________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*श्री वीतरागाय नमः
संस्कृत-श्लोकसंग्रहः (द्वितीयो भागः )
वैराग्यम् ।
निःस्नेहो याति निर्वावां, स्नेहोऽनर्थस्य कारणम् ।। मातृपितृसहस्राणि, पुत्रदारशतानि च । प्रचण्डवासनावातैरुधूता नौमनोमयी । | निःस्नेहेन प्रदीपेन, यदेतप्रकटीकृतम् ॥ | तवानन्तानि यातानि, कस्य ते कस्य वा भवान् । वैराग्यकर्णधारेण, विना रोडुं न शक्यते ॥
येषु येषु र बद्धा, भावना दिवस्तुषु। | सर्वे सयान्ता निचयाः, पतनान्ताः समुच्छूयाः । नात्यक्त्वा सुखमाप्नोति, नात्यक्त्वा विन्दते परम् । नात्यक्त्वा चाभयः शेते, त्यक्त्वा सर्वः सुखी भवेत् ॥
| तानि तानि विनष्टानि, दृष्टानि किमिहोत्तमम् ॥ संयोगा विप्रयोगान्ता, मरणान्तं हि जीवितम् ॥ यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ॥ गतेनापि न सम्बन्धो, न सुखेन भविष्यता।। जन्मैव व्यर्थतां नीतं, भवभोगप्रलोभिना । तावन्तोऽस्य निखन्यन्ते, हृदये शोकशङ्कचः॥ | वर्तमानं रणातीतं, सातिः कस्य केन वा॥ | काचमूल्येन विक्रीतो, हन्त चिन्तामणियथा ॥
For Private And Personal use only