ ईनसेवा न कर्तव्या, कर्तव्यो महदाश्रयः । असत्सकाद् गुणज्ञोऽपि, विषयासक्तमानसः । अकस्मात्प्रवयं याति, गीतरको यथा मृगः ॥ यती प्रती चापि पतिव्रताच, वीसश्च शूराश्च द्याप्राव्॥ पयोऽपि शौण्डिकीहस्ते, वारुणीत्यभिधीयते ॥ त्यागीच भोगी चबहुश्रुतमा,सुसंगमात्रेण वहन्ति पापम् रे जीव! सरसंगमवाप्नुहि त्वन स्थातम्यं न गन्तव्यं, पणमप्यधमैः सह । मसत्प्रसङ्गं स्वरया विहाय । नाह काको महाराज, सोडा विमले ज्ले। |पयोऽपि शौखिडकीहस्ते, मदिरां मन्यते जनः ॥ ईजोगिने । धन्योऽपि निन्दा खभते कुसङ्गात् नीचकाकप्रसंगेन, मृत्युरेव न संशयः ॥ सिन्दूरविन्दुर्विधवाललाटे ॥ | अहो दुर्जनसंसर्गाम्मानहानिः पदे पदे । कुसंगसंगदोषेण, साधवो यान्ति विक्रियां । | पावको खोहसङ्गेन, मुद्गरैरभिहन्यते ॥ स्ज्ज्ञ्स्व्भाव्ः। एकरात्रप्रसंगेन, काष्टघण्टाविडंबना महानुभावसंसर्गः, कस्य नोतिकारकः । असता सनन्दोपेण, साधवो यान्ति विक्रियाम् । | संपदो महतामेव, महतामेव चापदः । रथ्याम्बु जाहवीसंगात्, त्रिदशैरपि वन्द्यते ॥ | दुर्योधनप्रसङ्गेन भीमो गोहरणे गतः ॥ | वर्धते क्षीयते चन्द्रो, न तु तारागणः कचित् ॥ 21 12 36 असता संगपकेन, यन्मनो मलिनीकृतं । बुद्धिन हीयते पुंसां, नीचैः सह समागमात् । | गङ्गा पापं शशी तापं, दैन्यं कल्पतरुस्तथा । | तम्मेऽद्य निर्मलीभूतं, साधुसम्बन्धवारिणा ॥ | मध्यमैर्मध्यतां याति, श्रेष्ठता याति चोत्तमैः ॥ | पापं तापं च दैन्यं च, हन्ति munimhaashyH॥ For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 37 महतां प्रार्थनेनैव, विपत्तिरपि शोभते । दन्तमङ्गो हि नागानां लाध्यो गिरिविदारणे ॥ Jiang udaye सविता रक्रो, संपत्तौ च विपत्तौ च रक्रश्वास्तमये तथा । महतामेकरूपता ॥ * नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः । धन्ये बदरिकाकारा, बहिरेव मनोहराः ॥ 6 परोपदेशे पाविद्वत्थं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ संपत्तीच पत्सु च महाशैल - शिलासंघातकर्कशम् ॥ 8 लोकस्तु लोकतां याति यत्र तिष्ठन्ति साधवः । लकासे लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥ 6 यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः । चिते वाचि क्रियायां च साधूनामेकरूपता ॥ www.kobatirth.org 10 स्वभावं व जहात्येव साधुरापङ्गतोऽपि सन् । कर्पूरः पावकस्पृष्टः, सौरभ लभतेतराम् ॥ 29 वित्ते त्यागः क्षमा शकौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे, स्वभावोऽयं महात्मनाम् ॥ 12 संपदि यस्य न हर्षो, विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ 13 मूकः परापवादे, परदारनिरीक्षणेऽध्यन्धः । पगुः परधनहरणे, स जयति लोकत्रयं पुरुषः ॥ 18 गुणिनः समीपवर्ती, पूज्यो लोकस्य गुणविहीनोऽपि । विमलेक्षणप्रसङ्गादञ्जन माशोति कायाचि ॥ 15 वनेस्पि सिंहा मृगमांसभक्षियों, बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता, न नीचकर्माणि समाचरन्ति ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 18 pibanti नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फखानि वृषाः । नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः ॥ 10 रत्नाकरः किं कुरुते स्वररनै विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैर्मलयाचलः किं, परोपकाराय सतां विभूतयः 18 मनसि वचसि काये, पुण्यपीयूषपूर्णात्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ॥ परगुणपरमाणुः पर्वतीकृत्य नित्यं । निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ 18 घृष्टं धृवं पुनरपि पुनश्चन्दनं चारुगन्धं । छि छिन्नं पुनरपि पुनश्चेषु काराडं रसालं ॥ दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तिवर्ण । प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोसमानाम् ॥ Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 25 वाम्छा सज्जनसंगमे परगुये प्रीतिर्मुरौ न्म्र्ता। अमन्त्रमचरं नास्ति, नास्ति मूखमनौषधम् । | मूर्ख भुजंगैः शिखरं 'प्रवङ्गः, विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादादयम् ॥ भयोग्यः पुरुषो नास्ति, योजकस्तत्र दुर्लभः ॥ शाखा विहंगैः कुसुमानि भृङ्गः । भक्रिः शूलिनि शकिरात्मदमने संसर्गमुक्तिः खले नास्त्येव तचन्दनपादपस्य, वेते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः । गुणिनां निर्गुणानां च, दृश्यते महदन्तरम् । यचाथितं सत्त्वभरैः समन्तात् ॥ हारः कण्ठगतः स्त्रीणां, नूपुराणि च पादयोः ॥ पश्यन्ते भुवि भूरि निम्बतरवः कुत्रापि ते चन्दनाः । यद्यपि दिशि दिशि तरवः,परिमलबहुलाच पारिजाताद्याः पाषाणैः परिपूरिता वसुमती बज्रो मणि?र्लभः ॥ तदपि रसालोप्येका, कोकिलहृदये सदा वसति ॥ श्रूयन्ते करटारवाश्च सततं चैत्रे कुहू कूजितं । विपद्यपि गताः सन्तः, पापकर्म न कुर्वते । तन्मन्ये खलसंकुलं जगदिदं द्वित्राः क्षिती स्ज्ज्ञाः॥ हंसः कुर्कुटवत् कीटा-नत्ति किं शुधितोऽप्यलम् ॥ प्रभुविवेकी धनवांश्च दाता,विद्वान्विरागी प्रमदा सुशील तुरंगमः शस्त्रनिपातधीरो, भूमण्डलस्याभरणानि पञ्च धर्मे तत्परता मुखे मधुरता दाने स्मुत्साहिता। स्वादुस्वादाऽनभिज्ञश्चेद्-द्वाज्ञासु 'करभो मुखम् । निर्गुणेष्वपि सत्वेषु, दयां कुर्वन्ति साधवः । मित्रेऽवकता गुरौ विनयिता चित्तेऽपि गम्भीरता ॥ वक्रीकुर्यात् ततस्तासां, माधुर्य कापि किं गतम् ॥ नहि संहरते जोत्नां, चन्द्रश्चाण्डालवेश्मनि ॥ प्राचारे शुचितागुणे रसिकता शास्त्रेति विज्ञ्यानिता। रूपे सुंदरता हरौ भजनिता सत्स्वेव संरश्यते ॥ गुणगौरवमायाति, नोरासनमास्थितः । सजना एवं साधूना, प्रथयन्ति गुणोत्करम् । प्रासादशिखरारूढः, काकः किं गरुडायते । पुष्पाणां सौरभं प्रायस्तनुते दिड मारुतम् ॥ गर्व नोद्बहते न निन्दति पराम्रो भाषते निस्स्त्थुर्ण्। प्रोक्र केनचिदप्रियं च सहते क्रोधं च नानम्बते । / | षट्पदः पुष्पमध्यस्थो, यथा सारं समुद्धरेत् । / रकत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् । श्रुत्वा काग्यमलक्षणं परकृतं सतिष्ठते मकव- | तथा सर्वेषु शाखेषु, सारं गृहन्ति पण्डिताः ॥ |असतां च निर्दयत्वं. खभावसिद्धं त्रिष नितयम ॥ / | 38 दोषांश्चादयते स्वयं न कुरुते सेतरसता लक्षणम् ॥ [ ऊंट । kpi। 12 2. For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit 36 दुर्ज्ञ्ः। . विद्या विवादाय धनं मदाय शक्तिः परेषां प्रिपीद्द्नाय्। * परषा प्रिपीद्द्नाय्। प्रभूतवयसः पुंसो, धियः पाकः प्रवर्तते । सलस्य साधोविपरीतमेतज्ज्ञानाय दानाय च रणाय जीर्णस्य चन्दनतरोरामोद उपजायते ॥ | मूर्खशिष्योपदेशेन, दुष्टस्त्रीभरणेन च । असतां संप्रयोगेन, पण्डितोप्यवसीदति ॥ विपदि धैर्यमथाभ्युदये चमा, सदसि वाक्पटुता युधि विक्र्म्ः। चोचमानोऽपि पापेषु, शुद्धारमा न प्रवर्तते । यशसि चाभिरुचिर्व्यसनं धुती, वार्यमायोऽपि पापेभ्यः, पापात्मा न निवर्तते । / दुर्जन प्रथमं वन्दे, सजनं तदनन्तरम् । मुखप्रक्षालनात्पूर्व, गुदप्रक्षालनं यथा प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ॥ 38 प्राततप्रसङ्गेन [भारत मध्याई स्वीप्रसंगतः रामायण] सर्पदुर्जनयोर्मध्ये, वरं सर्पो न दुर्जनः । छायामन्यस्य कुर्वन्ति, तिष्ठत्ति स्वयमातपे । रात्री चोरप्रसङ्गेन [भागवत] कालो गच्छति धीम्ताम्। सर्पो दशति कालेन, दुर्जनस्तु पदे पदे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ सेवितव्यो महावृक्षः, फलरछायाप्समन्वितः । माने तपसि शौर्य वा, विज्ञाने विनये न्ये। / | खलो न साधुतां याति, सद्भिः संबोधितोऽपि सन् । यदि दैवात्फलं नास्ति, छाया केन निवार्यते ॥ | विस्मयो नहि कर्तव्यो, नानारत्ना वसुन्धरा ॥ सरित्पूरप्रपूर्णोपि, क्षारो न मधुरायते ॥ नीरसान्यपि रोचन्ते, कार्यासस्य फलानि मे । उपकारोपि नीचानामपकारो हि जायते । वेषां गुणमयं जन्म, परेषां गुह्मगुप्तये ॥ | वार्ता च कौतुकवती विमला च विद्या, पयःपानं भुजङ्गाना, केवलं विषवर्द्धनम् ॥ लोकोत्तरः परिमलश्च कुरंगनाभः । अधः करोषि पवन, मूर्ना धारयसे तृन्न्म्। / तैक्षस्य विन्दुखि वारिणि दुर्निवार दुर्जनः परिहर्तव्यो, विद्ययाऽलंकृतोपि सन् । / 35 दोषस्तवैव जबधे, रस्नं रस्नं तृणम्तृणम् ॥ | मेतस्त्रयं प्रसरति स्वयमेव जोके ॥ | मणिना भूषितः सर्पः, किमसौ न भय क्करः ॥ For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्पृशमपि गजो हन्ति, जिनमपि भुजङ्गमः । / खलानां कगटकानाब, द्विविधैव प्रतिक्रिया । |n देवाय न धर्माय, न बन्धुभ्यो न चार्थिने । हसन्नपि नृपो हन्ति, मानयत्नपि दुर्जनः ॥ | | उपानम्मुखमको वा, दूरतो वाऽपि वर्जनम् ॥ | दर्जनेनार्जितं यं, भुज्यते राजतस्करैः । 22 न विना परवादेन, रमते दुर्जनो जनः । दुर्जनः स्वस्वभावेन, परकार्य विनश्यति । काकः सर्वरसान् भुइक्के, विनाऽमेध्यं न तृप्यति । नोदरतृप्तिमायाति, मूषको वस्त्रभक्षकः । विपुलहृदयाभियोग्ये खिचति,काम्ये जडोनमौल्ये स्वे निन्दति कम्युकिकार, प्रायः शुष्कस्तनी नारी। दुर्जनो दोषामादत्ते, दुर्गन्धमिव सूकरः । तन्त्रकस्य विषं दन्ते, मतिकाया विषं शिरः । सज्जना गुग्यपाही, हंसः क्षीरमिवाम्भसः । / वृद्धिकस्य विषं पुच्छे, सङ्गि दुर्जनो विषम् ॥ दुर्जन सज्जनं कर्तुमुपायो नहि भूतले । अपानं शतधा धोतं, न श्रेष्ठमिन्द्रियं भवेत् ॥ दर्जनः प्रियवादी च नैतद्विश्वासकारणम् । | यथा परोपकारेषु, नित्यं जागर्ति सज्जनः । मधु तिष्ठति जिह्वाने, हृदि हालाहलं विषम् ॥ तथा परापकारेषु, जागर्ति सततं खलः ॥ पापं वर्धयते चिनोति कुमति कीयाना नश्यति । दर्जनस्य विशिष्टत्वं, परोपद्वकारणम् धर्म ध्वंसयते तनोति विपदं सम्पत्तिमुन्मदति ॥ अनिष्टादिष्टलामेऽपि, न गतिर्जायते शुभा । / नीति हन्ति विनीतिमत्र कुरुते कोपं धुनीते शमं । व्याघ्रस्य चोपवासेन, पारणं पशुमारणम् । / यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे । किं वा दुर्जनसंगतिनं कुरुते लोकद्वयध्वंसिनी ॥ मुखं पद्मदलाकार, वाचा चन्दनशीतला । दुर्जनदूषितमनसा, पुंसां सुजनेऽप्यविश्वासः । हृदयं क्रोधसंयुकं, विविधं धूर्तलषणम् ॥ बालः पायसदग्धो, दभ्यपि फूत्कृस्य भक्षयति ॥ | त्यस्वा मौफ्रिकसहतिकरटिनो गृहणन्ति काकाः प्न्न्। त्यत्वा चन्दनमाश्रयन्ति कुथितं योनिक्षतं मक्षिकाः ॥ कापुरुषः कुकरच, भोजनकपरायणः । शकटं पनाहस्तेन, दशहस्तेन वाजिनम् । हिवार्य विविध मनोहररस श्वानो मलं भुन्य्ज्ते|.. लालितः पाश्र्वमायाति, वारितो न च गच्छति ॥ | गर्ज हस्तसहस्रेण, देशत्यागेन दर्जनम् । यद्ववांति गुणां विहाय सततं दोषं तथा दुर्ज्ञाः। 18 12 . For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खतः सर्षपमात्राणि, परच्छिद्राणि पश्यति । | तुष्यन्ति भोजनर्विप्रा, मयूराः घनगर्जितैः । मूर्खस्य पत्र चिहानि, गर्वो दुर्वचनं मुखे । मात्मनो विस्वमात्राणि, पश्यन्नपि न पश्यति ॥ | साधवः परकल्याण, खला प्र्विप्त्तिभिः॥ | हठी चैव विषादी च, परोक्नं नैव मन्यते ॥ न दुर्जनः सज्जनतामुपैति, बहप्रकारैरपि सेव्य्मान्ः। |अत्यंतसिकः पयसा घृतेन,न निम्बवृक्षो म्धुतामुपैति॥ मूर्योऽपि मूर्ख हटा च, चन्दनादपि shiitlH। यदि पश्यसि विद्वांस, मन्यते पितृघातकम् ॥ 31 सर्पः कृरः खलः क्रूरः, सीक्रूरतरः खलः । मंत्रण शाम्यते सर्पो, न खलः शाम्यते कदा ॥ 8 दुर्जनो नार्जवं याति, सेव्यमानोऽपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः, श्वपुच्छ मिव नामितम् । / 23 पाषाणो भिद्यते टर्वज्रः, वज्रेण भिद्यते । सर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा, नव भिद्यते ॥ कृतवैरे न विश्वासः कार्यस्विह सुहृद्यपि । छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥ उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवल विषवर्धनम् ॥ अत्याचारो झनाचारोऽत्यन्त निन्दाऽति संस्तुतिः । अति शौचमशौचं वा, षड्विधं मूर्खलक्षणम् ॥ मदोपशमनं शास्त्र, खलानां कुरुते मदम् । चक्षुःप्रकाशकं तेजः उलूकानामिवान्धताम् । असारस्य पदार्थस्य प्रायेणाडम्बरो महान् । नहि तादृग् ध्वनिः स्वर्णे यादृशः कांस्यभाजने ॥ 37 अतिरमणीये काव्येऽपि पिशुनो दूषणमन्वेषयति । अतिरमणीये वपुषि व्रणमिव मक्षिकानिकरः ॥ मूर्ख । यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । विधम्य तं दुमं हल्ति, तथा नीचः स्वमाश्रयम् ॥ नष्टमपान्ने दानं, नष्टं हितमफलबुद्ध्यवज्ञाने । नष्टो गुणोऽगुणजे, नष्टं दाक्षिण्यमकृतज्ञे ॥ शोभते विदुषां मध्ये, नैव निर्गुणमानसः । अन्तरे तमसा दीपः, शोभते नातेजसाम् । मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः । वरं पर्वतदुर्गेषु, भ्रांतं वनचरैः सह न त्यजति गंधमशुभ, प्रकृतिमिव सहोस्थितां नीच्ः॥ |न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि । | काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । ॥ | व्यसनेन तु मूर्खाणां, मिद्या kalahena vA । / For Private And Personal use only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूर्योऽपि शोभते तावत्सभायां वनवेष्टितः । किं करोति गुरुः प्राज्ञः, मिथ्यात्व्मूद्ध्चेत्सां। | शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपोशोभते मो. यावास्किलित भाषा शिष्याणां पापरकाना, मंखलीपुत्रसदृशाम् ॥ | नागेन्द्रो निशिताकुशेन समदो दण्डेन गोग्र्द्भौ। व्याधिभैषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगविष । अज्ञः सुखमाराध्या, सुखतरमाराध्यते vishessjnyH। यथा खरश्चंदनभारवाही, भारस्य वेत्ता natu cNdnsy। | सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ एवं हि शास्त्राणि बहून्यधीत्य,चार्थेषु मूढाःखरवद् वहन्ति ज्ञानलवदुर्विदग्धं, ब्रह्मापि तं नरं न रञ्जयति ॥ मुक्काफलैः किं मृगपक्षिणां c। प्रायेणान्न कुलान्वितं कुकुलजाः श्रीवश्चमं दुर्भ्गाः॥ मिष्टासपानं किमु गर्दभानाम् ॥ खादा गच्छामि हसन्न जल्पे, दातारं कृपणा ऋजून नृजवस्तेजस्विनं कात्राः॥अन्ध्स्य् दीपो बधिरस्य गीतं । गतं न शोचामि कृतं न मन्ये । / वैरूप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो। मूर्खस्य किं ध्र्म्क्थाप्र्स्न्ग्ग्ः॥ द्वाभ्यां तृतीयो न भवामि राजन्, नानाशास्त्रविचचणं च, पुरुषं निन्दति मूर्खा ज्ञाः। किं कारण भोज भवानि मूर्ख्ः॥ आलस्यं गर्वितं निद्रा, परहस्ते च लेखका । वरं दरिदः श्रुतिशास्त्रपारगो । अल्पबुद्धिर्विवादी च, मूर्खाणां लक्षणानि षट् ॥ | न चापि मूखों बहुरत्नसंयुतः ॥ द्वौ हस्तौ द्वौ तु पादौ च, दृश्यते पुरुषाकृतिः । | सुलोचना जीर्णपटापि शोभते । शीतकालहरं मूढो, गृहं किस करोषि भोः ॥ मूर्खत्वं हि सखे ममापि रुचित तस्मिन् यदष्टौ गुणा न नेत्रहीना कनकैरलंकृता । निश्चिन्तो बहुभोजनोऽति मुखरोरात्रिंदिवास्वप्नभाक् । / 12 | उपदेशो न दातव्यो, यादृशे तादृशे नरे । / कार्याकार्य विचारणान्धबधिरो मानापमाने स्म्ः। | सुखम्प्रदश्य दुःखं, स्याथदि वादेन किं फलम् । / 41 | प्रायेणामयवर्जितो dRr3हवपुर्मूर्खः सुखं जीवति ॥ | नियेत चेद् गुडं दत्वा, किं विषेण prayojanam ॥ For Private And Personal use only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वहिनाऽपि न सिध्यंति यथा 'कंकटुकाः क्न्नाः। श्रारमज्ञानं समारम्भस्तितिचा धर्म नित्यता । पण्डितैः सह साङ्गस्य, पण्डितैः सह संकथा । तथा सिदिरभण्याना जिनेनाऽपि न जायते ॥ | यमर्था नापकर्षन्ति, स वै पण्डित उच्यते ॥ | पण्डितैः सह मित्रर्व, कुर्वाणो नावसीदति ॥ यथोषरतिप्तं धान्यं न स्याद् वृष्टेऽपि नीर्दे। बोधो न स्यादभव्यानां जिनदेशनया तथा ॥ प्न्न्द्दित्ः। विद्याविनयसम्पचे, ब्राह्मणे गवि हस्तिनि । निरस्तपादपे देशे एरण्डोऽपि गुमायते ॥ | शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः ॥ स्वगृहे पूज्यते मूर्खः, स्वग्रामे पूज्यते प्र्भुः। ख देशे पूज्यते राजा, विद्वान्सर्वत्र पूज्यते ॥ प्रात्मौपम्येन सर्वत्र, समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं, स योगी परमो मतः ॥ पण्डिते हि गुणाः सर्वे, मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः, प्राज्ञ एको विशिष्यते ॥ शोकस्थानसहस्त्राणि, भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ पण्डितो हि वरं शत्रुर्न मूर्यो हितकारकः । / जानन्ति पशवो गन्धाद्वेदाजानन्ति पण्डिताः । वानरेण हतो राजा, विप्रचौरेण रक्षितः ॥ | चाराजानन्ति राजानबतुभ्योमितरे जनाः ॥ निषेवते प्रशस्तानि, निन्दितानि न सेवते । अनास्तिकः श्रधान एतस्पण्डितलपणम् ॥ मातृवत्परदारांश्च, परद्व्याणि लोष्ठवत् । आत्मवत्सर्वभूतानि, यः पश्यति स पंडितः ॥ छन्दो ब्याकरणं निघण्टुगणितं तकांगमो ज्योतिष । शिक्षासूत्र विकल्पवैद्यकमल काव्यं पुराण तथा । चम्पूनाटकनाटिकामहसनं कराठीकृतं प्रायशः । स्याचेतश्च विवेकबीजरहितं सर्व हि भारायते । आर्यकर्मणि रज्यन्ते, भूतिकर्माणि कुर्वते । हितच नाभ्यसूयन्ति, पण्डिता भरतर्षभ । | धान्य जाति। वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं विज्ण्। योधं कापुरुषं हयं गतरयं मुखं परिवाजकम् ॥ राजानं च कुमन्त्रिभिः परिवृतं देशं च सोप्द्र्व्ण्। भायां यौवनगर्वितां पररता मुञ्चन्ति ते पण्डिताः ॥ गर्व नोदहते न निंदति पर नो भाषते निष्ठुरं । / 43 प्रोकः केनचिदप्रियाणि सहते क्रोधं ca naalNbte। For Private And Personal use only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 श्रुत्वा काग्यमलक्षणं परकृतं संतिष्ठते मूकवत् । दोषांश्छादयति स्वयं न कुरुते पाण्डित्यमष्टौ गुन्नाः॥ | यूतं पुस्तकवाद्ये च, नाटकेषु च सक्रिता । / माता शत्रु: पिता वैरी, येन बालो न पाठितः । विद्या। स्त्रियस्तन्द्रा च निद्रा च, विद्याविनकराणि षट् ॥ | न शोभते सभामध्ये, हंसमध्ये बको यथा ॥ | अनयमपि माणिक्य, हेमाश्रयमपेक्षते अपूर्वः कोऽपि कोशोऽयं, विद्यते तव भार्ति॥ / अनाश्रया न शोभते, पण्डिता वनिता ल्ताः॥ व्ययतो वृद्धिमायाति, क्षयमायाति संचयात् ॥ | अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते ॥ अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् । बिद्वानेव विजानाति, विद्वज्जनपरिश्रमम् । नक्षत्रभूषणं चन्द्रो, नारीणां भूषणं पतिः । सर्वस्य लोचनं शास्त्रं, यस्य नास्त्यन्ध एव सः ॥ नहि वन्ध्या विजानाति, गुवी प्रसववेदनाम् ॥ पृथिवी भूषा राजा, विद्या सर्वस्य भूषणं । विद्वं च नृपत्वं च, नैव तुल्यं कदाचन । | सुखार्थी स्यजते विद्या, विद्यार्थी स्यजते सुखम् । शुनः पुच्छमिव व्यर्थ, जीवितं विद्यया विना। स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ सुखार्थिनः कुतो विद्या, कुतो विद्यार्थिनः सुखम् ॥ न गुह्यगोपने शर्क, न च दंशनिवारणे ॥ यस्य नास्ति स्वयं प्रज्ञा, शास्वं तस्य करोति किम् । | अन्नदानात्परं दानं, विद्यादानमतः परम् । विद्या शस्त्रं च शास्त्रं च, द्वे विद्ये प्रतिपरये । / लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ॥ | मनेन क्षणिका तृप्तिर्यावज्जीवं च विद्या ॥ श्राद्या हासाय बृद्धत्वे, द्वितीयाद्रियते सदा ॥ जलबिन्दुनिपातेन, क्रमशः पूर्यते घटः । श्रुत्वा धर्म विजानाति, थुवा त्यजति दुर्मतिम् । विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । स हेतुः सर्वविद्यानां, धर्मस्य च धनस्य च ॥ | थुत्वा ज्ञानमवामोति, श्रुत्वा मोक्षं च विन्दति ॥ विद्या भोगकरी यशःसुखकी विद्या गुरूणां गुरुः॥ 44 | विद्या बन्धुजनो विदेशगमने विद्या पर दैवतं । रूपयौवनरूंपना. विशालकुलसंभवाः । कोकिलानां स्वरो रूपं, नारीरूपं पतिव्रतम् । / 44 विद्या राजसु पूज्यते नहि धनं विद्याविहीनः pshuH॥ | विद्याहीना न शोभन्ते, मिर्गन्धाः किंशुका इव ॥ | विद्या रूपं कुरूपाणां, आमा रूपं तपस्विनाम् ॥ 10 For Private And Personal use only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 31 32 वस्त्रहीनस्त्वलंकारो, घृतहीनं च भोजनम् । मातासमं नास्ति शरीरपोषणं, कलारत्नं गीतं गगनतजरनं दिनमणिः । तनहीना च या नारी, विद्याहीनं च जीवनम् ॥ चिन्तासमं नास्ति शरीरशोषणम् । सभारनं विद्वान् श्रवणपुटरस्नं प्रभुकथा । भार्यासमं नास्ति शरीरतोषणं, कोऽति भारा समर्थानां, किं दूरं व्यवसायिनाम् । विद्यासमं नास्ति शरीरभूषणम् ॥ को विदेशः सविद्यानां, कः परः प्रियवादिनाम् ॥ निशारनं चन्दः शयनतवरत्नं शशिमुखी । | हंसो विभाति नलिनीदलपुञ्जमध्ये, महीरनं श्रीमाञ्जयति रघुनाथो नृपवरः । न च विद्यासमो बन्धुन, च व्याधिसमो रिपुः । सिंहो विभाति गिरिघ्व्र्क्ण्द्रासु। न चापत्यसमः स्नेहो, न च दैवात्परं बलम् ॥ जात्यो विभाति तुरगो रणयुद्धमध्ये, कलासीमा काव्यं सकलगुणसीमा वितरण । विद्वान् विभाति पुरुषेषु vickssnnessu॥ bhaye सीमा मृत्युः सकलसुखसीमा सुवदना । पुस्तकस्था तु या विद्या, परहस्तगतं धनम् । तपःसीमा मुकिः सकलकृतिसीमाश्रितभृतिः । 26 कार्यकाले समुत्पश्चे, न सा विद्या न तद्धनम् ॥ न चौरहार्य न च राजहार्य, प्रिये सीमाहादः श्रवणसुखसीमा प्रभुकथा । न भ्रातृभाज्यं न च भार्कारी। नास्ति विद्या समं चनुनास्ति सत्यसमं तपः । व्यये कृते वर्धत एवं नित्यं, बालस्येन हता विद्या बालापेन किल स्त्रिय्ः। नास्ति रागसमं दुःखं, नास्ति त्यागसमं सुखम् ॥ विद्याधनं सर्वधनप्रधानम् ॥ अल्पबीज हतं क्षेत्रं, हृतं सैन्यमनायकम् ॥ काकचेष्टा बकध्यानं, श्वाननिद्रा तथैव c। स्वल्पाहारः पिस्त्यागी, विद्यार्थी pnyclkssnnH॥ | हंसो न भाति बलिभोजनबन्दमध्ये. श्राचार्यपुस्तकनिवाससहायवांसो, / गोमायुमण्डलगतो न विभाति सिण्ह्ः। बाहा इमे पठनपंचगुणा नराणाम् । कामक्रोधौ तथा लोभ, स्वादुङ्गारकौतुकम् । | जाल्यो न भाति तुरगः सरयूथमध्ये, | आरोग्यबुद्धिविनयोद्यमशास्त्रारागा, अति निदातिसेवे च, विद्यार्थी झष्ट वर्जयेत् ॥ / विद्वान भाति पुरुषेषु निरक्षरेषु ॥ | आभ्यंतरा: पठनसिद्धिकरा bhavanti । 15 For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . विद्याधनं श्रेष्ठधनं, तन्मूलमितरद्धनम् । / |अनभ्यासे विष विद्या, अजीयों भोजनं vissN। | त्रियमाणं मृतं बन्धु, शोचन्ते परिदेविनः । दानेन वर्द्धते नित्यं, न भाराय न नीयते ॥ मूर्खस्य च विषं गोष्ठी, वृद्धस्य तरुणी विषम् । |मात्मानं नानुशोचम्ति, कालेन कवलीकृतम् ॥ विद्या ददाति विनय, विनयाद्याति पात्रताम् । कालचरितम् । अचव हसितं गीतं, पठितं यैः शरीरिभिः । पात्रत्वाद्धनमामोति, धनाबर्म ततः सुखम् ॥ अचैव ते न पश्यन्ते, कष्टं कालस्य चेष्टितम् ॥ मृत्योर्विमेषि किं मूढ !, भीतं मुन्नति नो य्म्ः। विद्यया शस्यते खोके, पूज्यते चोत्तमैः स्दा। परिदते चैव मखें च, बखवस्यपि निर्बले । विद्याहीनो नरः प्राज्ञः, सभायां नैव शोभते । अजातं नैव गृह्णाति, कुरु! यत्नमजन्मनि । ईश्वरे च दरिद्रेच, मृत्योः सर्वत्र तुल्यता । धर्माधौं न जानाति, जोकोऽयं विद्यया विना। तस्मात् सदैव धर्मात्मा, विद्यादानपरो भवेत् ॥ कामधेनुगुणा विद्या प्रकाले फलदायिनी । प्रवासे मातृसदशी, विद्या गुप्तं धनं स्मृतम् ॥ पुनः प्रभातं पुनरेव शर्वरी, कालः पचति भूतानि, कालः संहरते तथा । पुनः शशाङ्कः पुनरुद्यते रविः । कानः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः । कालस्य किं गच्छति याति यौवनं, तथापि बोकः कथितं न बुध्यते । / | मृत्युर्जन्मवतां वीर!, देहेन सह जायते । अथ वाऽब्दशतान्ते वा, मृत्यु प्राणिनां ध्रुवः । / मातुनो यस्य गोविन्दः, पिता यस्य धनञ्जयः । तुष्यजातिवयोरूपान्हतान्पश्यसि मृत्युना । सोऽपि कालवश प्राप्तः, कालो हि दुरतिक्रमः ॥ कथं ते नास्ति निर्वेदो, बोहं हि हृदयं तव । / किं तस्य मानुषत्वेन, बुद्धियस्य न निर्मला । बुद्धयाऽपि किं फलम्तस्य, येन विद्या न सचिता ॥ पुस्तकेषु च नाधीतं, नाधीतं गुरुसविधौ । | पुरन्दरसहस्राणि, चक्रवर्तिशतानि च । / किं श्रिया किस राज्येन, किं कामेन किमीहितैः। न शोभते सभामध्ये, ईसमध्ये बको यथा ॥ | निर्वापितानि कालेन, प्रदीपा इव वायुना । |दिनैः कतिपयरेव, कालः सर्व निकृन्तति । For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 na चास्त्रेण न शौर्येण, तपसा मेधया न c। [न मन्त्रा न तपो दानं, न मित्राणि न बान्धवाः । स्वमस्तकसमारूढं, मृत्यु पश्येजनो यदि । न त्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ | शक्नुवन्ति परिवातुं, नरं कालेन पीरितम् ॥ | पाहारोऽपि न रोचेत, किमुतान्या विभूतयः ॥ अनतिक्रमणीयो वै, विधिरेप युधिष्ठिर! / / यथा ब्यालगन स्थोऽपि, भेको दंशानपेचते । को मोदते किमाश्चर्य, कः पन्थाः का च वार्तिका । देवदानवगन्धर्वान्मृत्युईरति भारत! ॥ | तथा कालाहिना प्रस्तो, लोको भोगानशाश्वतान् । वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः । 28 महाविद्योऽस्पविद्यश्च बनवान्दुर्वलच यः । न काखस्य प्रियः कश्चिद्, द्वेष्यश्चास्य न विद्य्ते। | पञ्चमेऽहनि षष्ठे वा, शाकं पचति यो गृहे। दर्शनीयो विरूपश्च, सुभगो दुर्भगश्च यः ॥ | आयुष्ये कर्मणि क्षीणे, प्रसह्य हरते जनम् ॥ अनृणी चाप्रवासी च, स वारिचर मोदते । 11 22 सर्व कालः समादत्ते, गम्भीरः स्वेन तेजसा । / हा कान्ते ! हा धनं पुत्राः, क्रन्दमानः सुदारुणम् । तस्मिन्कालवशं प्रासे, का ब्यथा मे विजानित्ः॥ भण्डूक इव सर्पण, मृत्युना गीर्यते नरः ॥ अहन्यहनि भूतानि, गच्छन्तीह यमालयम् । 23 शेषाः स्थावरमिच्छन्ति, किमाश्चर्यमतः परम् ॥ इदमद्य करिष्यामि, श्वः कर्ताऽस्मीति वादिनम् । यस्य वा मृत्युना सख्य, यो वा स्याद्ज्राम्र्ः। कालो हरति संप्राप्तो, नदीवेग इव द्रुमम् ॥ तस्येदं युज्यते वक्तुमिदं श्वो मे भविष्यति । | तर्कोऽप्रतिष्ठः श्रुतयो विमिना, 21 नैको ऋषिर्यस्य मतं प्रमाणम् । नश्यन्त्यांस्तथा भोगाः, स्थानमैश्वर्यमेव च । |ब्लिनो मृत्यसिंहस्य, संसारवनचारिणः । / धर्मस्य तत्वं निहितं गुहार्वा, जीवितं जीवलोकस्य, कालेनागम्य नीयते ॥ | शृण्वन् व्याधिजरानादान् , कथं तिष्ठसि निर्भयः ॥ महाजनो येन गतः स प्र्थाः॥ 18 नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि । दशवर्षाः षोडशिका, विंशस्त्रिशंतिकास्तथा । | अमिन्महामोहमये कटाहे,सूर्याग्निना रात्रिदिवेधनेन । " तृणान सुसंस्पृष्टः प्राप्तकालो न जीवति ॥ सर्वे वर्षशतादूर्व, न भविष्यति मानवाः । मासर्तुदर्वीपरिषट्टनेन, भूतानि कालः पचतीति vaav। 21 47 For Private And Personal use only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit जलजन्तुगवान जले बलवान, चल्ला विभूतिः पणभनि यौवनं । 'समबर्ति विभुनिखिले भुव्ने। पारमार्थ जीवलोकेस्सिन्को न जीवति मानवः । कृतान्तदन्तान्तति जीवितम् ॥ परं परोपकारार्थ, यो जीवति स जीवति ॥ तथाप्यवज्ञा परलोकसाधने । चन्द्रादित्यपुरंदरक्षितिधरश्रीकंठ सीर्यादयो । नृणामहो विस्मयकारिचेष्टितम् ॥ ये कीर्तिद्युतिकान्तिधीधनबलप्रख्यातपुण्योदयाः ॥ परोपकारशून्यस्य, घिङ् मनुष्यस्य जीवितम् । रामे प्रव्रजनं बलेनियमनं पाण्डोः जीवन्तु पशवो येषां, चर्माप्युपकरिष्यति । स्वे स्वे तेऽपि कृतान्तदन्तकलिताः काले ब्रजन्ति ज्य्ण्। सुतानां वनं । वृषणीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् ॥ किं चाम्येषु कथा सुचारु मतयो धमे मतिं कुर्वतां ॥ परोपकाराय फलन्ति वृक्षाः,परोपकाराय वहन्ति न्य्ः। नाव्याचार्यकमर्जुनस्य पतनं संचिन्त्य लक्केश्वरे । प्रोप्कार्ः। परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् । सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ परोपकरणं येषां, जागति हृदये सताम् । आयुर्नश्यति पश्यतां प्रतिदिनं याति चयं यौवनं । परोपकारः कर्तव्यः, प्रायोरपि धनरपि । / विपदश्चव नश्यन्ति, सम्पदः स्युः पदे पदे । प्रत्यायाम्ति गताः पुनर्न दिवसाः कालो jgnckH॥ परोपकारजं पुण्यं, न स्याक्रतुशतैरपि । लक्ष्मीस्तोवतरङ्गभङ्गचपत्ता विद्युतश्चलं जीवितं । तृणञ्चाहं वरं मन्ये, नरादनुपकारिणा । तसाम्मा शरणागतं शरणद त्वं रच रक्षाधुना ॥ धनानि जीवितं चैव, परार्थे प्राज्ञ उत्सृजेत् । / घासो भूत्वा पशून्पाति, भीरूपाति र्न्नाक्न्ने। तविमित्तो वर त्यागो, विनाशे नियते सति ॥ काजः समविषमकरा, परिभवसंमानकारकः काल्ः। जीवितान्मरण श्रेष्ठं, परोपकृतिवर्जितात् । कालः करोति पुरुष, दातारं याचितारं च ॥ रविन्द्रो घना वृत्ता, नदी गावच सजनाः । मरणं जीवितं मन्ये, यत्परोपकृतिक्षमम् ॥ एते परोपकाराय, युगे देवेन निर्मिताः ॥ | भुवि यान्ति हयद्विपमार्त्यजना, विद्याविनासमनसो धृतशीलशिक्षाः । गगने शकुनिग्रहशीतकराः । / , यमराज, राम बलदेव । सत्यव्रता र्हित्मान्म्लाफाराः। 31 16 For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 43 संसारदुःखदलनेन सुभूषिता ये । धन्या नरा विहितकर्म परोपकाराः ॥ 11 परदुःखप्रतीकारमेव ध्यायन्ति ये हृदि लभन्ते निर्विकारं ते, सुखमायति सुन्दरम् ॥ 12 सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्या: 'सौमित्रे, तिर्यग्योनिगतेध्वपि ॥ 13 श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कंकणेन । विभातिकायः करुणा पराणां परोपकारैर्न तु चन्दनेन ॥ 14 पद्माकरं दिनकरो विकची करोति, चन्द्रो विकासयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति, सन्तः स्वयं परहिते सुकृताभियोगाः ॥ अष्टादश पुराणेषु परोपकारः पुण्याय, 1 हे लक्ष्मण । 1* व्यासस्य पापाय 1 वचनं द्वयम् परपीडनम् ॥ www.kobatirth.org 16 1 परकार्यरतो नूनं, सरलो विरलो जनः परदुःखस्य दुःखेन, पीड्यन्ते विरला जनाः ॥ अपकारिषु मा पापं स्वयमेव पतिष्यन्ति, ngng चिंतय त्वं कदाचन । 'कूलजाता इव द्रुमाः ॥ 1 15 सुवरीकाकचयादि, पक्षिणोऽपि अनेकशः । कुर्वन्ते स्वगृहं यत्नात् न पुण्यं तत्र जायते ॥ जीवित साफल्यम् । " वाणी रसवती यस्य भार्या पुत्रवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम् ॥ 2 स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो, निष्फलं तस्य जीवितम् ॥ 3 दानोपभोगरहिता, दिवसा यस्य यान्ति वै । स लोहकारभस्त्रेव, श्वसमपिं न जीवति ॥ 1 तीर । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir yasya जीवन्ति धर्मेण पुत्रा मित्राणि बान्धवाः । सफलं जीवितं तस्यें, नात्मार्थे को हि जीवति ॥ 5 यस्मिन् जीवति जीवन्ति बहवः स तु जीवति । काकोपि किन कुरुते, चंच्वा स्वोदरपूरणम् ॥ श्रात्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः । परं परोपकारार्थं, यो जीवति स जीवति ॥ चलं वित्तं च चित्तं चले जीवितयौवने । चलाचलमिदं सर्व, कीर्तिर्यस्य स जीवति ॥ 8 बहुनामरूपः । श्रानंदरूपो निजबोधरूपो, दिव्यस्वरूपो तपः समाधी कलितो न येन, वृथा गतं तस्य नरस्य जीवितम् ॥ 6 माया करण्डी नरकस्य हण्डी, तपोविखण्डी सुकृतस्य मंडी । नृणां विखण्डी चिरसेविता चेद्, वृथा गतं तस्य नरस्य जीवितम् ॥ 4.6 Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit वृथाज्ञ्म्। सम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं । / स्वमे कार्पटिकेन रात्रिविगमे श्रीमूखदेवेन च । उत्तमा प्रारमना क्याताः, पित्रा ख्याता म्ध्य्माः। कोणानां शतमेषु तानपि जयन् घृतेऽथ तसंख्यया । प्रेषयेन्दुं सकलं कुनिर्णयवशादपं फलं प्राप्य । मातुलेनाधमाः ख्याताः, श्वशुरेणाधमाधमाः ॥ साम्राज्यं जनकारसुतः स लभते स्याचदिदं durghtt। |svamastena पुनः स तंत्र शयितेनालोक्यते कुत्रचित् । भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयतमामोति न. भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न । न संध्या संधत्ते नियमितनमाश्2a न कुरुते । न वा मौंजीबन्ध कखयति न वा सुचतविधिम् । वृद्धा कापि पुरा समस्तभरतक्षेत्रस्य धाम्याव्हिण्॥ | राधाया बदनादधः क्रमवशाचाणि चत्वार्यपि । न रोजा जानीते व्रतमपि हरे व कुरुते । पिण्डीकृत्य च तत्र सर्वपक्यान् विवादकेनोन्मितान् । भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवान्ग्मुख्ः। न काशी मका वा शिवशिव न हिन्दुर्न यवनः । प्रत्येकं हि पृथकरोति किन सा सर्वाणि चानानि चेद् । तस्या वामकनीनिकामिषुमुखेनैवाशु विध्य्त्य्हो। भ्रष्टो मर्यभवात्तथाप्यसुकृती भूयस्तमामोति न । भ्रष्टो मयंभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ पठन्ति चतुरो घेदान्, धर्मशास्त्राप्यनेकशः । मात्मानं नैव जानन्ति, 'दर्वी पाकरसं यथा ॥ सिघृतकलाबजाइनिजनं जित्वाथ हेनो भर-रष्ट्रा कोपि हि कच्छपो हवमुखे सेवाबबन्धच्युते । बाणक्येन नृपस्य कोशनिवहः पूर्णाकृतो हेखया । पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । मनुष्य भव के दस दृष्टान्त । देवादाख्यजनेन तेन स पुनर्जीवेत मन्त्री कचित् । सेवाले मिलिते कदापि स पुनश्चन्द्रं स्मालोक्ते। भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भयतमामोति n॥ भ्रष्टो मयंभवात्तथाप्यसुकृती भूयस्तमामोति न । विप्रः प्रार्थितवान् प्रसवमनसः श्रीमदत्तात् पुरा । क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय ॥ रत्नान्याव्यसुतैर्वितीर्य वणिजो देशान्तरादीयुषां । शम्या पूर्वपयोनिधौ निपतिता भृष्टं युग पश्चिमाइत्थं बन्धवरोऽथ तेष्वपि कदाप्यमात्यहो हिःसचेत् । पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः ॥म्भोधी दुर्धरवीचिभिश्च सुचिरासंयोजितं तवयम् ॥ | भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमानोति न । खभ्यन्ते निखिवानि दुर्घटमिदं दैवाद् घटेत्तकचित् । सा शम्या प्रविशेधुगस्थ विवरे तस्य स्वयं कापि चेत् । 10 | "kudddd'ii| | भ्रष्टो मर्यभवास थाप्यसुकृती भूयस्तमाप्नोति न । भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति na । For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir . विद्वत्वं सुजनस्वमिन्द्रिबजयः सत्पात्रदाने रतिचूर्णीकृस्य पराक्रमामहिमवं स्तम्भ सुरः क्रीद्द्या। स्ते पुरन विना त्रयोदश गुणाः संसारिणां दुर्बभाः ॥ | 'शमेन नीतिर्विनयेन विद्या,शौचेन कीर्तिस्तपसा सपर्या मेरी समलिकासमीरवशतः क्षिपवा रजो विषु चेत् ॥ विना नरस्वेन न धर्मसिद्धिः, प्रजायते जातु जनस्य पथ्या स्तम्भं तैः परमाणुभिआ सुमिलितः कुर्यास्स चेत्पूर्ववत् । अनित्यं यौवनं रूपं, जीवितं द्रव्यसनयः । भ्रष्टो masya'bhavAttathApyasukRtI भूयस्तमाप्नोति न ॥ ऐचर्य प्रियसंवासो, मुअत्तत्र न पण्डितः । कामं को लोभ मोहं, त्यकृत्वात्मानं पश्य हि कोऽडम् घात्मज्ञानविहीना मूढाः, ते पच्यन्ते नरकनिगूढाः ॥ उपदेश । वेषां न विचा न तपो न दानं, ज्ञानं न शीलं न गुणो न ध्र्म्ः। या राका शशिशोभना गतधना सा यामिनी यामिनी का विद्या कविता विनार्थिनि जने त्यागं विना श्रीमाआते मृत्युलोके भुवि भारभूता । या सौन्दर्यगुणाग्विता पतिरता सा कामिनी कामिनी को धर्मः कृपया विना क्षितिपतिः को नाम नीति विना॥ मनुष्यरूपेण 'मृगाचरन्ति । | या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी। कः सूनुविनयं विना कुलवधूः का स्वामिभक्रि विना । था जोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी। भोग्यं किं रमणीं विना वितितले किंजम्म कीर्ति विना॥ नो दानं विहितं तपो न चरितं शीलं च नो पालितं । तस्वातत्वविचारणा च न कृतानो भावना भाविताः॥ सेवा साधुजनस्य भक्रिरमला नाकारि किचिच्छों । | दानं दरिद्रस्थ प्रभोश्च शान्तिः, घेतोहरा युवतयः स्व्ज्ञोऽनुकूल्ः। हा कष्टं विफलं गतो नरभवोऽरण्ये यथा माल्ती॥ यूनां तपो ज्ञानवताच मौनम् । सांधवाः प्रणतिनम्नगिरथ भृत्याः । "इच्छानिवृत्तिश्च सुखाश्रिताना, 'गर्जन्ति दन्तिनिवहास्तरखास्तुरङ्गाः । नरेषु चक्रो ब्रिदशेषु 'वनी, दया च भूतेषु दिवं नयन्ति । संमीलने नयनयोर्नहि किंचिदस्ति । ___ मृगेषु सिंहः प्रशमो व्रतेषु । मतो ऽमहीभृत्सु सुवर्णशैलो, | स्वज कामार्थयोः सङ्ग, धर्मध्यानं सदा भज । मानुष्यं वस्वंशजन्म विभवो दीर्घायुरारोग्यता । भवेषु मानुष्यभवाप्रधाना ॥ | छिन्धि स्नेहमयान् , पाशाम्मानुष्यं प्राप्य दुर्लभम् । / सन्मित्रं सुसुतः सती प्रियतमा भक्रिश्च तीर्थकरे ॥ | पशु, 2 चक्रवर्ती, 3 इन्द्र, 1 प्र्व्त्। | शान्ति, 2 svargam । For Private And Personal use only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 . धनैश्वर्यामिमानेन, प्रमादमदमोहिताः । दुर्लभं प्राप्य मानुष्यं, हारयध्वं मुधैव मा ॥ को न याति वश लोके, मुखे पिण्डेन पूरित्ः। | सत्यं शौच तपः शौचं, शौचमिन्द्रियनिग्रहः । मृदङ्गो मुखलेपेन, करोति मधुरध्वनिम् ॥ | सर्वभूतदया शौचं, जलशौच च पञ्चमम् । दुष्मापं प्राप्य मानुष्यं, कार्य तत् किश्चिदुत्तमैः । | पुत्रं हि मातापितरौ, त्यजतः पतितं priym। [मृदो भारसहस्रेण, जलकुम्भशतरपि । मुहूर्तमेकमप्यस्य, याति नैव यथा नृथा ॥ खोको रपति चात्मानं, पश्य स्वार्थस्य सारताम् ॥ |न शुचन्ति दुराचाराः, सातास्तीर्थशतैरपि । दाख स्वीकृतिमध्ये प्रथममिह भवे गर्भवासे नराणां । कार्यार्थी भजते लोके, यावस्कार्य न सिध्यति । जायन्ते च म्रियन्ते च, जनेष्वेव जलौकसः । बालस्वेचापि दुःखं मनलुलिततनुस्खीपया paanmishrm॥ | उत्तीणे च परे पारे, नौकायाः किं प्रयोजनम् ॥ | न च गच्छन्ति ते स्वर्ग, न विशुद्धमनोमलाः ॥ तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः संसारेरेमनुष्याः! वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ज्ञानं तीर्थ प्रतिस्तीर्थ, दानतीर्थमुदाहृतं । निर्धन पुरुष वेश्या, प्रजा भग्नं नृपं त्यजेत् । / तीर्थाणामपि यत्तीर्थम्, विशुद्धिर्मनसः परा ॥ स्वार्थ्। खगा वीतफलं वृत्तं, भुक्का अभ्यागता गृहम् ॥ भारमानदी संयमतोयपूर्णा,सत्यावहाशीलतटा दयोमिः वृक्ष क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सार्साः॥ सर सारसा । यावद् वित्तोपार्जनशनः, तावत् निजपरिवारो र्क्ः। तत्राभिषेकं कुरु पाण्डुपुत्र,नवारिणाशुध्यति चाम्तरास्मा निदव्यं पुरुष त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ॥ तदनु च जरया जर्जरदेहे, वात कोऽपि न पृच्छति गेहे ॥ पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । / सर्वः कार्यवशाजनोऽभिरमते तत्कस्य को वल्लभः । मृत्तिकानां सहस्रण, चोदकुंभशतेन च । shaucm। न शुदधन्ति दुरास्मानो, येषां भावो न निर्म्न्ः। नौकां वै भजते तावद्यावत्पारं न गच्छति । | अभयपरिहारच, संसर्गश्चापि निंदितः । शौचन्तु द्विविधं प्रोक्त, वाममाभ्यन्तरं तथा । उत्तीणे तु नदीपारे, नौकाया: किं प्रयोजनम् ॥ | श्राचारेषु व्यवस्थानं, शौचमित्यभिधीयते ॥ | मृजलाभ्यां स्मृतं बाह्य, मनःशुद्धिस्तथान्तरम् ॥ For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 53 सर्वेषामेव शौचानामन्तः शौचं परं स्मृतम् । योऽन्तः शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ न शरीरमलत्यागाच भवति निर्मलः । मानसे तु मले त्यक्रे, भवत्यन्तः सुनिर्मलः ॥ 11 नोदकचिगात्रस्तु स्नात इत्यभिधीयते * स स्नावो यो दमस्नातः, स वाह्याभ्यन्तरः शुचिः ॥ 12 मनःशौच कर्मशीचं, कुलशोचञ्च भारत 1 देहशौचं च वाकशौच, शौचं पञ्चविधं स्मृतम् ॥ 13 अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि 1 न शुध्यति यथा भाण्डं सुराया दाहितं च तत् ॥ 12 तीर्थेषु शुध्यति जलैः शतशोऽपि धीतं, नान्तर्गतं विविधपापमजावलिप्तं । चि विचिन्त्य मनसेति विशुद्धबोधाः, सम्यवपूतसलिलैः कुरुताभिषेकं ॥ www.kobatirth.org 15 यच्छुक्रशोणितसमुत्थम निष्टगंध, नानाविधकृमिकुलाकुलितं समंतात् । व्याध्यादिदोषमस विनिन्दनीयं, तद्वारितः कथमिच्छति शुद्धिमङ्गम् ॥ 16 गर्भेऽशुचौ कृमिकुलैर्निचिते शरीरं, यद्वर्धितं मलरसेन नवेह मासान् । वर्चोगृहे कृमिरिवातिमल्लावलिप्ते, शुद्धिः कथं भवति तस्य जलप्लुतस्य ॥ 119 दुग्धेन शुध्यति मशीवटिका यथा नो, दुग्धं येति मलिनत्वमिति स्वरूपं । नाङ्गं विशुध्यति तथा सलिलेन धौतं, पानीयमेति नु मलीमसवां समस्तं ॥ 18 मालाम्बराभरणभोजनभामिनीनां, लोके तिशायिकमनीयगुणान्वितानां । हानिं गुणा झटिति यान्ति यमाश्रितानां, देहस्य तस्य सलिलेन कथं विशुद्धिः ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 18 सम्यर्वशी मनघं जिनवाक्पतीर्थ, यत्तत्र चारुविषणाः कुरुतामिषेकं । तीर्थाभिषेकवशतो मनसः कदाचि-, नान्तर्गतस्य हि मनागपि शुद्धि सिद्धिः ॥ 20 वाय्वग्निभारवि मंत्रधरादिभेदात्, शुद्धिं वदन्ति बहुधा भुवि किन्तु पुंस । सुज्ञानशीलसमसंयमशुद्धितोऽभ्या नो पापलेपशमनी हि विशुद्धिः काचित् ॥ 21 अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमलत्यागः, शौचमिन्द्रियनिग्रहः ॥ 22 इदं तीर्थमिदं तीर्थ, भ्रमन्ति तामसा जनाः । श्रात्मतीर्थं न जानन्ति कथं मोचः शृणु प्रिये ! ॥ n 23 मनो विशुद्धं पुरुषस्य तीर्थ, वाक्संयमश्चेन्द्रियनिग्रहश्च श्रीयेव तीर्थानि शरीरभाजां, स्वर्गं च मोक्षं ca nidarzayanti // 1 23 Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit ज्ञानं तीर्थ मा तीर्थ, तीर्थमिम्बियनिग्रहः । शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध यात्मकं shubhm। | पूज्यते यदपज्योपि, यदगम्योपि गम्यते । शमस्तीर्थ दया तीर्थ, सत्यं तीर्थमथार्जवम् ॥ अनादिशौचं यत्रेदं, मूढविसापनं हि यत् । / वन्यते यदवन्योऽपि, स प्रभावो धनस्य च ॥ 22 दानं तीर्थ बमस्तीर्थ, संतोषस्तीर्थमुच्यते । प्रतिसंवत्सरं प्रार्थ, प्रायश्चित्तं गुरोः पुरः । अशनादिन्द्रियाणीव स्युः, कार्यापयखिखाम्यपि । माझचर्य परं तीर्थमहिंसा, तीर्थमुच्यते ॥ शोध्यमानो भवेदारमा, येनादर्श इवोज्ज्वलः ॥ एतस्मात्कारयाद्विरी, सर्वसाधनमुच्यते ॥ ध्यानाम्भसा तु जीवस्य, सदा यछुद्धिकारणम् । dhnprshNsaa। ब्रह्मनोपि नरः पूज्यो, यस्यास्ति विपुलं धनं । मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ॥ शशिना तुल्यवंशोऽपि, निर्धनः परिभूयते । समता सर्वभूतेषु, मनोवाकायनिग्रहा । स्त्रीरूपं मोहकं घुसो, यून एवं भवेत्क्षणम् । धनं सञ्चय काकुत्स्थ, धनमूलमिदं जगत् । पापध्यानकषायाणा, निग्रहेण शुचिर्भवेत् ॥ कनकली बालवृद्धषएढानामपि सर्वदा ॥ अन्तरं नैव पश्यामि, निर्धनस्य मृतस्य च ॥ वाचा शौचं च मनसः, शौचमिन्द्रियनिग्रहः । विभवो हि यथा लोके, न शरीराणि देहिनाम् । / न नरस्य नरो दासो, दासश्चार्थस्य भूपते । सर्वभूतदया शौचमेतच्छौचं परार्थिनाम् । चाण्डालोऽपिनरः पूज्यो, यस्यास्ति विपुलं धनम् ॥ | | गौरवं लाघवं वाऽपि, धनाधननिबम्धनम् ॥ न तथा पुष्करे स्नास्वा, गयायां कुरुजान्ग्ग्ले। वयोवृद्धास्तपोवृद्धा, ये च वृदा बहुश्रुताः । / अर्थस्य पुरुषो दासो, दासस्वर्थों न कस्यचित् । मुच्यते पुरुषः पापायथा स्नातः मादिषु ॥ | सर्वे ते धनवृद्धानां, द्वारि तिष्ठन्ति किक्करा ॥ | अतोऽर्थाय यतेतैव, सर्वदा यत्नमास्थितः ॥ परदार-परद्रव्य-- परद्रोहपराङ्मुला यस्यास्तिस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः । | धनमाहुः परं धर्मः, धने सर्व प्रतिष्ठितम् । गमा ब्रूते कदाऽऽगल्य, मामयं पावयिभ्यति ॥ | यस्यार्थाः स पुमांझोके, यस्यार्थाः स च प्न्न्द्दित्ः॥ | जीवन्ति धनिनो बोके, मृता ये स्वधना नराः । / 3 . 4 24 15 For Private And Personal use only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 hA khoke hi धनिना-, परोऽपि स्व्ज्ञाय्ते। | महो नु कष्टं सततं प्रवास, धनर्नि कुलीनाः कुलीना भवंति, खजनोऽपि दरिद्रायां, सर्वदा दुर्जनायते ॥ ततोऽतिकष्टा परगेहवासः । / ___ धनरापदं मानवा निस्तरन्ति । कष्टाधिका नीचजनस्य सेवा, धनेभ्यः परो बान्धवो नास्ति लोके, अस्ति यावत्त सधनस्तावरसर्वैस्तु सेव्यते । ततोऽपि कष्टा धनहीनता च ॥ धनान्यजय, धनान्यजयध्वम् ॥ निर्धनस्त्यज्यते भार्यापुत्राथैः सगुणोऽप्यतः ॥ 2. बुभुक्तियाकरणं न भुज्यते, वरं वनं व्याघ्रगजेन्द्रसेवितं, धनी भोगान्समामोति, धनी स्वर्गश गच्छति । पिपासितैः काव्यरसो न पीय्ते। दुमालयं पत्रफलाम्बुभोजनम् । विपुला तथा कीर्ति, गुणाबानाविधानपि ॥ न छन्दसा कापि समुन्दृतं कुलं, तृणानि शच्या वसनच वक्ष्कलं, हिस्ययमेवाश्रय निष्फला गुन्नाः॥ प्रधादर्मश्च कामश्च, स्वर्गश्चैव नराधिप । न बन्धुमध्ये धनहीनजीवनम् ॥ प्राणयात्रापि लोकस्य, विना अर्थ न सिध्यति ॥ यस्यास्ति वित्तं स नरः कुलीन:, पञ मूढजने ददासि द्रविणं विद्वत्सु किं मस्सरो ! अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् । स पण्डितः स shrutvaangunnH। नाहं मत्सरिणी न चापि चपला नैवास्ति मूखें र्तिः। सर्व धनवतां प्राप्यं, सर्व तरति कोशवान् । स एवं वक्रा स च दर्शनीयः, मूर्खभ्यो द्रविणं ददामि नितरां तत्कारणं यां । सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ | विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नाम्या गतिः ॥ हेतुप्रमाणयुक्तं, वाक्यं न श्रूयते दरिद्रस्य । अर्यात् परुषमसत्यं, पूज्यं वाक्यं समृबस्य । त्यति मित्राणि धनविहीनं, बालस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां । पुत्रांश्च दाराव सुजनांव । | मूकत्वं मितभाषिता वितनुते मौख्यं भवेदार्जवम् । 25|शीवं शौचं शान्तिदीषिण्यं मधुरता कुखे जन्म । | तमर्थवन्तं पुनरानयन्ति, पात्रापात्रविचारणाविरहिते यच्छत्युद्वाराष्मता । न विराजस्ति हि सर्वे, वित्तविहीनस्य पुरुषस्य । अर्थो हि खोके पुरुषस्य बन्धुः ॥ | मातलं चिम तव प्रसादवशतो दोषा अमीस्युर्गुन्नाः॥ 15 For Private And Personal use only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 1 | उत्साहसंपनमदीर्घसूत्र, शूरः सुरूपः सुभगश्च वाग्मी, भक्के इषो जडे प्रीतिररुचिगुरुवानम् । क्रियाविधिशं व्यसनेष्वसनम् । | शमाणि शास्त्राणि विदाण्क्रोति। मुखे च कटुता नित्यं, धनिनां ज्वरिष्यामिव । शूरं कृतई ढसौहदं च, |अर्थ विना नैव यशश्च माने, बचमीः स्वयं याति nivaashetoH। | प्राप्नोति मोऽत्र मनुष्यलोके ॥ | जनयन्त्यर्जने दुःखं, तापयन्ति विपत्तिषु । 28 32 मोहयन्ति च सम्पत्ती, कथमाः सुखावहाः । माता निम्दति नाभिनन्दति पिता, माता न स्ण्भास्स्ते। | टका धर्मष्टका कर्म, टका हि परमं पदम् । भृत्यः कुप्पति नानुगच्छति सुतः,कान्ता च नालिन्ग्ग्ते॥[ यस्य गृहे टका नास्ति, हा टका टकटकायते ॥ | मातरं पितरं पुत्रान्ब्राह्मणांश्च बहुधुतान् । अर्थप्रार्थनशक्या न कुरुते, संभाषणं वै सुहृत् । कर्मणा मनसा वाचा, समर्थो हन्ति मोह्त्ः। तस्मादम्यमुपार्जयस्व सुमते द्रव्येण सर्वे वशाः ॥ ध्न्दोस्साः। मृत्युः शरीरगोप्सार,वसुरवं वसुन्धरा । यथा विहास्तरमाश्रयन्ति, दुश्वारिणी च हत्तति, स्वपति पुत्रवत्सल्लम् ॥ नद्यो यथा सागरमाश्रयन्ति । | वित्तवान् स्वजनात्तचौरेभ्योऽपि च दुर्जनात् । अर्थार्थी जीवलोकोऽयं, श्मशानमपि सेवते । यथा तरुश्यः पतिमाश्रयन्ति, राज्यादिभ्योऽपि सततं, मृत्युमामोति दुःखतः ॥ जनितारमपि त्यक्त्वा, निआस्वं गच्छति दूरतः । सर्वे गुणाः काञ्चनमाश्रयन्ति । वित्तवान् को हि लोकेऽस्मिनिश्चितः कुत्रचिद्वसेत् । / वरं हालाहलं पीतं, सद्यः प्राणहरं विषम् । निद्रय पुरुष सदैव विकलं सर्वत्र मन्दादरं । अपि स्वमेऽपि तस्यास्ति, भयं राजादिजं महत् ॥ न द्रष्टव्यं धनव्यस्य, भ्रमणकुटिलं मुखम् । तातभ्रातृसुजनाविकुपितं दृष्ट्वा न संभाषितम् ॥ भार्या रूपवती कुरङ्गनयना स्नेहेन नालिझते । ग्येण जायते कामः, क्रोधो व्येण जायते । राजतः सलिलादनेश्चोरतः स्वजनादपि । तस्मादन्यमुपार्जयाशु सुमते इन्येण सर्वे vshaaH॥ | द्रव्येण जायते लोभो, मोहो द्रव्येण जायते ॥ | भयमर्थवतां नित्यं, मृत्योः प्राणभृतामिव । 21 For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थस्योपार्जने दुःखमर्जितस्यापि रक्षणे । / नाऽहं दुश्चरिणी न चापि चपला मूर्यो न मे रोच्ते। | हे दारिद्य नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । नाशे दुःख व्यये दुःख घिगर्थ दुःखभाजनम् ॥ नोशूरो न च परिडतो न च शठो हीनाक्षरो naivc॥ | पश्याम्यहं जगत्सर्व, न मां पश्यति कश्चन ॥ पूर्वस्मिन्कृतपुण्ययोगविभवो भुक्कं स मे सत्फलं । अविश्वासनिधानाय, : महापातकहेतवे । लोकानां किमसमता सखि पुनर्दष्टा परी स्ण्प्द्म्॥ |कि करोमि क गच्छामि, कमुपाम दुरात्मना । पितृपुत्रविरोधाय, हिरण्याय नमोस्तु ते ॥ दुर्भरेगोदरेणाहं, प्राणैरपि विडम्बितः ॥ यथामिषं जले मत्स्यै भक्ष्यते श्वापदैर्भुवि । आकाशे पतिभिश्चैव, तथा सर्वत्र वित्तवान् ॥ दुःख दुःखमिति यान्मानवो नरकं प्रति । वरमसिधारा तरुतन वासो, दारिद्यादधिक दुःखं, न भूतं न भविष्यति । वरमिह मिचा वरमुपवासः । प्रायश्चित्ते राजदण्डे, वेश्यानृत्ये च भारत । वरमपि घोरे नरके पतन, धर्मार्थकामहीनस्य, परकीयाबमोजिनः । मद्ययुतपरस्त्रीषु, धनं गच्छति पापिनाम् ॥ न च धनगर्वितबान्धवशरणम् ॥ काकस्पेव दरिद्रस्य, दीर्घमायुर्विडम्बना .. राजा रोचति किंतु मे हुतवहो दग्धा किमेतद्धनं । अपुत्रस्य गृहं शून्यं, दिशः शून्यास्त्वबान्धवाः । गुणिनं जनमालोक्य, निजबन्धनशङ्कया । किं वामी प्रभविष्णवः कृतनिभं नास्यंत्यदो गोत्रिकाः॥ मूर्खस्य हृदयं शून्य, सर्वशून्या दरिद्रता । राजनचमी कुरजीव, दूर दूरं पलायते ॥ मोषिष्यन्ति च दस्यवः किमु तथा नष्टा निखातं भुवि । ध्यायनेवमनिशं धनयुतोप्यास्तेतरी दुःखितः ॥धृत्ण् न श्रयते कणे, दपि स्वमे न पश्यते । हे लघिम वशिके स्वभावचपले मूढे च पापेऽध्मे। दरिद्र । मुग्धे दुग्धस्य का वार्ता, तक्रं शक्रस्य दुर्लभम् ॥ नत्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्वारिणि । ये देवार्चनसत्यशी चनिरता ये चापि धर्मे रता- . उत्थाय हृदि लीयन्ते, दरिद्राणां म्नोर्थाः। | शक्किं करोति संचारे, शीतोष्णे मर्षयत्यपि । स्तेभ्यो बजसि निर्दये गतमतिर्नीचो जनो व्ल्ल्भ्ः॥ | शलवैधव्यदग्धानां, कुलस्त्रीणां कुचा इव ॥ दीपयत्युदरे वर्ति, दारिद्रयं परमौषधम् ॥ 9 For Private And Personal use only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऐचर्यतिमिरं चक्षुः, पश्यत्रापि न पश्यति । | अनं नास्युदकं नास्ति, नास्ति ताम्बूलचर्वणम् । शरणं किं प्रपनानि, विषवम्मारयन्ति किम् । तस्य निर्मखतायां तु, दारिद्रयं परमौषधम् ॥ | मन्दिरेषु महोत्साहः, शुष्कचर्मस्य ताडनम् ॥ | न त्यज्यन्ते न भुज्यन्ते, कृपणेन धनानि यत् ॥ 10 सल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके । | अयं पटो मे पितुराधभूषणः, अतिसञ्चयकर्तृणां, वित्तमम्यस्य कारणम् । वाग्छन्देशमनातपं विधिवशारतालस्य मूलं gtH। पितामहायरपि भुवयोवनः । अन्यः संचीयते यस्नादन्यैश्च मधु पीयते । तत्राप्येकफलेन मूर्षि पतता मनं सशब्दं shirH। |म्पुत्र्पौत्रान्स्म्ल्ण्क्रिस्स्य्प्रायो गच्छति यत्र भाग्यरहितस्तत्रापि यान्त्याप्द्ः॥ त्यतो मया कक्षपुटेन धार्यते । उपभोगकातराणां, पुरुषाणामर्थसञ्चयपराणाम् । चाण्डावरच दरिद्ररच, द्वावेतौ सरशाविद । नमस्कारसहस्रेषु, शाकपत्रं न लभ्यते । कन्यामणिरिव सदने, तिष्ठत्यर्थः परस्याथें । चाण्डालस्य न गृहन्ति, दरिद्रो न प्रयच्छति ॥ श्राशीर्वादसहस्रेषु, रोमवृद्धिर्न जायते ॥ प्राप्तानपि न लभन्ते, सर्वे सहायाः सबले, भवन्ति न तु निर्बले । कृपणेन समो दाता, न भूतो न भविष्यति । भोगाम्भोक्तुं स्वकर्मभिः कृपणाः । वहिं प्रदीपयन्वायुः, प्रदीपं शमयस्यरम् ॥ अस्पृशन्नेव वित्तानि, यः परेभ्यः प्रयच्छति ॥ | 'मुखपाक: किक्ष भवति, द्राक्षापाके बलिभुजा हि . yadaya'te परिक्लेशरर्जितं यन भुज्यते । 12 कृपण । विभज्यते यदन्तेऽन्यैः, कस्यचिन्मास्तु तद्धनम् ॥ प्रदातरि समृद्धोऽपि किं कुर्वन्त्युपजीविनः । किंशु के किं शुकः कुर्यात् फलितेऽपि बुभुक्षितः ॥ 28 | यस्य किंचिन दातव्यं, तस्य देयं किमुत्तरं । | दानोपभोगरहिता दिवसा यस्य यान्ति वै । अच सायं पुनः प्रातः, सायं प्रातः पुनः पुनः ॥ | स नोहकारभस्त्रेव, श्वसनपि न जीवति ॥ | मुखरोग 2 काकानाम् For Private And Personal use only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 21 याचक । करू , वेपथुमलिनं वक्त्रं दीना वाग्गद्गदः स्वरः । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ 2 गतेर्भङ्गः स्वरो हीनो, गात्रे स्वेदो महद्भयम् । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ अनाहूताः स्वयं यान्ति, रसास्वादविलोलुपाः । निवारिता न गच्छन्ति, मक्षिका व भिक्षुकाः ॥ ? तीच्णधारेण खगेन, वरं जिह्वा द्विधाकृता । न तु मानं परित्यज्य देहि देहीति भाषितम् ॥ * एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता दातृयाचकयोर्भेदः कराभ्यामेव सूचितः 6 www.kobatirth.org काक चाहते काकानू, याचको न तु याचकान् । काकयाचकयोर्मध्ये, वरं काको न याचकः ॥ साधुरेवार्थिभिर्याच्यः क्षीण वित्तोऽपि सर्वदा । शुष्कोस्पि हि नदीमार्गः, खम्यते सजिलार्थिभिः ॥ 8 लक्ष्मीर्बसति वाणिज्ये, तदर्थं कृषिकर्मणि । तदर्थं राजसेवायां, भिक्षायां नैव नैव हि ॥ Kan द्वारे द्वारे परेषामविरलमटति द्वारपालैः करालः । दृष्टोयोऽप्याहतः सन् र ति गणयति स्वापमानन्तु नैव ॥ इन्तुं शक्नोति नान्यं स्वसदृशमितरागारमध्याश्रयन्तं । श्राम्यत्यात्मोदरार्थे कथमहह शुनानो समो याचकः स्यात् 10 भिक्षुका नैव भिचंते, बोधयन्ति गृहे गृहे । दीयतां दीयतां नित्यमदातुः फलमीदृशम् ॥ 11 1 द्वारं द्वारं रटन्तो, भिक्षुकाः पात्रपाणयः ॥ दर्शयत्येव लोकानामदातुः फलमीदृशम् ॥ ---- For Private And Personal Use Only naukara | , Acharya Shri Kailassagarsuri Gyanmandir स्वाभिप्राय परोक्षस्य, परचित्तानुवर्तिनः 1 स्वयं विक्रीतदेहस्य, सेवकस्य कुतः सुखम् ॥ 2 , वरं वनं वरं भैच्यं वरं भारोपजीवनम् । पुंसां विवेकहीनानां, सेवया न धनार्जनम् ॥ तावजन्माति दुःखाय, ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिरहो दुःखपरम्परा ॥ 4 एहि गच्छ पतोचिष्ठ, वद मौनं समाचर I एवमाशाग्रहप्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ 5 सेवया धनमिच्छद्भिः, सेवकैः पश्य किं कृतम् । यत्स्वातन्त्र्यं शरीरस्य मूढैस्तदपि हारितम् ॥ 6 मौनान्मूको भाषणाथ, धूर्ती वा जल्पकस्तथा । पार्श्ववर्ती च धृष्टः स्यादप्रगल्भश्च दूरतः ॥ ta Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पान्त्या भी कोपयुक्तो मूर्खसेवक उच्यते । | माहारे वडवानलश्च शयने यः कुम्भकर्णायते । | विवादो धनसम्बन्धो, याचनं स्त्रीषु संगतिः । रूपांस भवेजारः, सेवाधर्मोऽति दुर्गमः । [संदेशे बधिरः पलायनविधौ सिंहः ऋगालो र्न्ने। अदानमग्रतः स्थानं, मैत्रीभास्य हेतवः । अन्धो वस्तुनिरीक्षणेऽथ गममे खाः पटुः क्र्न्द्ने। सेवा प्रवृश्चियशका, न तैः सम्यगुदाइतम् । | भाग्येनैव हि बम्यते पुनरसौ सर्वोत्तमः सेवकः । दर्शितानि कसत्राआण, गृहे भुक्रमशास्तम् । स्वच्छन्दचारी कुछ था, विक्रोतासुः क सेवकः । मित्रलक्षणम् । कथितानि रहस्यानि, सौहृदं किमतः परम् ॥ भूशख्या ब्रह्मचर्य च, कृशत्वं बघुभोजनम् । ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति । सेवकस्थ यतेयद्विशेषः पापधर्मजः ॥ पापानिवारयति योजयते हिताय, भुक्के भोजयते चैव, षड्विधं प्रीवितरणम् ॥ गुह्यं च गृहति गुणान्प्रकटीकरोति । मृदुनाऽति सुवृरोन, सुमृष्टेनातिहारिणा । भापद्गतं च न जहाति ददाति काले, सद्भावेन जये न्मित्रं, सद्भावेन च बान्धवान् । मोदकेनापि किं तेन, निष्पतिर्यस्य सेवया । सन्मित्रलक्षणमिदं प्रवदन्ति सम्तः ॥ स्त्रीभृत्यान्दानमानाम्या, दाक्षिण्येनेतरं जनम् । जीवन्तोऽपि मृताः पञ्ज, व्यासन परिकीर्तिताः । शुचित्वं त्यागिता शौर्य, सामान्य सुखदुःखयोः । भिन्ने चित्ते कुतः प्रीतिः,स्याद्वा प्रीतिः कुतः सुखम् । दरिद्रो व्याधितो मूर्खः, प्रवासी नीचसेवकः । | दापिण्यं चानुरकिश्श, सत्यता च सुहृद्गुणाः ॥ | त्वं च स्मरसि तं पुत्रं, पुच्छच्छेदं सराम्यहम् । चलेषु स्वामिचित्तेषु, सुलभे पिशुने जने । / | उत्सवे व्यसने चैव, दुर्भिक्षे राष्ट्रविप्नवे । / कराविव शरीरस्य, नेत्रयोरिव पचमणी । यदि जीवन्त्यहो चित्रं, पणमप्युपजीविनः । राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ॥ | अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ॥ " शीतातपादिकष्टानि, सहते यानि सेवकः । | दर्शने स्पर्शने वापि, श्रवणे भाषणेऽपि पा । न मातरि न दारेषु, न सोदयें न चात्मनि । धनायत्तानि चाक्पानि यदि धर्माय मुच्यते ॥ | यत्र द्रवत्यन्तरजं, स स्नेह इति कथ्यते ॥ | विश्वासस्तादशः पुसा, यामित्रे स्वभावजे ॥ . For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 26 12 ग्याषितस्पार्थहीनस्य, देशान्तरगतस्य च । परोने कार्यहन्तारं प्रत्यचे प्रियवादिनम् । अवृत्तिकं त्यजेद्देश, बुर्ति सोपद्रा त्यजेत् । नरस्य शोकदग्धस्य, सुहृद्दर्शनमौषधम् ॥ वर्जयेत्तादर्श मित्रं, विषकुम्भं पयोमुखम् ॥ | स्थजेन्मायाविनं मित्र, धनं प्राणहरं त्यजेत् । / 20 शोकारातिभयत्रार्थ, प्रीतिविश्रम्भभाजनम् । दूरस्थोपि समीपस्थो, यो यस्य हृदि वर्तते । केन रस्न मिदं सृष्टं, मित्रमित्यचरद्वयम् ॥ मित्रद्रोही कृतमश्च, यश्च विश्वासघातकः । यो यस्य हृदय नास्ति, समीपस्थोऽपि दूरगः ॥ ते नरा नरकं यान्ति, यावरचन्द्रदिवाकरौ ॥ तिः शमो दमः सौचं, कारुण्यं वाग् निष्ठुरा । अहो साहजिक प्रेम, दूरादपि विराजते । मित्राणाचानाभिद्रोहः, सप्तैताः समिधः श्रियः ॥ विद्या शौर्यच दापयं च, बलं धैर्य च पम्चमम् । चकोरनयनद्वन्द्वमाहादयति चन्द्रमाः ॥ मित्राणि सहजान्याहुर्वतयन्ति हितैर्बुधाः ॥ शीलं शौर्यमनालस्य, पाण्डित्यं मित्रसंग्रहः । सख्योः सोदर्ययोआत्रो-दम्पत्योवा परस्परम् । प्रचोरहरणीयानि, पन्चतान्यक्षयो निधिः ॥ कस्पचिनाभिजानामि, प्रीति निष्कारणामिह ॥ |मृगा मृगैः सङ्गमनुव्रजन्ति, प्रार्तिराते प्रिये प्रीतिरेतावन्मिनलक्षणम् । गावश्चगोभिस्तुरगास्तुरझैः । न विश्वसेत्कुमित्रे च, मित्रे चापि न विश्वसेत् । विपरीतन्तु बोदव्यमरिलक्षणमेव तत् ॥ | मूर्खाश्च मूखैः सुधियः सुधीभिः, कदाचित्कुपितं मित्रं, सर्व गुह्यं प्रकाशयेत् ॥ समानशीलव्यसनेषु सख्यम् ॥ सुहृदां हितकामानां, यः शृणोति न भाषितम् । किं चन्दनैः सकौस्तुहिनैः किं शीतलैः । विपल्लनिहिता तस्य, स नरः शत्रुनन्दनः ॥ चीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः। | सर्वे ते मित्रगात्रस्य, कला नाईन्ति षोडशीम् ॥ क्षीरे तापमवेषय तेन पयसा बारमा कृशानी हुतः । यदीच्छेद्विपुलां मैत्री, तत्र त्रीणि न कारयेत् । | गन्तुं पावकमुन्मनस्तद्भवत् दृष्ट्वा तु मित्रापदं । केनामृतमिदं सृष्टं, मित्रमित्यचरद्वयम् । विवादमर्थसम्बन्ध, परोचे दारमाषणम् ॥ युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदशी ॥ आपदाब परिवाणं, शोकसन्तापमेषजम् । 28 18 For Private And Personal use only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. 33 भापत्काले तु सम्प्राप्से, यन्मित्रं मित्रमेव तत् । |य्ण् मातापितरौ क्लेशं, सहेते संभवे नृणाम् । शर्वरीदीपकश्चन्द्रा, प्रभाते दीपको रविः । वृद्धिकाले तु सम्प्राप्ते, दुर्जनोऽपि सुहृद् भवेत् ॥ न तस्य निश्कृतिः शक्या, कर्तुं वर्षशतैरपि ॥ | त्रैलोक्यदीपको धर्म, सत्पुत्राः कुलदीपका । 12 रहस्यमेदो याचा च, नैष्ठुर्य चलचित्तता । / एकोऽपि गुणवान् पुत्रो, निर्गुणैः किं शतेन तैः । / पितृभिस्वारितः पुत्रः, शिध्यस्तु गुरुशिक्षितः । क्रोधो निःसत्यता पूतमेतन्मित्रस्य दूषणम् ॥ | एकश्चन्द्रो जगच्चतुर्नपत्रैः किं प्रयोजनम् ॥ | घनाहतं सुवर्ण च, जायते जनमण्डनम् । मुखं प्रसवं विमला च रष्टि, एकेनापि सुपुत्रेण सिंही स्वपिति निर्भया । |सुपुत्रो यः पितुर्मातुभूरिभकिसुधारसैः । कथानुरागो मधुरा च वान्नी॥ गर्दभी दशपुत्रैश्च, भार वहति सर्वदा ॥ निर्वापयति संतापं, शेषास्तु कृमिकीटकाः । स्नेहोऽधिकं सम्भ्रमदर्शनच, सदानुरक्रस्य जनस्य ल्क्स्स्न्न्म्॥ भास्तन्यपानाजननी पशूना एकेन राजहंसेन, या शोभा सरसो भवेत् । मादारनामावधि चाधमानाम् । न सा बकसहस्रेण, परितस्तीरवासिना । मागेहकर्मावधि मध्यमाना हंसः श्वेतो बकः श्वेतः, को भेदो बकहंसयोः । पुत्रवर्णनम् माजीवितात्तीर्थ भिवोत्तमानाम् । | नीरक्षीरविभागे तु, इंसो हंसो बको ब्क्ः। मातरं पितरं चैव, साचात्यचदेवताम् । | पिता गुरुः पिता देवः, पिता धर्मः स्नात्न्ः॥ काकः कृष्णः पिक: कृष्णा, को भेदः पिक्काक्योः। मत्वा गृही निषेवेत, सदा सर्वप्रयत्नतः । | तुष्टे पितरि पुत्राणां, तुष्टाः स्युः सर्वदेवताः ॥ वसन्तसमये प्रासे, काका काकः पिका पिकः । 11 श्रावयेन्मृदुना वाणी, सर्वदा प्रियमाचरेत् । पित्रोराज्ञानुसारी स्यात् , स पुत्रः कुखपावनः ॥ जनिता चोपनेता च, यश्च विद्याप्रदायका । |जननी जन्मभूमिश्च, जाहवी च जनार्दनः । अन्नदाता भयत्राता, पचते पितरः स्मृत्ः॥ |जनका पत्रामधव, जकाराः पञ्च दुर्लभाः ॥ For Private And Personal use only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तमा मात्मनाख्याताः, पितुः ख्याताच म्ध्य्मा। मधमा मातुल्लाक्याताः, श्वशुरापचाधमाधमाः । 21 | प्रजातमृतमूर्खयां, वरमाचौ न चान्तिमः । / यदि पुत्र: कुपुत्रः स्याद्वयों हि धनसमायः । सकृदुःखकरावाचावन्तिमस्तु पदे पदे ॥ | यदि पुत्रा सुपुत्रः स्यायों हि धनसत्रायः । . 2 ॥ दाने तपसि शौर्ये च, यस्य न प्रथितं pshH। धिग्गृहं गृहिणीशून्यं, विकलत्रमपुत्रकम् ॥एकेन् शुष्कवृक्षेण, समानेन वडिना । विधायामथैलामे च, मातुरु चार एव स्ः। धिक्पुत्रमविनीतं च, धिग्ज्योतिषमजातकम् ॥ | दह्यते तदनं सर्व, कुपुत्रेण कुवं यथा ॥ 1 धर्मार्थकाममोचाणां, यस्यैकोऽपि न विद्यते । एकेनापि सुपुत्रेण, जायमानेन सस्कुलम् । विनय मजागबस्तनस्येव, तस्य जम्म निरर्थकम् । / शशिना घेव गगनं सर्वदेवोज्ज्वलीकृतम् ॥ नमन्ति फलिता वृक्षाः, नमन्ति विबुधा जनाः । स जातो येन जातेन, याति वंशः समुन्नतिम् । | एकेनापि सुवृक्षण, पुष्पितेन सुगन्धिना । | शुष्ककाएं च मूर्खाच, भज्यन्ते न नमन्ति च ॥ परिवर्तिनि संसारे, सतः को वा न जाय्ते। | वासितं तद्वनं सर्व सुपुत्रेण कुलं यथा । नभोभूषा पूषा कमलवनभूषा मधुकरो । एकेनापि सुपुत्रेण, विद्यायुक्रेन भासते । / दुर्बखार्थ बलं यस्य, धर्मार्थश्च परिग्रहः । बचोभूषा सत्यं बरविभवभूषा वितरणम् ॥ कुलं पुरुषसिंहेन, चन्द्रेणेव हि शर्वरी ॥ | वाक सत्यवचनार्थी च, पिता तेनैव पुत्रवान् ॥ मनोभूषा मैत्री मधुसमयभूषा मनसिजः । 28 पुण्यस्थाने कृतं येन, तपः क्वाप्यति दुष्करम् । / मृष्टं कि सुतवचन , मृष्टतरं किं तदेव सुतवचनम् । सदो' भूषा सूक्रिः सकलगुणभूषा च विनयः । / तस्य पुत्रो भवेद्वश्यः, समृद्धो धार्मिकः सुधीः ॥ मृष्टान्मृष्टतम थुइतिपरिपकं तदेव सुतवचनम् ॥ संभ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् । 22 | निरुत्साहं निरानन्दं, निर्वीर्यमरिनन्दनम् । | अविनीतः सुतो जाता, कथं न दहनारमकः । विनयो वंशमाख्याति, देशमाख्याति भाषितम् ॥ |मा या सीमम्तिनी काचिज्जनयेत्पुत्रमीप्शम् ॥ | विनीतस्तु सुतो जाता, कथं न पुरुषोत्तमः ॥ सभा For Private And Personal use only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्याविनयोपेतो, विनयेन विहीनस्य, प्रतशीलपुरःसराः ॥य्था नमन्ति पाधोभिः, पायोदा:' फ्ल्दा:'| हरति न चेतांसि कस्य मनुजस्य । निष्फलाः सन्ति निःशेषा, गुणा गुणवतो म्ताः॥ |नमन्ति विनयेनैव, तदुत्तमपुरुषाः ॥ काञ्चनमणिसंयोगो, मो जनयति कस्य खोचनानन्दम् ॥ विनश्यन्ति समस्खालि, व्रतानि विनयं विना । "विनयफलं शुश्रूषा, गुरुशुश्रूषाफलं श्रुतज्ञानम् । सरोरुहाणि तिष्ठन्ति, सलिलेन बिना कुतः ॥ ज्ञानस्य फलं विरति-विरविफलं caashrvnirodhH॥ 18 छायां प्रकुर्वन्ति नमन्ति पुष्पैः, विनयः कारणं मुक्केविनयः कारणं श्रियः । फलानि यच्छंति तटदुमा ये। संवरफलं तपोबलमथ, तपसो निर्जराफलं दृष्टम् । विनयः कारणं प्रीते-विनयः कारणं मतेः ॥ | उन्मूल्य वानेव नदी प्रयाति, तस्मात् क्रियानिवृत्तिः, क्रियानिवृत्तेरयोगिस्वम् । 12 तरविणों क प्रतिपन्नमस्ति । | का संपदविनीतस्य, का मैत्री चनचेतसः । का तपस्या विशीवस्य, का कीर्तिः कोपवर्तिनः ॥ | योगनिरोधावसंततिक्षयः सन्ततिक्षयान्मोतः । विपत्तिध्वग्यथो दो, नित्यमुस्थानवासरः । तस्मारकल्पायाना, सर्वेषां भाजनं विनयः" / अप्रमत्तो विनीतारमा, नित्यं भद्राणि पश्यति ॥ श्रुतशीलमूबीनकपो, विनीतविनयो यथा नरो भाति। / 2.. न तथा सुमहाधैरपि, वस्वाभरणरलङ्कृतो भाति ॥ | सुसुता रूपसंपना, यौवनामिमुखा यथा । भाकाररिक्तिर्गत्या, चेष्टया भाषितेन च । | दत्ता पंढाय विफल्ला, तथेयं दुर्षिये सदा । विनयायत्ताब गुणाः सर्वे विनयश्च मार्दवायत्तः । / नेत्रवस्त्रविकारैश, गृपतेऽन्तर्गतं मनः ॥ यस्मिन्मादेवमखिलं, ससर्वगुणभाक्वमाप्नोति ॥ कुराजराज्येन कुतः प्रजासुखं, मित्रमित्रेण कुतोऽमिनिवृत्तिः । प्राकारेशव चतुरास्तर्कयन्ति परेजितम् ॥प्रास्मान्ण् भावयेचिस्य, ज्ञानेन विनयेन च । गर्भस्थ केतकीपुष्पमामोदेनेव षट्पदाः । मा पुननियमाश्यस्य, पश्चात्तापो भविष्यति ॥ बादल 2 वृक्ष 21 For Private And Personal use only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुहारदारश्च कुतो गृहे रतिः, कुशिष्यमध्यापयतः कुतो यशः । बहूनां चैव सत्वाना, समवायो रिपुञ्जयः । / कुलीनैः सह सम्पर्क, पण्डितैः सह मित्रताम् । वर्षधाराधरी मेघस्तृणरपि निवार्यते ॥ ज्ञातिभिश्च समं मेल, कुर्वाणो नावसीदति ॥ शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च । नियम्य प्रालिस्तिष्टद्वीचमाणो गुरोर्मुखम् ॥ अन्योन्यैक्यप्रभावेन, पाण्डवानां जयः किल । / संभोजनं संकथनं, संप्रीतिश्च परस्परम् । विनष्टाः कौरवाः सर्वे, तदभावान संशयः ॥ ज्ञातिभिः सह याणि, न विरोधः कदाचन ॥ नीचं शस्यासनं चास्य सर्वदा गुरुसन्निधौ । 13 गुरोस्तु चचुर्विषये न यथेष्टासनो भवेत् ॥ भूमिजलाग्निवायूनामणवो मिलिता यदि । कुठारमालिको दृणा कम्पिताः सकला द्रुमाः ॥ साधयन्ति स्व कार्य, न भिन्नाः कार्यसाधकाः ॥ वृद्धस्तरुरुवाचेदं, स्वजातिव श्यते । ऐक्यम् एकस्मिन्यतिणि काके, यदा विज्ञायते विपत् । न वै मिन्ना जातु चरन्ति ध्र्म्। ते काका मिलिताः सन्तो, यतन्ते त्निवृत्त्ये। नवै सुखं प्राप्नुवन्तीह भिवाः ॥ यत्रात्मीयो जनो नास्ति, मेदस्तत्र न विद्य्त्। वानराणां यथा दृष्टा, झम्योग्यस्य सहायता । न वै भिन्नाः गौरवं प्राप्नुवन्ति । कटौदएडनिर्भिद्यन्ते तरवः कथम् ॥ | मनुष्यैरपि कर्तव्या, न विरोधः कदाचन ॥ न वै मिनाः प्रशम रोचयन्ति । भावानामपि वस्तूना, संहतिः कार्यसाधिका । |म्हान्प्येक्जो वक्षो. बलवासप्रतिष्ठितः । |ashaayH पुमानेका, कार्यान्तं नाधिगच्छति । तृणैर्गुणत्वमापञ्चैबध्यन्ते मत्तदन्तिनः ॥ प्रसह्य एव वातेन, शक्यो धर्षयितुं पणात् ॥ | तुषेणापि विनिर्मुक्रस्तराखुनो न प्ररोहति ॥ 15] संहतिः श्रेयसी पुंसां, स्वकुलररुपकैरपि । पञ्चभिः सह गन्तव्यं, स्थातव्यं पञ्चभिः सह । | वहवो न विरोद्धच्या दुर्जयास्तेऽपि दुर्वलाः । | 15 तुषेण्यापि परित्यक्का न प्ररोहन्ति तण्डुलाः ॥ | पञ्चभिः सह वक्तव्यं, न दुःखं पञ्चभिः सह ॥ | स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ For Private And Personal use only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaliyuga na deve देवत्वं क्प्त्त्प्त्त्व्साप्स्ज्ञा। | गुणवानपि चिरजीवी, सधनो विनतः सती विदग्धा lii। बचमीः लपणहीनेषु, कुनहीने सरस्वती । जनो मिथ्यावादी विर्ल्त्र्वृस्स्त्तिर्ज्ल्ध्र्ः॥ / हरिभक्तोऽपि धनाक्यः समातले न श्रुतं न वा स्टम् ॥ कुपात्रे रमते नारी, गिरौ वर्षति माधवः ॥ प्रसको नीचानामवनिपतयो दुस्स्त्त्म्न्सो। जना भ्रष्टा नष्टा अहह कलिकालः प्रभवति ॥ हृदयं सदयं यस्य भाषितं सत्यभूषितम् । दाता दरिद्री कृपणो धनाढ्यः, कायः परहितोपायः कलिः कुति तस्य किम् ॥ पापी चिरायुः सुकृतिर्ग्तायुः। निवार्या पृथिवी निरोषधिरसा नीचा महत्वं ग्ता। कुले च दास्यं अकुले च राज्य, भूपाला निजकर्मधर्मरहिता विप्राः कुमार्गे रताः ॥ उद्यम कलौ युगे षड्गुणमावहन्ति । भार्या भर्तृविरोधिनी पररता पुत्राः पितुद्वेषिणो । हा कष्टं खलु वर्तते कलियुगे धन्या नरा ये मृताः। उद्योगः खलु कर्तव्यः, फलं माजारवमवेत् । सीदन्ति सम्तो विल्ल सन्त्य सन्तः, जन्मप्रभूआते गौर्नास्ति, पयः पिबति नित्यशः ॥ पुत्रा नियन्ते जनकश्चिरायुः । धर्मः प्रबजितस्ता प्रचलितं सत्यं च दूरे गतम् । परेषु मैत्री स्वजनेषु वैरं, पृथ्वी मंदफला नराः कपटिनश्चितं च शाट्योर्जितम् । / उद्यम साइसं धैर्य, बुद्धिः शक्तिः पराक्रमः । पश्यन्तु लोला: क्लिकौतुकानि॥ राजानोऽर्थपरा न रक्षणपराः पुत्राः पितुषिणः । | षडेते यत्र वर्तते तत्र देवः सहायकृत् ॥ साधुः सीदति दुर्जनः प्रभवति प्राप्त कलौ दुर्युगे। पराञ्जेन मुखं दग्ध, हस्तौ दग्धं प्रतिमहात् । |न देवमिति संचिन्त्य, स्यजेदुद्योगमात्मनः । परखीभिर्मनो दग्धं, कुतः शापः कलौ युगे । सन्तः कापि न सन्ति सन्ति यदि वा दुःखेन जीवन्ति ते । अनुयमेन कस्तलं, तिलेभ्यः प्राप्तुमर्हति ॥ विद्वांसोऽपिन सन्ति सन्ति यदि वा मास्य्युक्नाच्ते॥ वागुचारोत्सर्व मात्र, तत्कियो कर्तुमत्तमाः । राजानोऽपिन सन्ति सन्ति यदि वालोभावनं ग्राहियो। उद्यमेन हि सिध्यन्ति, कार्याणि न म्नोर्थ्ः। / / कली चेदाम्तिनो भान्ति, फागुने पालका इव ॥ | दातारोऽपि न सन्ति सन्ति यदि वा सेवानुकूलाः क्लौ॥ न हि सुप्तस्य सिंहस्य, प्रविशन्ति मुखे मृगाः । For Private And Personal use only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 वीरः सुधीः सुविद्या, पुरुषः पुरुषार्थवान् । योरसाइसमारम्भो, यत्रालस्यविहीनता । | पश्य कर्मवशात्प्राप्त, भोज्यकालेऽपि भोजनम् । तदन्ये पुरुषाकाराः, पशवः पुच्छवर्जिताः ॥ | नयविक्रमसंयोगस्तन श्रीरचल्ला ध्रुवम् ॥ | हस्तोद्यम विना वक्त्रे, प्रविशेष कथम्चन ॥ 21 सिंहाः सरपुरुषाश्चैव, निजदोपजीविनः । उत्साही बनवानार्य, नास्त्युत्साहात्परं बलम् । | प्राकर्मवशतः सर्व, भवत्येवेति निश्चितम् । पराश्रयेण जीवन्ति, कातराः शिशवः स्त्रियः ॥ तदोपदेशा व्यर्थाः स्युः, कार्याकार्यप्रबोधकाः । 14 पालस्यं हि मनुष्याणां, शरीरस्थो महारिपुः । / उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । / त्याज्यं न धैर्य विधुरेऽपि काले । नास्त्युद्यमसमो बन्धुः, कृस्वा यं नावसीदति ॥ उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम् ॥ धैर्यात्क्दाचिद्ग्तिमाप्नुयात्स्ः॥ 15 यथा समुद्रेऽपि च पोत्भ्न्ग्गे। मनसस्य कुतो विद्या, झविद्यस्य कुतो धनम् । / सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । सोयात्रिको वाम्छति तर्तुमेव । प्रधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥ | एतद्विद्यासमासेन, लक्षणं सुखदुःखयोः ॥ | उत्तम स्वार्जितं द्रव्य, मध्यमं पितुरर्जितम् । न कश्चिदपि जानाति, किं कस्य श्वो भविष्यति । | काकतालीयबतूप्राप्तं, हटापि । निधिमग्रतः । कनिष्टं भातृवित्तम्च, स्त्रीवित्तंचाधमाधमम् । अतः श्वः करणीयानि, कुर्यादधव बुद्धिमान् । न स्वयं देवगादत्ते, पुरुषार्थमपेक्षते ॥ शरीरनिरपेक्षस्य, दक्षस्य व्यवसायिनः ॥यो न संचरते देशान्यो न सेवेत पण्डितान् । | अभ्यासेन क्रियाः सर्वा, अभ्यासात्सकलाः क्लाः। बुद्धिप्रारब्धकार्यस्य, नास्ति किन्चन दुष्करम् ॥ | तस्य संकुचिता बुद्धि घृतबिन्दु रिवाम्भसि ॥ अभ्यासाद् भ्यानमौनादिः, किमभ्यासस्य दुष्करम् ॥ 24 विद्या वितर्को विज्ञानं, स्मृतिस्तत्परता क्रिया । यस्तु संचरते देशान्यस्तु सेवेत पण्डितान् । अश्वस्य लक्षणं वेगो, मदो मातङ्गलक्षणम् । | यस्यैते षड् गुणास्तस्थ, न साध्यमतिवर्तते ॥ | तस्य विस्तारिता बुद्धिसौत बिन्दुरिवाम्भसि ॥ | चातुर्य लक्षणं नार्या उद्योगः पुरुषलक्षणम् । 18 . For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 मनसा चिन्तितं कार्य, चाचा नैव प्रकाशयेत् । शुभकाय बिलम्बः स्याशाशुभे तु कदाचन । मम्वरमणगूढात्मा, कार्यसिदि प्रकाशयेत् ॥ [विलम्बो जायते गेहनिर्माणे न तु पातने ॥ चिन्ता जरा मनुष्याणामनध्वा वाजिनां जरा । असंभोगो जरा स्त्रीयां, वसायामावपो जरा ॥ प्रमादः परमद्वेषी, प्रमादः परमो रिपुः । प्रमादः मुनिपुर्दस्युः, प्रमादो नरकायनम् । श्रमेण लम्यं सकलं, न श्रमेण विना कचित् । सरलागुलिसंघर्षात, निर्याति घनं घृतम् ॥ रूपं जरा सर्वसुखानि तृस्स्न्ना। खलेषु सेवा पुरुषाभिमानं ॥ याम्चा गुरुत्वं गुन्न्मात्म्पूजा। चिन्ता बलं हन्त्यदया च ल्क्स्स्मीम्॥ षड् दोषाः पुरुषेणेह, हातम्या भूतिमिच्छ्ता। निद्रा तन्द्रा भयं क्रोधमावस्यं दीर्घसूत्रता । चिंता 28 भार्यावियोगः स्वजनापवादो, ऋणस्य शेषं कृपणस्य सेवा । दारिद्वयकाले प्रियदर्शनं च, विनामिना पाच दहन्ति कायम् ॥ उत्साहसम्पन्नमदीर्घसूत्रं, चिन्ता चितयोर्मध्ये, चिन्ता एव गरीयसी । क्रियाविधिज्ञं व्यसनेष्वसकम् । | चिता दहतिनिर्जीव, चिन्ता दहति सजीवकम् ॥ शूरं कृतज्ञं दृढसौहृदं च, __जचमी: स्वयं याति निवास हेतोः। | चिन्तातुराणां न सुखं न निद्रा, अर्थातुगणां स्वजनो न ब्न्धुः। प्रयत्नस्तादशो नैव, कार्यों येन फलं न हि । | कामातुराणां न भयं न बज्जा, पर्वते कूपस्खननात्कथं तोयसमागमः ॥ क्षुधातुराणां न बलं न तेजः ॥ कुग्रामवासः कुजनस्य सेवा, कुमोजनं क्रोधमुखी च भार्या । मूर्वश्च पुत्रो विधवा च कन्या, बिनाग्निना पम्च दहन्ति कायम् । / . 15 मम्दोपि सुज्ञतामेति, अभ्यासकरणारसदा । ओमिति पण्डिताः कुर्युरभुपातं च मध्यमाः । / चिन्तायां नश्यते रूपं, चिम्तायां नश्यते ब्ज्म्। 1] घर्षणात्सततं राजो रेखा भवति चोपले ॥ | अधमाः शिरसः स्फोटं, शोके पुण्यं विवेकतः ॥ / चिन्तायां नश्यते ज्ञान, व्याधिर्भवति चिन्तया ॥ For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 23 12 सुखस्यानन्तरं दुःख, दुःखस्यानम्तर सुखम् । / यस्मिन् रुष्टे भयं नास्ति, तुष्टे नैव ध्नाग्म्ः। / | यदि वाऽऽगमनं कुरुतेऽन मृतः, सुखदुःखे मनुष्याणां, चक्रवत्परिवर्ततः । / निग्रहानुग्रही न स्तः, स रुष्टः किं करिष्यति । सगुणं भुवि शोचनमस्य तदा । विगुणं विममा बह शोचयति, नष्टं मृतमतिकान्तं, नानुशोचन्ति पण्डिताः । / संतापाद् भ्रश्यते रूपं, संतापान भ्रश्यते बलम् । विगुणां स दशां लभते मनुजः । पपिढतानां च मूर्खाणां, विशेषोऽयं यतः स्मृत्ः॥ संतापाद् भ्रश्यते ज्ञान, संतापाद्वयाधिमृच्छति ॥ परिधावति रोदिति पूत्कुरुते शोको नाशयते धैर्य, शोको नाशयते श्रुतम् । | व्यवस्थितः प्रशाम्तात्मा, कुपितोऽप्यभयंकरः । पतति स्खलति त्यजते वसनं । शोको नाशयते सर्व, नास्ति शोकसमो रिपुः ॥ अव्यवस्थित चित्तस्य, प्रसादोऽपि भयङ्करः ॥ | व्यथते लथते जमते न सुखं, गुरुशोकपिशाचवशो मनुजः । ये शोकमनुवर्तते, न तेषां विद्यते सुखम् । यद्भावि तद्भवत्येव, या मावि न तद्भवेत् । तेजश्च पयते तेषां, न वं शोचितुमर्हसि । इति निश्चितबुद्धीनां, न चिन्ता बाधते क्वचित् ॥ |क जपः क तपः क गृहं क शमः, क यमः क दमः क समाधिविधिः । भये वा यदि वा हर्षे, संप्राप्ते. यो विमर्शयेत् । उत्तमा यात्मचिन्ता च, मोहचिन्ता च मध्यमा । क धनं क बलं क गृहं कृत्य न कुरुते बेगान स सन्तापमाप्नुयात् ॥ गुणो, अधमा कामचिन्ता च, परचिन्ताऽधमाधमा । बत शोकवशस्य नरस्य भवेत् ॥ अध्यावस्थितचित्तस्य, न जने न बने सुखम् । राज-धर्म जने क्लिभाति सङ्गेन, बने सङ्गविवर्जितः ॥ | न तिर्न मतिर्न रतिर्न गतिर्न, नतिनं नुतिर्न रुचिः परमा । कचिगुष्टः कचित्तुष्टो रुष्टस्तुष्टः पणे सणे । / पुरुषस्य गतस्य हि शोकवश, असप्रलापः पारुष्यं, पैशुन्यमनृतं तथा । |" अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥ व्यपयाति सुखं सकतं सहसा ॥ | चत्वारि वाचा राजेन्द्र ! न जल्पेशानुचिन्तयेत् ॥ 13 2. For Private And Personal use only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 jite ca labhyate खपमीते चापि सुरान्ग्ग्ना॥ | नृपाणां च नरायांच, केवल तुक्यमूर्तिता । शुचि भूमिगतं तोयं, सुचिनारी पतिव्रता । पथविध्वं सिनि काये का चिन्ता मरणे रणे ॥ माधिक्यं तु चमा धैर्यमाज्ञा दानं पराक्रमः । शुचिः क्षेमंकरो राजा, संतोषी प्राणः शुचिः ॥ अप्रमत्तश्च यो राजा, सर्वज्ञो विजितेन्द्रियः । प्रजा न रायेद्यस्तु, राजा रक्षादिभिर्गुणैः । अभयस्य हि यो दाता स पूज्यः सततं नृपः । कृतज्ञो धर्मशीखन, स राजा तिष्ठते चिरम् ॥ अजागजस्तनस्येव, तस्व जन्म निरर्थकम् ॥ सत्रं हि बर्द्धते तस्य सदैवाभयदषिणम् । गोपालेन प्रजाधेनोर्वित्तदुग्धं शनैः शनैः । माता यदि विषं दद्यात्, विक्रीणाति पिता सुतं । पुत्र इव पितुर्गेहे, विषये यस्य मानवाः । पालनात्पोषणामाआ , न्याय्यां वृत्ति समाचरेत् ॥ राजा हरति सर्वस्वं, तन का परिवेदना ॥ निर्भया विचरिष्यन्ति, स राजा राजसत्तमः ॥ राजा बन्धुर पन्धूना, राजा चक्षुरचक्षुषाम् । शस्यानि स्वयमत्ति चेवसुमती माता सुतं हन्ति चे। | राजा पिता च माता च, सर्वेषां न्यायवर्तिनाम् ॥ दुष्टस्य दण्डः स्वजनस्य पूजा, देवामम्बुनिधिविजयति चेद् भूमि दहेल्पावकः । न्यायेन कोशस्य हि बर्द्धनं c। प्राकाशं जनमस्तके पतति चेदनं विषं चेद्धवे- ॥ | अपक्षपातो निजराष्ट्ररक्षा, दन्यायं कुरुते यदि क्षितिपतिः कस्तं निरोष्टुं kssmH॥ सामदाने भेददण्डावित्युपायचतुष्टयम् । पम्चैव धर्माः कथिता नृपायाम् ॥ हस्त्यश्वरथपादाति, सेनाङ्गं स्याश्चतुष्टयम् ॥ सरस्वती स्थिता वक्त्रे, लघमीर्वेश्मनि ने स्थिता । वाग्दण्डं प्रथम कुर्यादिग्दव तदनंतरम् । कीर्तिः किं कुपिता राजन्येन देशान्तरं ग्ता॥ | सन्मप्रिया वर्धयते नृपाणां, तृतीयं धनदंड तु, वधदण्डमतः परम् । वचमीमहीधर्मयशःसमूहः । | राशि धर्मिणि धर्मिष्ठाः पापे पापा: समे समाः । / दुर्मन्त्रिणा नाशयते तथैव, सर्वदेवमयस्यापि, विशेषो भूपतेरयम् । लोकास्तमनुवर्तते, यथा राजा तथा प्रजाः ॥ | का घमीमहीधर्मयशःसमूहः ॥ | शुभाशुभफलं सयो, नृपादेवाजवान्तरे ॥ For Private And Personal use only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 71 20 पात्रे त्यागी गुणे रागी, भोगी परिजनैः सह । भवबोद्धा रणे योद्धा प्रभुः पञ्चगुणो भवेत् ॥ 21 नयनाभ्यां प्रसुप्तोऽपि, जागर्ति नयचचुषा । व्यक्रक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ 22 अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः । पाजयेद्वापि धर्मेण प्रजास्तुत्यं फलं लभेत् ॥ 23 प्रजापालनतत्परः 1 प्रकृतिः विनीतात्मा हि नृपतिर्भूयसीं श्रियमस्तुते ॥ 24 न तिष्ठति स्व-स्व धर्मे, विना पालेन वै प्रजाः । प्रजया तु विना स्वामी, पृथिव्यां नैव शोभते ॥ कृपणानाथ वृद्धानां हर्षं संजनयन् नृणां 25 यदधुं परिमार्जति 1 स राज्ञो धर्मं उच्यते ॥ 26 यथा मधु समादत्ते, रचम्पुष्पाणि षट्पदः । दर्याश्व दादविहिंसया ॥ www.kobatirth.org 27 पुष्यं पुष्यं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे, न यथाऽङ्गारकारकः ॥ 28 यथा बीजांकुरः सूक्ष्मः, प्रयत्नेनाभिरक्षितः । फलमदो भषेकाले, तन्मन्त्राः सुरक्षिताः ॥ 26 लोकानुग्रहकर्तारः, प्रवर्द्धन्ते नरेश्वराः 1 लोकानां संक्षयाच्चैव चयं यान्ति न संशयः ॥ 30 आज्ञा कीर्तिः पालनं सज्जनानां दानं भोगो मित्रसंरक्षणच । येषामेते पद्गुणा न प्रवृत्ताः, कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ 31 अदण्ड्यान्दण्डयन् राजा, दण्ड्यांश्चैवाप्यदण्डयन् । श्रयशो महदाप्नोति नरकश्चैव गच्छति ॥ 32 रक्षापि शाखोटके । छेदश्वन्दन चूत चम्पकच दिसा माना For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयोः । एषा यत्र विचारणा गुणिगणे देशाथ तस्मै नमः ॥ 33 यथा देशस्तथा भाषा यथा राजा तथा प्रजाः । यथा भूमिस्तथा तोयं यथा बीजं तथाङ्कुरः ॥ 34 स्वधर्मरूपो राजेन्द्रो दयारूपेण मन्त्रिणः । सेवकाः साधुरूपेण यथा राजा तथा प्रजाः ॥ 31 राजा राक्षसरूपेण व्याघ्ररूपेण मन्त्रिणः । सेवकाः साघुरूपेण यथा राजा तथा प्रजाः ॥ 36 अश्विनी सूयते वत्सं कामधेनुस्तुरंगमम् । नद्यां संजायते वह्निर्यथा राजा तथा प्रजाः ॥ 37 तावनीतिपरा धराधिपतयस्तावत्प्रजाः सुस्थिताः । सायतिर तपः ॥ तावनीति सुरीति कीर्तिविमलास्तावच्च देवार्चनम् । यावर प्रतिवत्सरं जलधरः चोणीतले वर्षति ॥ र्ज्ञ्ग् सर्वदा सर्वदोऽसीति मिथ्या स्वं स्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वचः परयोषितः ॥ 71 Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . वर्णधर्म छत्रेषु दयाश्चमरेषु बन्धः शारीषु मारिच मदो गजेषु । ये शान्त-दान्ताः श्रुतिपूर्णकर्णा, हारेषु वै छिन विलोकनानि कन्या विवाहे करपीडनं c॥ जितेन्द्रियाः स्त्रीविषये निवृत्ताः । 10 कामः क्रोधो भवं लोभः, शोकविन्ता धा त्थाः। | प्रतिग्रहे संकुचिताभिहस्तास्ते, नियुकहतार्पितराज्यभारासर्वेषां नः प्रभवति, कमावों विभज्यते ॥ ब्राह्मणास्तारयितुं समर्थाः ॥ स्तिष्ठन्ति ये सौधविहारसाराः । बिडालवृन्दार्पितदुग्धपूराः स्वेदमूत्रपुरीषाणि, श्लेष्मपितं सशोणितम् । | धर्मख सत्यञ्च तपो दमश्र, स्वपन्ति ते मूढधियः क्षितीन्द्राः ॥ | तनुः परति सर्वेषां, कस्मादों विभज्यते ॥ अमात्सर्य हीस्तितिचाऽन्सूया। दानं श्रुतं चैव प्रतिः पमा च, ब्राह्मण महावता द्वारश प्राह्मणस्य ॥ वापीवप्रविहारवणवनितावाग्मीवनबाटिका । जितेन्द्रियो धर्मपरः, स्वाध्यायनिरतः शुचिः । वैधग्राह्मणवादिवेश्म विबुधा वाचंयमा वलंकी ॥ कामक्रोधी वशौ यस्य, तं देवा ब्राह्मण विदुः । क्षत्रिय विद्यावीर बिवेकवित्त विनया वेश्या वणिक वाहिनी। श्रुतिस्मृती चेव नेत्रे, विप्राणां परिकीर्तिते । न क्रुध्येन प्रहृष्येच्च, मानितोऽमानितश्च यः । / सर्वभूतेष्वभयदस्तं देवा प्रामणं विदुः ॥ | एकेन विकला कायो, द्वाम्यामन्धः प्रकीर्तितः ॥ व वारणवाजिवेसरवरं राज्यं तु वै शोभते । नानृतं ब्राह्मणो ब्रूते, न हन्ति प्राणिनं द्विजः । अधो रष्टिनेंष्कृतिका, स्वार्थसाधनस्तत्परः । न सेवां कुरुते विप्रो, न द्विजः पापकृद्भवेत् ॥ शठो मिथ्याविनीतच, वकबत चरौ द्विजः ॥ 1 किला 2 भव्यभवन 3 चारवर्ण 4 वाचालनर बगीचा 6 हवेली. पंडित - साधु है वीणा । शमो दमस्तपः शौचं, शान्तिरार्जवमेव c। | धर्मध्वजी सदा लुब्धश्वानिको नोकदम्भका । 