________________
Shri Mahavir Jain Aradhana Kendra
१४
सतुष्टता मध्यमवर्तिता च,
स्वल्पश्च कोपो निकषायता च । भोगाभिलाषे समचित्तता च,
भवन्ति मानुष्यसमागतानाम् ॥
१५
मार्दवार्जव सम्पन्नो गतदोषकषायकः । न्यायवान् गुणगृह्यश्च मनुष्यगतिमागमेत् ॥ ( नियंश गति )
१६
1
मायालो भन्नुधाऽलस्य -- बह्नाहारादिचेष्टितैः तिर्यग्योनिसमुत्पति, ख्यापयत्यात्मनः पुमान् ॥
१७
उन्मार्गदेशनपराः कृतमार्गनाशाः ।
मायाविनो विहितजातिबलादिमानाः ॥ अन्तः सशस्यशठशीलपराध जीवस्तिर्यग्गतेर्जननमायुरुपार्जयन्ति
१८
तुहि मोष्णानिलशीतगृह -
॥
दारिद्र्यशोकप्रियविप्रयोगैः ।
www.kobatirth.org
दौर्भाग्य मौर्यानभिजात्यदास्य
वैरूप्यरोगादिभिरस्वतंत्रः ॥ ( नरक गामी)
१६
कूपानाच तडागानां, प्रपानाच परन्तप । रथ्यानाचैव भेत्तारस्ते वै निरयगामिनः ॥
२०
गृही
नराः । श्राशाछेदं प्रकुर्वन्ति ते वै निरयगामिनः ॥
२१
1
मद्यमांसरताबैव गीतवाद्यरताश्च ये द्यूतसङ्गरताबैव ते वै निरयगामिनः ॥
२२
अनाथं कृपयां दीनं, रोगाचं वृद्धमेव च । नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः ॥ परद्रोहविधायकः । नरकमागमेत् ॥
नरो
For Private And Personal Use Only
२३
कृतघ्नो निर्दयः पापी, रौद्रध्यानपरः क्रूरो
Acharya Shri Kailassagarsuri Gyanmandir
(स्वर्गगामी)
२४
दानेनाध्ययनेन च ।
सत्येन तपसा चान्त्या ये धर्ममनुवर्तते, ते नराः स्वर्गगामिनः ॥
२१
चाव्याश्च रूपवन्तश्थ, यौवनस्थाश्च भारत । ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥
२६ येsभ्यासबलाद्वक्तुं न जानन्ति वचोऽप्रियम् । प्रियवाक्यैकविज्ञानास्ते नराः स्वर्गगामिनः ॥
२७
श्राक्रोशन्तं स्तुवन्तञ्च तुल्यं पश्यन्ति ये नराः । शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ॥
२८
मनसश्चेन्द्रियाणाञ्च नित्यं संयमने रताः । यशोकभयक्रोधास्ते स्वर्गगामिनः ॥
नराः २३
कर्मणा मनसा वाचा, नोपतापयते परम् । सर्वथा शुद्धभावो यः, स याति त्रिदिवं नरः ॥