________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
| कर्माणि पूर्वतपसा किल संचितानि,
काले फलन्ति पुरुषस्य यथेह वृक्षाः ॥
दैवं निहत्य कुरु पौरुषमात्मशक्त्या,
यत्ने कृते यदि न सिध्यति को दोषः।
३.
B
कच ननु जनकाधिराजपुत्री,
कच दशकन्धरमन्दिरे निवासः । अति स्वलु विषमः पुरा कृताना,
भवति हि जन्तुषु कर्मणां विपाकः॥
३ यदेव कर्म केवलं, पुराकृतं शुभाशुभम् । तदेव पुत्र सार्थकं, भवत्यमुत्र गच्छतः ॥
यतेन धन मिश्छन्ति, मान मिच्छन्ति सेवया । | यद्यपि तरणे किौः सकलमिदं विश्वमुज्ज्वलं विदधे। | भिक्षया भोगमिच्छन्ति, ते दैवेन विदंबिताः ॥ तदपि न पश्यति घूकः पुराकृतं भुज्यते कर्म ।
| कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोकव्यं, कृतं कर्म शुभाशुभम् ॥
नैवागच्छति नो यांति, स्वयं जीवा हि पंगुवत् । | कम्मारिभिश्च नीयंते, चतुर्गतिषु लोलुपाः ॥
३४
त्रिभिर्वस्तिभिर्मासै-स्विभिः पक्षस्तिभिर्दिनैः । अत्युग्रपुण्यपापाना-मिहेव फलमश्नुते ॥
स्वकृतैर्जायते जन्तुः, स्वकृतैरेव वर्धते । सुखदुःखे तथा मृत्यु, स्वकृतरेव विन्दति ॥
पौलस्त्यः कथमन्यदारहरणे दोष न विज्ञातवान् । रामेणापि कथं न हेम हरिणस्यासम्भवो लक्षितः ॥ अश्चिापि युधिष्ठिरेण सहसा प्राप्तो बनर्थः कथम् । प्रत्यासचविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ यदात्रा निजमालपट्टलिखितं स्तोकं महद्वा धनं । तस्प्राप्नोति मरुस्थले पि नितरां मेरौ ततो नाधिकम् ॥ तद्धीरो भव वित्तवत्सु कृपणां वृत्ति वृथा मा कृथाः । कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥
| एक उत्पद्यते जन्तु-रेक एव विपद्यते । कर्माण्यनुभवत्येका, प्रचितानि भवान्तरे ॥
यन्मया परिजनस्याथें कृतं कर्म शुभाशुभम् । एकाकी तेन दोऽहं, गतास्ते फलभोगिनः ॥
| यथा केन चक्रेण, न रथस्य गतिर्भवेत् । एवं पुरुषकारेण, विना देवं न सिध्यति ॥
स्वयं कर्म करोत्यात्मा, स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे, स्वयं मोक्षच गच्छति ॥
३६
१२
१३
१३ नवाकृतिः फलति नैव कुलं न शीलम्, उद्योगिनं पुरुषसिंह मुपैति लक्ष्मी,
सुखस्याऽनन्तरं दुःखं दुःखस्याऽनन्तरं सुखम् । विद्यापि नैव न च जन्मकृतापि सेवा। । देवेन देयमिति कापुरुषा वदन्ति । | सुखदुःखौ समानान्तौ चक्रवत् परिवर्तते ॥
For Private And Personal Use Only