________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
कोपार्जितमत्र वित्तमखिलं घृते मया योजितं । | सर्वे मिलित्वा निष्पवं, समुदायः सुदुःखदः। | भूषयोचानवाप्पादौ, मूर्षितानिदशा अपि । विचा कष्टतरं गुरोरधिगता ब्यापारिता कुस्तुतौ ॥ तस्य मोहेन जीवोऽयम्, दुःखं नानाविध श्रयेत् ॥ व्युत्वा तत्रैव जायन्ते, पृथ्वीकायादियोनिषु ॥ पारम्पर्यसमागतच विनयो वामेक्षणायां कृतः।
१३ सत्पात्रे किमहं करोमि विवशः कालेऽय नेदीपसि? मुच्यते श्रृङ्खलाबद्धो, नाडीबद्धोऽपि मुच्यते। कर्मणा मोहनीयेन, मोहितं सकलं जगत् । मोह।
न मुच्यते कथमपि, प्रेम्णा बद्धो निरर्गलः॥ धम्या मोहं समुसार्य, तपस्यन्ति महाधियः ॥ बोहदारुमयैः पाशः, पुमान् बदो विमुच्यते ।
भर्तुविरहतो नार्यः, प्रविशंत्यनांतरे । निर्ममत्वे सदा सौख्यं, संसारस्थितिछेदनम् । पुत्रदारमयैः पाशबद्धो नैव विमुच्यते ।
स्वेच्छया च सहर्षेण, तत्र प्रेमप्रपञ्चकः ॥ |जायते परमोत्कृष्टमात्मनि संस्थिते सति ।
अहो मोहस्य माहात्म्यं, विद्वांसो यऽपि मानवाः । पापालखण्देष्वपि रत्नबुद्धिः,
छित्वा स्नेहमयान् पाशान् , भिवा मोहमहार्गलम् । ____काम्तेति धीः शोणितासपिण्डे । मुद्यन्ति तेऽपि संसारे, कामार्थरतितत्पराः॥
सच्चारित्रसमायुक्राः, शूरा मोक्षपथे स्थिताः ॥ पम्चात्मके वर्मणि चात्मभावो,
निर्मवं स्फटिकस्येव, सहज रूपमात्मनः । जपत्यकी काचन मोहलीखा ॥ अध्यस्तोपाधिसम्बन्धो, जस्तत्र विमुमति ॥
यदयं स्वामी यदिदं सम, सर्व चैतन्मथ्या सन्म।
यदियं कान्ता यदयं कान्तः, सोऽयं मोहोहन्त दुरन्तः॥ महो विकविपतं विश्वमज्ञानान्मयि वर्तते ।
| दाराः परिभवकाराः, बन्धुजनो बन्धनं विषं विषयाः । रौप्यं को फशी रजौ, वारि सूर्यकरे यथा ।। | कोऽयं जनस्य मोहो, ये रिपवस्तेषु सुहृदाशा!॥ जानामि क्षणभङ्गुरं जगदिदं जानामि तुच्छ सुखं ।
जानामीन्द्रियवर्गमेतदखिलं स्वाथै कनिष्ठं सदा ॥ बनेकशतसंसपाभि-खर्कव्याकरणादिभिः। | मारिभक्षिते दुःख, यादृशं गृहकुक्कुटे । जानामिस्फुरिताचिरद्युतिचलं विस्फूर्जितं सम्पदाम् । पतिता शाबजालेषु, प्रज्ञावन्तो विमोहिताः ॥ | न ताङ्ममता शून्ये, कलविकेऽथ मूषिके ॥ | नो जानामि तथापि कः पुनरसौ मोहस्य हेतुर्मम ॥
१०
For Private And Personal Use Only