1. सेना "हाथी 12 घोडा 13 खरचर । |ज्ञानं विज्ञानमास्तिक्य, ब्रह्मकर्म स्वभावजम् ॥ | बैडालबतिको ज्ञेयो, हिंसः सर्वाभिसम्धकः ॥ " For Private And Personal use only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षत्रिय ये वकवतिनो विप्रा, ये च माजारालाशनः । शूदो ब्राह्मणतामेति, ब्रह्मणश्चैति शूदताम् । ते पतन्त्यन्धतामिस्ने, तेन पापेन कर्मणा । शौर्य तेजो पृतिचियं, युद्धे चाप्यपक्षायनम् । सग्रियाज्जातमेवन्तु, विद्यावश्यात्तथैव c। दानमीश्वरभावश्च, सात्रं कर्म स्वभावजम् ॥ क्रियाहीनश्च मूखंच, सर्वधमाववर्जितः । न कुल्लेन न जात्या बा, क्रियाभिआह्मणो भवेत् । निर्दयः सर्वभूतेषु, विप्रश्चाण्डाल उच्यते ॥ लोकसंरक्षण दतः, शूरो दाम्तः पराक्रमी । | चाण्डालोऽपि हि वृत्तस्थो, ब्राह्मणः स युधिष्ठिर ॥ | दुष्टनिग्रहशीलो यः, स वै पत्रिय उच्यते ॥ गणिकागर्भसंभूतो, वसिष्ठश्च महामुनिः । मसिजीवी मषीजीवी, देवलो ग्रामयाचकः । प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च । तपसा ब्राह्मणो जातः, संस्कारस्तत्र कारणम् ॥ धावकः पाचकश्चैव, पडेते ब्राह्मणाधमाः ॥ विषयेष्वप्रसक्रिश्च, क्षत्रियस्थ समासतः । जातो व्यासस्तु कैवाः श्वपाक्यास्तु पराशरः । उन गच्छन्ति नोद्वाराः, नाधो गच्छन्ति वायवः । ब्राह्मणस्य तपो ज्ञान, तपः पत्रस्य रक्षणम् । बहवोऽन्ये पि विप्रत्वं, प्राप्ता ये पूर्वमद्विजाः ॥ निमंत्रण समायात, किं कत्तव्यं मयाधुना ॥ | वैश्यस्य तपो वार्ता, : तपः शूनस्य सेवनम् ॥ विश्वामित्रो वसिष्ठरव, मतको नारदादयः । भोजनं कुरु दुखंछ, मा शरीरे दयां कुरु । तपोविशेषैः संप्राप्ताः, उत्तम न जातितः ॥ जातिनं कारणम् पराचं दुलर्भ बोके, शरीराणि पुनः पुनः ॥ हरिणीगर्भसंभूतः, ऋष्यशृङ्गी महामुनिः । तपसा माझयो जात्तः, संस्कारस्तेन कारयाम् । / दयादानपरो नित्यं, जीवमेव प्रयत । न जास्या ब्राह्मणाश्चात्र, इत्रियो वैश्य एवं न । चाण्डालो वा स.शुद्धो वा, स वै ब्राह्मण उच्य्ते॥ | न च शूद्रो न वै म्लेच्छो मेदिता गुन्न्क्र्म्भिः। श्वपाकीगर्भसंभूतः, पिता ग्यासस्य पार्थिव । / ग्रामजोशी 2 जासूद 3 श्राचारी । कृषि, गोपालन, व्यापार तपसा ब्राह्मणो जाता, संस्कारस्तेन कारणाम् ॥ For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit उलूकीगर्भसंभूतः, कणादाल्यो महामुनिः । वपसा ब्राह्मणो जातः, संस्कारस्तेन कारणम् ॥ नाविकागर्भसंभूतः, मन्दपोला महामुनिः । तपसाबाहायो जातः, संस्कारस्तेन कारणम् ॥ भिधिकागर्भसंभूतो, वाश्मीकिरच महामुनिः । तपसा माक्षणो जातः, संस्कारस्तेन कारणम् ॥ जातो व्यासस्तु कैवाः, श्वपाक्याश्च पराशरः । शुक्याः शुकः कयादाख्यस्तथोलूक्या सुतोऽभवत् ॥ गृहस्थ स्वरूप तएवा तपस्वी विपिने पुधारों, सानन्दं सदनं सुताश्च सुषियः कान्ता म्नोहारिन्नी। गृहं समायाति सदासदातुः । सन्मित्रं सधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः ॥ भुक्त्वा स चावं प्रददाति तस्मै, प्रातिथ्यं शिवपूजनं प्रतिदिनं मिष्टानपानं गृहे । तपोविभाग भजते हि तस्य । साधोः सामुपासते हि सततं धन्यो gRhsthaashrmH॥ बनेपि दोषाः प्रभवन्ति रागियां, गृहेऽपि पञ्चेन्द्रियनिग्रहसपः । क्रोशन्तः शिशवः सवारि सदनं पङ्कावृतं चाङ्गणं । शय्या दंशवती च रूक्षमशनं घूमेन पूर्णः सदा ॥ अकुरिसते कर्मणि यः प्रवर्तते, निवृत्तरागस्य गृहं तपोवनम् । भार्या निष्ठुरभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा । स्नानं शीतलवारिणा हि सततं धिग् धिग् गृहस्थाश्रमम् सुभिवं कृषके नित्यं, नित्यं सुखमरोगिणि । भार्या भर्तुः प्रिया यस्य, तस्य नित्योत्सवं गृहम् ॥ विभागशीलो यो नित्यं, क्षमायुको दयालुकः । | देवतातिथिभत्रश्च, गृहस्थः स तु धार्मिकः ॥ अ नाणिक अर्थागमो नित्यमरोगिता च, प्रिया च भार्या प्रियवादिनी c। यथा वायु समाश्रित्य, वर्तन्ते सर्वजन्तवः । / | वश्यश्च पुत्रोऽर्थकरी च विद्या, तथा गृहस्थमाश्रित्य वर्तन्ते सर्व पाश्रमाः । षड् जीवल्लोकस्य सुखानि राजन् ॥ देवैश्चैव मनुष्यैश्च तिर्य ग्भिश्चोपजीभ्यते । | यस्य पुत्रो वशीभूतो, भार्या धन्दानुगामिनी । गृहस्य प्रत्यहं यस्मात्तस्माज्जेष्ठानमो गृही ॥ | विभवे यश्च सम्तुष्टस्तस्य स्वर्ग इहैव हि ॥ कर्मशीलगुणाः पूज्यास्तथा जातिकुले न हि । न जास्या न कुलेनैव, श्रेष्ठत्वं pratipadyate ॥ For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " |तस्वानि व्रत धर्म संयम गति ज्ञानानि सद्भावना । प्रत्याख्यान परीषहेन्द्रिप मद थानानि रत्नत्रयम् ॥ 12 | लेश्यावश्यक काय योग समिति प्राणाः प्र्मादास्त्प्ः। . . संज्ञाकर्म कपायगुप्यतिशया ज्ञेयाः सुचीभिः सदा । सती सुरूपा सुभगा विनीता, विद्यते कलहो यत्र, गृहे नियमकारणः । प्रेमाभिरामा सरनस्वभावा । | तद्गृहं जीवितं वान्छन् , दूरतः परिवर्जयेत् ॥ सदा सदाचारविचारदा, श्रावक सा प्राप्यते पुण्यवशेन प्त्नी॥ श्रद्धालुतां श्राति, जिनेन्द्रशासने, मानंदरूपा तरुणी नांगी, धनानि पात्रेषु vptynaartm। सर्मसंसाधनसृष्टिरूपा । | कृन्तत्यपुण्यानि सुसाधुसेवनाकामार्थदा यस्य गृहे न नारी, दतोऽपि तं shraavkmaahuruttmaaH|| वृथा गतं तस्य नरस्य जीवितम् ॥ जैनो धर्मो दयामूलो, जन्म सुश्रावके कुले । प्राणान हिंस्थाच पिवेच मद्य, गुरूणा पदभक्रिश्च, विना पुण्यं न बम्यते ॥ बदेष सत्यं न हरेपरार्थम् ॥ परस्य भार्या मनसाऽपि नेच्छेत , सिद्धान्तश्रवणे श्रद्धा, विवेकवतपालनम् । स्वर्ग यदीच्छेत् गृहवत्प्रवेष्टुम् ॥ दानादिकरणं सेवा, तच्छ्राबकलक्षणम् ॥ चालिनी महिष हंस शुकस्वभावाः, . . .. मार्जार कंक मशकाज जजौक तुल्याः। . .... 14 सच्छिद्रकुंभ पशु सर्प शिखोपमानाः, ते श्रावका भुवि चतुर्दशधा भवन्ति । कुले कलङ्कः कवले कदमता, नो भुञ्जत् किल रात्रिभोजनमथो नो कन्दमूलाशनम् । / | गुणगणवृद्धो द्रविणसमृद्धो, सुतः कुबुद्धिर्मवने दरिद्रता । / नो कुर्याद वमन्यदारगमनं मात्रा समं मन्यते । निजहितबुद्धो विषयेऽगृदा । जः शरीरे कलहप्रिया प्रिया, नो सेवेत कदापि सप्तव्यसनं नो दीर्घवैर तथा । | अनयविरुदो निजरिपुकुन्डो, गृहागमे दुर्गतयः षदेते ॥ | यस्यैतद् गुणपंचकं हृदि वसेत्तच्छावकत्वं परम् ॥ | सत्यसुबद्धो भावविशुदा । / For Private And Personal use only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भयमों परोऽनर्थ-इति निश्चयशालिना । भावनीया अस्थिमजा धर्मेणैव विवेकिना । प्रत्यक्षे गुणवादी यः, परोक्षे चापि निम्दकः । स मानवः श्ववडोके, नष्टलोकपरावरः ॥ सदा मूकत्वमासेव्यं, वाच्यमानेऽन्यममणि । श्रुत्वा तथा स्वमाथि, वाषिर्य कार्यमुत्तमैः । / अग्नतानि पञ्च स्युखिप्रकार गुणवतम् । शिक्षाब्रतानि चत्वारि सागाराणा जिनागमे । | असम्माने तपोवृद्धिः, समानाच्च तपाइयः । | पश्येदपररंध्राणि, स्वरंध्राण्यप्रकाशयन् । पूजया पुण्यहानिः स्याबिन्दया सन्नतिर्भवेत् ॥ महत्वा तिमिरं नीचैर्दापोऽन्यत्र प्रकाशते ॥ श्रोता हस्तौ दानविधौ मनो जिनमते वाचः सदा सूनुते । | पक्षिषु काकचाण्डालः, पशुः चाण्डालजषुकः । प्राणाः सर्वजनोपकारकरणे वित्तानि ज्ञानोत्सवे ॥ | मुनीना कोपश्च चाण्डालः, सर्वचाण्डाल निंदकः ॥ येनैवं विनियोजितानि शतशो विश्वनयीमंदनं । धन्यः कोऽपि स विष्टपैकतिलक काले कलौ shraavkH॥ | मनिन्दया यदि जनः परितोषमेति । वक्तारः किं करिष्यन्ति, श्रोता यत्र न विद्यते । नम्बप्रयत्नसुलभोऽयमनुग्रहो मे ॥ श्रयोऽर्थिनोऽपि पुरुषाः प्र्तुस्स्त्तिहेतोः। | ननचपणके देशे, रजकः किं करिष्यति । निंदक दुःखार्जितान्यपिधनानि परित्यजन्ति ॥ अप्रियस्यापि पथ्यस्य, परिणामः सुखावहः । बना श्रोता च यत्रास्ति, रमन्ते तत्र सम्पदाः । / स्वस्तुतिं परनिंदा बा, कर्ता लोकः पदे प्दे। / वक्तुं नैव चमा जिह्वा, यदि मूकस्य तद्वरम् । परस्तुति स्वनिंदा वा कर्ता कोऽपि न पश्यते ॥ | परं परापवाद च, जंजप्यते न तदरम् ॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पध्यस्य, वक्रा श्रोता च दुर्लभः । 'परीवादास्वरो भवति, था वै भवति निम्द्क्ः। | परपरिभवपरिवादारमोत्कर्षाच्च बध्यते कर्म । परिभोका कृमिर्भवति, कीटो भवति मत्सरी । | नीचर्गोत्रं प्रतिभवमने कभवकोरिदुर्मोचम् ॥ | दोषरूप citra . For Private And Personal use only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतघ्ननिन्दा परद्रोह वागुच्चारोत्सवं मात्र, तरिक्रयां कर्तुमक्षमाः । कलौ वेदान्तिनो भान्ति, फाल्गुने बालका इव ॥ ब्रह्मने च सुरापे च, भगवते च वै तथा । | ताडन छदन क्लशकरण वित्तवन्धनम् । परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम् । नितिर्विहिता लोके, कृतघ्ने नास्ति निस्कृतिः॥ | परेषां कुरुते यत्त, परद्रोहः स उच्यते ॥ धर्म स्वीयमनुष्ठान, कस्यचिस्सुमहात्मनः ॥ मित्रद्रोही कृतमश्च, तथा विश्वासघातकः । पैशून्यं परिवाद च, गालिदानं च तर्जनम् । परोपदेशपाण्डित्ये, शिष्टाः सर्वे भवन्ति वै । ते नराः नरकं यान्ति, यावच्चन्द्रदिवाकरौ ॥ मर्मोद्घाटं विधत्ते यत् , परदोहः स उच्यते ॥ विस्मरन्तीह शिष्टत्वं, स्वकार्ये समुपस्थिते ॥ विश्वासप्रतिपनानां, वञ्चने का विदग्धता । | गृहद्वारवसुक्षेत्रं, वस्नधान्यं धनादिकम् । परोपदेशसमये, जनाः सर्वेपि पण्डिताः । | अङ्कमारुह्य सुप्तानां, हन्तुः किं नाम पौरुषम् ॥ हरते यत्तु मूढात्मा, परद्रोहः म उच्यते ॥ तदनुष्ठानसमये, मुनयोऽपि न पगिडताः । धाग्मी व्याससमाप्सविस्प्रियकथः प्रस्ताववित्सत्यवाक् । त्रिभिर्वनिभिर्मासैस्त्रिभिःपक्षम्मिभिर्दिनः प्रवास: / संदेहच्छिदशेषशास्त्रकुशलो नाख्याति विक्षेपकृत् । / प्रत्युत्कटः पुण्यपापैरिहैव फलमश्नुते ॥ अव्यंगो जनरंजको जितसभी नाऽहं कृतोद्धार्मिकः । संतोषीति चतुईशोत्तमगुणा धक्तुः प्रणीता इमे ॥ ब्रह्महत्यादिपापाना, कथंचिनिष्क्रतिवेत । / यो न संचरते देशान्, यो न सेवेत पण्डितान् । विश्वासपातकानां तु, निष्कृतिर्नास्ति कुत्रचित् ॥ | तस्य संकुचिता धुद्धिघृतबिन्दुरिवाम्भसि ॥ यस्तु संचरते देशान् ; यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तै लबिन्दुरिवाम्भसि ॥ For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yassindeze na सम्मानो, न प्रीतिर्न चबान्धवाः न च विद्यागमो कविध तत्र दिवस वसेत् ॥ स्थानभ्रष्टा न शोभन्ते, दन्ताः केशा नखा न्राः। [अन्तर्वसति मार्जारी, शुनी वा राजबेश्मनि । इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् ॥ बहिर्बदोपि मातङ्गः, ततः किं बघुतां gtH। देशाटनं पण्डितमित्रता च, अश्वः शच शाख, बीणा वाणी नर नारी च । जरा ___ वाराङ्गना राजसभाप्रवेशः । / पुरुषविशेष प्राप्ता, भवन्ति योग्या अयोग्या च ॥ अनेकशास्त्रार्थविलोकनं च, गावं संकुचितं गतिविंगलिता भ्रष्टा च दन्तावलिः । चातुर्यमूलानि भवन्ति पञ्च ॥ विना कार्येण ये मूढा गच्छन्ति परमन्दिरम् । रष्टिनश्यति वर्धते बधिरता वक्त्रं च बाजायते ॥ अवश्यं लघुतां यांति, कृष्णपक्षे यथा शशी । / वाक्यं नाद्रियते च बाम्धवजनार्या नशुषते । भ्रमन् सम्पूज्यते राजा, भ्रमन्सम्पूज्यते द्विजः । हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोप्यमित्रायते ॥ भ्रमन्सम्पूज्यते योगी, स्त्री भ्रमन्ती विनश्यति । कष्टं खलु मूर्खत्वं, कष्टं खलु यौवनेऽपि दारिद्रयम् । कष्टादपि कष्टतरं, परग्रहवासः परानं च ॥ कृतान्तस्य दृती जरा कर्णमूले, स्थानमाहात्म्यम् समागत्य वक्रीति लोका शृणुध्वम् । नाभ्युत्थानक्रिया यत्र नालापा मधुराक्षराः । | परस्त्रीपरब्रम्यवान्छा स्यजध्वं, नक्रः, स्वस्थानमासाथ गजेन्द्रमपि कर्षति । / गुणदोषकथा नैव तत्र हम्य न गम्यते ॥ भजध्वं रमानाथपादारविन्दम् ॥ स एव प्रच्युतः स्थानाच्छनापि 2 प्रिभूय्ते॥ स्वच्छंदी वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा । राजा कुलवधूर्विप्रा, मन्त्रिणश्च पयोधराः । विशीर्णा दन्तालिः श्रवणविकलं श्रोत्रयुगलम् । स्थानभ्रष्टा न शोभन्ते, दन्ताः केशानखा न्राः॥ बन्धनस्थो हि मातङ्गः, सहस्रभरणक्षमः । |शिरः शुक्ल चतुस्तिमिरपटखैरावृतमहो । . मगर 2 कुत्ता अपि स्वच्छन्दचारी श्या, स्वोदरेणापि दुखित्ः। / मनो मे निर्लज्ज तदपि विषयेभ्यः स्पृहयति ॥ For Private And Personal use only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 73 अभः पश्यसि किं वृद्ध, किञ्चित्ते पतितं भुवि । अरे मूढ न जानासि गतं तारुण्यमौक्रिकम् ॥ रे भकटिमयाकृतम् 1 गतं मे यौवनं रनं पश्यामि च पदे पदे ॥ 6 यावद्वित्तोपार्जनसकस्तावन्निजपरिवारो रक्तः पश्चाज्जर्जरभूते देहे, वार्ता कोपि न पृच्छति गेहे ॥ 7 अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम् । आयुष्यं जल लोलबिन्दुचपत्र फेनोपमं जीवनम् ॥ दानं यो न करोति निश्चल मतिर्भोगं न भुंक्रे च यः । पश्चात्तापयुतो जरापरिगतः शोकामिना दह्यते ! शुभा + मानं मुञ्चति गौरवं परिहरत्यायाति दीनात्मतां । लज्जामुत्सृजति श्रयत्यकरुणां नीचत्वमालम्बते ॥ भार्यासुरसुतेष्वपकृतिर्नानाविधा चेष्टते । किं किं यक्ष करोति निंदितमपि प्राणी दुधापीडितः ॥ www.kobatirth.org नास्ति दुधा समं दुःखं, नास्ति रोगः चुधा समः । नास्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥ , अर्थातुराणां न सुखं न निद्रा, कामातुरायां न भयं न लज्जा । विधातुरायां न सुखं न निद्रा, तुधातुराणां न रुचिर्न बेला ॥ अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः । वानरीमिव वाग्देवीं, नर्तयन्ति गृहे गृहे ॥ * किमकारि न कार्पण्यं, कस्बाबंधि न देहली । अस्य पापोदरस्यार्थे, किमनाटि न नाटकम् ॥ " जटिलो मुण्डी लुश्चितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि च न पश्यति मूढ उदरनिमित्तं बहुकृतवेषः ॥ कान्तिः कीर्तिर्मतिः क्षांतिः, शान्तिनतिर्गती For Private And Personal Use Only ratiH / : zaktiryuti: prItiH, Acharya Shri Kailassagarsuri Gyanmandir प्रतीतिः श्रीर्व्यवस्थितिः ॥ = न पश्यति न जानाति, न शृणोति न जिघ्रति । न स्पृशति न वा वक्रि, भोजनेन बिना जनः ॥ 6 राज्यं कुअरचामरे च कुसुमं ध्वजः काञ्चनम् । गीतं नादविनोदशास्त्ररचना सम्भोगरत्नावली ॥ विया कम्पनटाद्यनाटकगुणा रत्नं तथा मन्दिरं । एषा सर्वविडम्बना शृणु सखे! एकं हि चाम्रीविना ॥ 10 यासारूपविनाशिनी स्मृतिहरी पञ्चेन्द्रिया क्र्स्सिन्नी। चक्षुः श्रोत्रललाटदीनकरणी वैराग्यसम्पादिनी ॥ बन्धूनां त्यजनी विदेशगमनी चारित्रविध्वंसिनी सा मे तिष्ठति सर्वभूतदमनी प्राणापहारी सुधा ॥ अवसर 1 अति परिचयादवज्ञा संततगमनादनादरो भवति । लोकः प्रयागवासी, कूपे स्नानं समाचरति ॥ 76 Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mauna ati परिचयादवज्ञा, संततगमनादनादरो भवति ! तावन्मौनेन नीयन्ते, कोकिल्लैश्चैव वासराः । मला मिल्लपुरंधी, चन्दनतरुकाष्ठमिन्धनं कुरुते॥ / प्रात्मनो मुखदोषेण, बध्यन्ते शुकसारिकाः । यावत्सर्वजनानन्ददायिनी वाक् प्रवर्तते ॥ बकास्तत्र न बध्यन्ते, मौनं सर्वार्थसाधनम् ॥ पश्चात् प्रशंसा कटुकं वा मधुरं वा, प्रस्तुतवाक्यं मनोहारि । पठतो नास्ति मूर्खत्वं, जपतो नास्ति पातकम् । वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु ॥ मौनिनः कल हो नास्ति, न भयं चास्ति जागृत्ः॥ प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । कार्यान्ते दासी भृत्याश्च, पुन्रो नैव मृताः स्त्रिय्ः। मन्जुलापि न वाग्भाति, प्रोक्तानवसरे जनैः । | दुर्बलस्य बलं राजा, बालानां रोदनं बलम् । शृङ्गारः शोभते नैव, संगरे भूरिव्र्न्नित्ः॥ | जीर्णमनं प्रशंसीयाद्भायर्या च गतयौवनाम् । बलं मूर्खस्य मौनिव, चौराणामनृतं बलम् ॥ रणात्प्रत्यागतं शूरं, सस्यं च गृहमागतम् ॥ भरसापि हि वाग्भाति, प्रोकावसर एव हि। | भद्रं भद्र कृतं मौनं, कौकिलेजलदागमे । थापत्सु मित्रं जानीयाधुढे शूरमृणे शुचिम् । सर्वचित्तप्रमोदाय गालिदान करग्रहे ॥ वकारो दर्दुरा यत्र, तत्र मौनं हि शोभते । भायां क्षीणेषु वित्तेषु, व्यसनेषु च बान्धवान् ॥ धैर्येण कार्य भवति, माऽधैय हि समाश्रय । कोलाहले काककुलस्य जाते, विचार पूर्वक कार्य फलन्ति समये वृक्षाः, सिक्का अपि बहूदकैः ॥ विराजते कोकिल्लकूजितं किम् । परस्परं संवदतां खजाना, अपरीक्षितं न कर्तव्यं, कर्तव्यं सुपरीक्षितं । वनानि दहतो वझे, सखा भवति मारुतः । मौनं विधेयं सततं सुधीभिः॥ पश्चाद्भवति संतापो, ब्राह्मणी नकुलो यथा ॥ स एव दीपनाशाय, कृशे कस्यापि सौहृदम् ॥ मौखयं लाघवकर, मौनमुन्नतिकारकम् । कृतस्य करणं नास्ति, मृतस्य मरणं न हि । युद्ध में । मुखरं नूपुरं पादे, कण्ठे हारो विराजते ॥ | पिष्टस्य पेषण नास्ति, द्वितीये नृतीये na hi ॥ 80 8. For Private And Personal use only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. yA मतिजायते पश्चात् , सा यदि प्रथमं भ्वेत्। | परीचयैव तु कर्तव्यं, प्रथम क्रियते तु यत् । क्षमावान् निरतस्त्यागे, देवार्चनरतो यमी' / न विनश्येत्तदा कार्य, न हसेस्कोऽपि दुर्जनः ॥ | पीत्वा जलं पुनः पृच्छा, गेहस्येति न सांप्रतम् ॥ शुचिभूतः सदानन्दी, पालेश्याधिको भवेत् ॥ निर्वाणदीपे । किमु तैलदानं, विना सुनिश्चयं सत्यं, विज्ञेयं नान्यभाषितम् ॥ रागद्वेषविनिर्मुकः, शोकनिन्दाविवर्जितः । चौरे गते वा किमु साव्धान्म्। | रुजुर्यथा तमस्विन्यां । सर्परूपेण भासते ॥ परमात्मभावसंपनः, शुक्क्षलेश्यो भ्वेन्न्र्ः॥ वयोगते किं वनिताविलासः, पपोगते किं खलु सेतुबन्धः । षट् लेश्यास्वरूप कृष्णादिद्रव्यसाचिच्यात् , परिणामो यात्म्न्ः। स्फटिकस्येव तत्राऽयं, बेश्याशब्दः प्रवर्तते ॥ सुखस्यानन्तरं दुःख, दुःखस्यानन्तरं सुखम् । भतिरौद्रः सदा क्रोधी, मत्सरी धर्मवर्जितः । / सुखदुःखावृते लोके, नेहायास्येकमन्तरम् । / याशी जायते वेश्या, समयेऽन्स्ये शरीरिणः । निर्दयो वैरसंयुक्तः, कृष्णलेश्याधिको न्र्ः॥ | तादृश्येव भवेवेश्या, प्रायस्तस्याम्यजन्मनि । कर्मायतं फलं पुंसां, बुद्धिः कर्मानुसारिणी । | अजसो मन्दबुद्धिश्च, खीलुग्धः परवंचकः । / इन्द्रियों को जीतने वाला तथापि सुधिया भाव्यं, सुविचार्यैव कुर्वता ॥ कातरश्च सदा मानी, नीजलेश्याधिको भवेत् ॥ नास्तिक स्वरूप वेदगुलांतरं 2 ज्ञेयं,सत्यासत्यविनिर्णये । / शोककुलः सदा रुष्टः, परनिंदात्मशंसकः । चतं न मनुते कोपि, प्रमाणं प्रोकदृष्टयोः ॥ | संग्रामे दारुणो दुःस्था, कापोतक उदाहतः ॥ | प्रार्ता देवान् नमस्यन्ति, तपः कुर्वन्ति रोगियाः । संग्रामे दायो द. कापोतक । अधना दातुमिच्छन्ति, वृद्धा नार्यः पतिव्रताः ॥ विचार्य स्वगति धीमाखिजवृत्ति समाचरेत् । विद्यावान् करुणायुक्रः कार्याकार्यविचारकः । 8.वयं दृष्टा चरणयोर्युक्तमेव प्रसारणम् ॥ | लाभाजामे सदा प्रीतः, पीतलेश्याधिको नरः ॥ | यावज्जीवं सुखं जीवेटणं कृत्वा घृतं पिवेत् । / बुझा हुमा दीपक र चार रात्रि में । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir azakrastu bhavet साधुः, कुरूपा च पतिव्रता । पीत्वा पीत्वा पुनः पीत्वा, यावत्पतति भूतले । ऋतुस्नाना तु या नारी पति नेवोपविन्दति । व्याधितो देवभकश्च, निधना ब्रह्मचारिणः ॥ | पुनरुत्थाय पुनः पीत्वा, स्वर्ग गच्छन्ति मानवाः । / |शुनी वृकी शृगाली स्याच्छ्करी गर्दभी च सा । अपुत्रस्य गतिनास्ति, स्वर्गों नैव च नैव च । लोकायता वदन्येवं, नास्ति देवो न निर्वृतिः। ऋतुस्नाना तु या नारी भर्तारं नोपसर्पति । तस्मात्पुत्रमुखं दृष्टा, पश्चाद्भवति तापसः । | धर्माधर्मोंन विचेते, न फलं पुण्यपापयोः ॥ सा मृता नरकं याति विधवा च पुनः पुन्ः॥ हस पिब च खाद मोद नियं, भुंचव च भोगान् यथाऽतिकामं । | पञ्चभूतात्मकं वस्तु, प्रत्यक्षं च प्रमायकम् । जैन-धर्म यदि विदितं कपिलमतं,. नास्तिकानां मते नान्यदात्माऽमुत्र शुभाशुभम् । / तत्प्राप्स्यसि मोबसौख्यमचिरेण ॥ स्याद्वादो वर्तते यस्मिन् , पक्षपातो न विद्यते । ईश्वरप्रेरितो गरछेत् स्वर्ग वा श्वभ्रमेव वा। नास्त्यन्यपीडनं किचित्, जैनधर्मः स उच्यते ॥ यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ यज्ञो हि भूत्यै सर्वस्य, तस्माथज्ञे वधोऽवधः । स्वाद्वादश्च प्रमाणे दे, प्रत्यक्षं च परोक्षकम् । म नर्मयुक्त वचनं हिन्स्ति। नित्यानित्यं जगत्सव, नवतावानि सप्त वा ॥ इहलोके मुखं हिस्खा, ये तपस्यन्ति दुधियः । न खीषु राजन्न विवाहकाने । हित्या हस्तगतं प्रासं, ते लिहन्ति पदोगुलिम् । / | प्राणात्यये स्र्व्ध्नाफारे। जीवाजीवी पुण्यपापे, श्रास्रवः संवरोऽपि च । पञ्चाऽनृतान्याहुरपातकानि । बन्धो निर्जरणं मुक्तिरेषां, व्याख्याधुनोच्यते ॥ केचिद्वदन्ति मूढा, हस्तम्या जीवधातिनो जीवाः । परजीवरक्षणार्थ, धर्मार्थ पापनाशार्थम् ॥ न स्वर्गो वाउपवर्गो वा, नैवात्मा पारलौकिकः । / धर्माधमी नभः कालः, पुद्गलश्चेतनस्तथा । 89 1 सांख्यमत नैव वर्णाश्रमादीना, क्रिया च फ्ल्दायिका॥ | न्यषटकमिदं ख्यातं, सर्वर्जिननायकैः ॥ | 2 14 1 For Private And Personal use only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit सरजोहरणा भैत्यभुजो, लुम्चितमूर्चनाः । श्वेताम्बरा: चमाशीला, निःसङ्गा जैनसाधवः । हस्ते पात्रं दधानाब, तुण्डे बसस्य धारकाः । मलिनान्येव वासांसि, धारयन्तोऽल्पभाषिणः ॥ shivpuraann। भुंके न केवल्ली न बीमोचः प्राहुर्दिगम्बराः । एषामयं महान्मेदः, सदा घेताम्बरैः सह ॥ तत्राकाशं सर्वतः स्थास्यनन्त- त्रिविशद् भतराणि, मेतन्मध्ये विद्यते लोक एषः । आयुः स्थितिबन्ध उत्कर्षात् ॥ प्रागार शब्दाधिकारी उद्योता, प्रभा छायाऽऽत्प्स्त्था। वर्षगन्धरसस्पर्शा, पुद्गलानां तु लक्षणम् ॥ श्रागाराः षड्विधाः प्रोका, अपवादे जिनादिभिः । राज-गुरु-वृत्तिकान्तार-गण-देव-बयुताः ॥ 22 परिषद द्रव्य क्षेत्रादिसंपर्छ, दोषजालविशोधनम् । सुधा पिपासा शीतोष्या, dNshaacelaartistriyH| | निन्दा गहा~ क्रिया लीदं, प्रतिक्रमणमुच्यते । चर्या नैषेधिकी शय्या, आक्रोश-वध-याचनाः ॥ अलाभरोगतृणस्पर्श, मनसत्कारपरीषहाः । (सप्तनयः) प्रज्ञाऽज्ञान सम्यक्त्वमिति, द्वाविंशति परिषहाः ॥ नैगमः संग्रहश्चैव, व्यवहार सूत्रको । कर्मस्थिति शब्दसमभिरूढेवभूताश्चेति नयाः स्मृताः ॥ 10 ॥ 14 ज्ञाने च दर्शनावरणे, वेदनीये चैव अन्तराये च । अन्यदेव हि सामान्यमभिज्ञानकारणम् । त्रिंशत् कोटाकोट थोऽतराणां स्थिति उत्कृस्स्त्ता॥ विशेषोऽप्यन्य एवेति मन्यते नैगमो नमः ॥ लुम्चिताः पिच्छिकाहस्ताः, पाणिपात्रा दिग्म्ब्राः। अवाशना गृहे दातुर्द्वितीयाः स्युजिनर्षयः ॥ धर्मियोऽनन्तरूपत्वं, धर्माया न कथंचन । अनेकान्तोऽप्यनेकान्त इति जैनमतं ततः ॥ षट्-द्रव्य धर्माधर्मी पुद्गलः खार्म्कानाः। एतद्वयाऽमिन्न रूपो हि लोकः ॥ सप्ततिः कोटा कोटयो, | सद्रूपताऽनतिक्रान्तं स्वस्वभावमिदं जगत् । मोडतीये विंशतिर्नाम-गोत्रयोः । / सत्तारूपतया सर्व संगृह णन् संग्रहो मतः ॥ For Private And Personal use only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारस्तु तामेव प्रतिवस्तुम्यवस्थिताम् । संकीर्णप्रकरणम् पुस्तकं वनिता वित्त, परहस्तगतं गतम् । तथैव श्यमानत्वाद् व्यापारयति देहिनः ॥ 4 ॥ र्थनाशं मनस्तापं, गृहे दुखरितानि च । / यदि चेत्पुनरायातं, नष्टं भ्रष्टं च खण्डितम् ॥ 10 ॥ वत्रार्जुस्वनीतिः स्यादु शुद्धपर्यायसंचिता । | वजन चापमानं च. मतिमात्र प्रकाशयेत शुरगृह निवासः स्वगतुक्यो नराया, श्वरस्यैव भावस्थ भावात् स्थितिवियोगतः ॥ 2 ॥ ब्राझे मुहूर्ते बुध्येत, धर्मार्थों धानुचिन्तयेत् । / बाद यदि भवति विवेकी पञ्च वा पद दिनानि । विरोधिलिसंख्यादिभेदात् भिमस्वभावताम् । कायक्लेशांश्च तन्मूलान् वेदतत्वार्थमेव च ॥ दधिमधुघृतल्लोभान्मासमेकं, तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ शनैः पन्थाः शनैः कन्था, शनैः प्र्व्त्म्स्त्के। | वसच्चनवति विगतवज्जो मानवो मानहीनः । शनैर्षिया शनैर्विरी, पञ्चैतानि शनैः शनैः ॥ असारे खलु संसारे, सारं बारमंदिरम् । प्रथाविधस्य तस्याऽपि वस्तुनः सणवर्तिनः । सम्पत्सरस्वती सत्यं, सम्तानः सदनुग्रहः । / सीराम्धौ च हरिः शेते, शिवः शेते हिमालये ॥ 12 ॥ मते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ वाम "" सत्ता सुकृतसम्भारः, सकाराः सप्त दुर्लभाः ॥ संमुखो अर्थताभाय, दक्षिणे सुखसंपदा । सकतसम्भार: सकाराः सप्त दर्जभाः ॥ संमुखो अर्थ कस्याऽपि वनेर्वाच्यं सदा तत्रोपपद्यते । / धनधान्यप्रयोगेषु, विद्यासंग्रहणेषु च । | पृष्टे तु मरण चैव, वामे चन्द्रे भनख्यः ॥ 13 ॥ कयामेदेन भिमत्वाद् एवंभूतोऽभिमन्यते ॥ बाहारे व्यवहारे च, स्यकलज्जः सुखी भवेत् ॥ श्राशीर्वाद.. तिमिरारिस्तमो हन्ति, शंकातंकितमानसाः । दीर्घायुभव भएयते यदि तदा तबारकायामपि । खानामनुसूत्रतो मतमभूद्वेदान्तिना संग्रहात् । | वयं काका वयं काका इति जल्पन्ति वायसाः ॥ 6 ॥ चेत् प्रोच्येत धनाधिको भव तदा तन्म्लेच्छकानामपि । साख्यानां तत एव नैगमनयाचौगश्च वैशेषिकः । | इदमेव हि पाविडत्य, चातुर्यमिदमेव हि । / यधुच्येत च पुत्रवान् भव तद तत् कुक्कुत्तानाम्पि॥ शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता । | इदमेव सुबुद्धिवं, मायादरुपतरो व्ययः ॥ तस्मात् सर्वसुखप्रदोऽस्तु भवतां श्रीधर्मलाभः shriye। जैनी रष्टिरितीइ सारतरता प्रत्यक्षमुवीक्ष्यते ॥ कचिन्तालको मूखी, कचिदानवती सती । | मझवं भगवान् वीरो, मङ्गलं गौतमः प्रभुः । | एकवर्ण यथा दुग्धं वहुवर्णासु धेनुषु । क्वचिस्कायो भवेत्साधुः, खल्वाटो निर्धनः कचित् ॥ मङ्गलं स्थूलभद्रादिः, जैनधर्मोस्तु मङ्गलम् ॥ 2 ॥ तथा धर्मस्य वैचित्र्यं तत्वमेकं परं पुनः ॥ 1 ॥ फलन्ति वेदाः कालेप, परायां स्वेक्मास्के। | WoPoWoooooom संस्कृत श्लोक संग्रह द्वितीय भाग समाप्तम् । सरा फवति गान्धर्वी. ज्योतिर्वेचं nirantarama ॥ lonadams00000 For Private And Personal use only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषय सूची naM0 विषय 1 वैराग्य 2 मोह 3 गति वर्णन 4 ध्यान 5 चार ध्यान वर्णन 6 कर्म 7 संसार स्वरूप 8 द्यूत 6 मांस 10 मदिरा 11 वेश्या 12 पारधी 13 पर स्त्री लम्पटी 14 कामदेव naM0 विषय पृष्ठ श्लोक सं. naM0 विषय पृष्ठ श्लोक सं. पृष्ठ श्लोक सं. 15 स्त्रीगुण 30 वृथा जन्म 16 स्त्री स्वभाव निंदा 264231 मनुष्य भव के 10रष्टांत 50 10 5 20 17 स्वभाव वर्णन 32 उपदेश 6 42 10 वीर स्वभाव 33 स्वार्थ 16 गुण 34 शौचम् 20 सत्संग 35 धन प्रशंसा 21 असत् संगति 36 धन दोषाः 22 सज्जन स्वभाव 37 दरिद्र 18 1. 23 दुर्जन 38 कृपण 24 मूर्ख 36 याचक 20 28 25 परिडत 43 16 40 नौकर 26 विद्या 4443 41 मित्र लक्षणम् 27 काल चरितम् 42 पुत्र वर्णन 23 29 परोपकार 43 विनय 26 जीवित साफल्य 4 44 aikyam For Private And Personal use only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पृष्ठ श्लोकसं. maM0 विषय 45 कलियुग 46 उद्यम 47 चिन्ता 48 राजधर्म 46 वर्ण-धर्म 5. जातिनकारणं 51 गृहस्थ स्वरूप 52 श्रावक 53 निन्दक पृष्ठ श्लोक सं. naM0 विषय 66 11 54 श्रोता 55 कृतघ्न निन्दा 56 पर द्रोह 57 प्रवास 58 स्थान महात्म्य 56 स्वच्छन्दी 60 जरा 75 1. 61 क्षुधा 62 अवसर पृष्ठ श्लोक स. नं. विषय 63 मौन 64 पश्चात्प्रशंसा 65 विचार पूर्वक कार्य 66 षट्लेश्या स्वरूप 67 नास्तिक स्वरूप 68 जैन धर्म 66 सप्तनय 7. संकीर्ण प्रकरण 71 आशीर्वाद For Private And Personal use only