________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३ यस्या रात्री व्यतीतायो, न किबिच्छभमाचरेत् । | गृहारम्भो हि दुःखाय, न सुखाय कदाचन । कुटुम्बचिन्ताकुलितस्य पुंसः, तदेव बन्ध्यं दिवस, प्रतिविद्याविचक्षणः ॥ सर्पः परकृतं वेश्म, प्रविश्य सुखमेधते ॥
कुलञ्च शीलञ्च गुणाच सवें।
अपक्ककुम्मे निहिता इवापः, जीवितं मरणान्तं हि, जरान्ते रूपयौवने । अनित्ये प्रियसंवासे, संसारे चक्रवदतौ ।
प्रयान्ति देहेन समं विनाशम् ॥ सम्पदो विपदान्ता वा, प्रत्र को रतिमाप्नुयात् ॥ पथि संगतमेवैतद्माता माता पिता सखा ।।
२४
सुरूपं शरीरं नवीनं कलत्रं, न बन्धुरस्ति ते कश्चित्र, स्वं बन्धुश्च कस्यचित् । | यतो यतो निवर्तते, ततस्ततो विमुच्यते ।
धनं मेस्तुल्यं बचश्चारुमित्रम् । पथि सङ्गतमेवैतहारबन्धुसुहृजनैः ॥ निवर्तनादि सर्वतो, न वेत्ति दुःखमरावपि ॥ | जिनाधिद्वये ते मनश्चेदनम,
२०
___ ततः किं ततः किं ततः किं ततः किम् ॥ अनित्य सांत मानुष्य, विद्युत्स्फुरणचञ्चल । न मातृपुत्रवान्धवा, न संस्तुतः प्रियो जनः । ये रमन्ति नमस्तेभ्यः, साहसं किमतः परम् ॥ अनुब्रजन्ति सकृते, प्रजन्तमेकपातिनम् ॥ | मित्रं कनवमितरः परिवारलोको, तदनित्यमिति ज्ञावा, सर्वभावेष्वनित्यताम् ।
भोगैकसाधन मिमाः किल सम्पदो नः। | यावद्वित्तोपार्जनसक्रस्तावन्निजपरिवारो रकः । । एकः धयः स तु भविष्यति यन्त्र भूयो, सर्वारम्भान् परित्यज्य, भव चात्मनि योगवित् ॥
तदनु च जाया जर्जरदेहे, वार्ता कोऽपि न पृच्छतिगेहे॥ नायं न यूयमितरे न वयं न चैते । सञ्चितं सचितं इन्यं, नष्टं तव पुनः पुनः । कदाचिन्मोच्यसे मूढ, धनेहा धनकामुक!॥ - हरिष्यमाणो बहुधा परस्त्र,
| यानीव तिष्ठति जरा परितर्जयन्ती, करिष्यमाणः सुतसम्पदादि ।
रोगाध शत्रव इव प्रहरम्ति देहम् ।। | स्वदेहाशुचिगन्धेन, न विरज्येत यः पुमान् । | धरिष्यमाणोऽरिशिम्सुपादं,
मायुः परिस्रवति भिनघटादिषाम्भो, | वैराग्यकारणं तस्य, किमन्यदुपदिश्यते ॥ |
नस्वं मरिष्यन्तमवैति कोऽपि ॥ | जोकस्तथाप्यहितमाचरतीति चित्रम् ॥
For Private And Personal use only