________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
देहो विनश्यति सदा परिणामशील
व्याख्यानान्ते श्मशानान्ते, भोजनान्ते च या मतिः। कातव कान्ता कस्तेपुत्रः, संसारोऽयमतीव विचित्रः। वित्त खिचति सदा विषयानुरागि। |सा मतिः सर्वदा चेत्स्यात् को न मुच्येत बन्धनात् ॥ | कस्य स्वं वा कुत भायातस्तवं चिन्तय तदिदं भ्रातः! बुद्धिः सदा हि रमते विषयेषु नान्तस्तस्मात् त्वमध शरणं मम दीनबन्धो!॥ यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक, एकत्वमनुपश्यतः ।
यत्र जाता रतास्तत्र, ये पीतास्ते च मर्दिताः। मायुविनश्यति यथाऽऽमघटस्थतोयं,
|बहो! लोकस्य मूर्खस्वं, वैराग्यं किन जायते ॥ विद्युत्यमेव चपल्ला वत यौवनश्रीः। | प्रदीप्ते रागानौ सुदृढतरमाश्लिष्यति वधूं। वृद्धा प्रधावति यथा मृगराजपत्नी,
प्रतीकारो न्याधेः सुखमिति विपर्यस्यति जनः॥ बहन्यहनि भूतानि, गच्छन्ति यममन्दिरम् । तस्मात् त्वमय शरणं मम दीनबन्धो॥
शेषा जीवितुमिच्छन्ति, किमाश्चर्यमतः परम् ॥ - २६
यथा व्यालगनस्थोपि, भेको देशानपेचते । आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं । तथा कालाहिना प्रस्तो, लोको भोगानशाश्वतान् ।
संसारावासभीरूणां, स्यकान्तर्वायसनिनाम् । म्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥
विषयेभ्यो निवृत्तानां, श्लाघ्यं तेषां हि जीवितम् ॥ दृष्टा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते । दन्तीन्द्र-दन्त-दबनेकविधौ समर्थाः, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥
सन्त्यत्र रौद्रमृगराजवधे प्रवीणाः। प्राशीविषोरगवशीकरणेपि दक्षाः,
न चेन्द्रस्य सुखं किञ्चिन्न चापि चक्रवर्तिनः । भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालादयं ।
पंचायनिर्जयपरास्तु न सन्ति माः॥ | सुखमस्ति विरक्रस्य, मुनेरेकाम्तजीविनः॥ मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ॥ शाने वादभय गुणे खलभयं काये कृतान्ताद्भयं। मातृपितृसहस्त्राणि, पुत्रदारशतानि च। विमेषि यदि संसारान्मोचप्राप्तिं च कातासि । | सर्व वस्तु भयान्वितं भुविनृणां वैराग्यमेवाऽभयम् ॥ | प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपि वा ?॥ | तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौरुषम् ॥ |"
For Private And Personal use only