________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
संवासः सह निर्दयैरविरतं नैसर्गिकी क्रूरता, शौइविकल्पेन दुयानं देहिनां द्विधा । दृष्टथुतानुभूतस्तैः पदार्थश्चित्तरञ्जकैः ।। | बत्स्यादेहभूतां तदत्र गदितं रौई प्रशाम्ताशयैः । द्विधा प्रशस्तमप्युक्तं धर्मशुक्रविभेदतः । वियोगे यन्मनः खिन्नं स्यादातं तद्वितीयकम् ॥
भाभिलपति नितान्तं यत्परस्यापकारम् , स्मातां वातरोने द्वे भ्यानेउपन्तदुःखदे । कासश्वासभगन्दरोदरजराकुष्ठातिसारज्व,
व्यसनविशिखमि बीचय पत्तोषमेति । धर्मशुक्ले ततोऽन्ये द्वे कर्मनिर्मूलनक्षमे ॥ पित्तश्लेष्ममरप्रकोपजनित रोगैः शरीरान्तकैः। | यदिह गुणगरि द्वेष्टि दृष्टान्यभूति, (मार्च ध्यान के चार मेद) स्यात्सवप्रः प्रतिक्षणभवैर्य चाकुलत्वं नृणाम् , भवति हदि सशक्यतादि रौद्रस्य लिङ्गम् ॥
सद्रोगामिनिन्दितैः प्रकटितं दुर्वाचदुःखाकरम् ॥ ज्वलनवनविषानन्यालशार्दूलदैत्यः,
१४
ज्ञानवैराग्यसम्पः संवृतास्मा स्थिराशयः । जनविलसत्वैर्दुर्जनारतिभूपैः । भोगा भोगोन्द्रसेव्यात्रिभुवन
मुमुधुरयमी शान्तो पाने धीरः प्रशस्यते ॥ स्वजनधनशरीसिभिस्तैरनिष्टः,
जयिनी रूपसाम्राज्यलक्ष्मीभवति यदिह योगादायमात्तं तदेतत् ॥ राज्यं क्षीमारिचक्रं विजितसुर
ध्यानध्वंसनिमित्तानि तथान्यान्यपि भूतले । वधूलास्यलीला युवत्यः ।
न हि स्त्रमेऽपि सेव्यानि स्थानानि मुनिसतमः ॥ अशेषानिष्टसंयोगे तद्वियोगानुचिन्तनम् । अन्यच्चानन्दभूतं कथामिहपत्स्याचदपि तत्त्वज्ञैः पूर्वमा प्रकीर्तितम् ॥
_ भवतीत्यादिचिन्तासुभाजाम् , यत्तगोगार्थमुक्तं परम
|किश्च चोभाय मोहाय सद्विकाराय जायते । सत्यश्चर्यकलनवाब्धक्सुहस्सौभाग्यभोगात्यये,
गुणधरैर्जन्मसन्तानमूलम् ॥ | स्थानं तदपि मोक्रम्यं ध्यानविध्वंसशक्तितः ॥ चित्तधीतिकरप्रमविषयमध्वंसमावेऽथवा । संत्रसममकोकमोहविवपत् खिचतेऽहनिशम्, हिंसाकर्मणि कौशलं निपुणता पापोपदेशे भृशम्, | यत्र रागाइयो दोषा अजस्रं यान्ति बाघवम् । [१] तत्स्यादिष्टवियोगजं तनुमा ध्यानं कलवास्पदम् ॥ | दापय नास्तिकशासने प्रतिदिनं प्राथातिपाते रतिः। तत्रैव वसतिः साध्वी भ्यानकाले विशेषतः ॥
For Private And Personal use only