________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
ध्यान। परस्वे निर्ममा नित्यं, परदारविवर्जकाः । | मातृवत्स्वसवच्चैव, नित्यं दुहितृवध ये । धर्मवधार्थभोकारस्ते नराः स्वर्गगामिनः ॥ | परदारेषु वर्तन्ते, ते नराः स्वर्गगामिनः ॥
उत्कृष्टकायबन्धस्य, साधोरन्तर्मुहूर्ततः । पिशुना ये न भाषन्ते, मित्रभेदकरी गिरम् । भयार्ताञ्च सशोकान्च, दरिद्रान् व्याधिकर्षितान् ।
ध्यानमाहुरथैकामचिन्तारोधो बुधोत्तमाः ॥ बतं मैत्रन्तु भाषन्ते, ते नराः स्वर्गगामिनः । |विमोचयन्ति ये जन्तून् , ते नराः स्वर्गगामिनः ॥
यदैव संयमी साहारसमत्वमवसम्बते । ३२ ये वर्जयन्ति परुषं, परद्रोहा मानवाः । सर्वजीवदयार्थ तु, ये न हिंसन्ति प्राणिनः ।
स्यात्तदैव परं ध्यानं वस्त्र कमौवघातकम् ॥ सर्वभूतसमा दान्तास्ते नराः स्वगंगामिनः ।। निश्चितं धर्मसंयुकास्ते नराः स्वर्गगामिनः ॥ १३
अनादिविभ्रमोद्भूतं रागादितिमिरं धनम् । असमबापाविरता, विरुद्धपरिवर्जकाः ।
सद्धर्मः सुभगो नीरुक् , सुस्वमः सुनयः कविः । | स्फुटत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः । सौम्यप्रजापिनो ये च, ते नराः स्वर्गगामिनः ॥ सूचयत्यत्मनः श्रीमान्, नरः स्वर्गे गमागमी॥
ध्यानमेवापवर्गस्य मुख्यमेकं निबन्धनम् । श्रुतवन्तो दयावन्तः, शुचयः सत्यसकाराः ।
मातापित्रोश्च शुषां, ये कुर्वन्ति सदाऽऽताः । | तदेव दुरितवातगुरुकबहुताशनम् ॥ स्वैरथैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ॥
वर्जयन्ति दिवा स्वाप, ते नराः स्वगंगामिनः । श्रद्धावन्तो दयावन्तश्चोताश्चोषजन प्रियाः ।
अस्तगगो मुनियंत्र वस्तुतत्वं विचिन्तयेत् । धर्माधर्मविदो नित्यं, ते नराः स्वर्गगाभिनः॥ | दानं दरिद्रस्य प्रभोश्च शान्ति
तरप्रशस्तं मतं ध्यानं सूरिभिः क्षीणकल्मषैः ॥
यूनां तपो ज्ञानवतां च मौनम् । ८ सर्वहिंसानिवृत्ता ये, नराः सर्वसहाश्च ये। इच्छानिवृत्तिश्च सुखान्विताना,
अज्ञातवस्तुतस्वस्प रागायुपतास्मनः । सर्वस्वाश्रयभूतारव, ते नराः स्वर्गगामिनः॥
दया च भूतेषु दिवं नयन्ति। खातल्यवृत्तिर्या जन्तोखइसथानमुच्यते ॥
३५
। ।
For Private And Personal use only