________________
Shri Mahavir Jain Aradhana Kendra
सो बुद्धिहरा सुंडी, सद्यः प्रज्ञाकरी बचा। सद्यः शक्तिहरा नारी, सद्यः शक्रिकरं पयः ॥
२८
स्तनौ मांसग्रन्थी कनक - कलशा वित्युपमितौ । मुखं श्लेष्मागारं तदपि च शशांकेन तुलितम् ॥ स्रवन्मूत्रनिचं करिवरशिरःस्पर्धि जघनं 1 मुहुर्निम्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥
२३
मांसं मृगाणां दशनौ गजानां ।
मृगद्विषां धर्म फलं द्रुमाणाम् ॥ यां सुरूपं च नृणां हिरण्यमेते गुणा वैरकरा भवन्ति ॥
३०
अनुचित कार्यारंभः, स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्युद्वाराणि चत्वारि ॥
३१
२१ अपक्के तु घटे नीरं चालिन्या सूचमपिष्टकं । स्त्रीयां च हृदये वार्ता, न तिष्ठति कदापि हि ॥
www.kobatirth.org
३२
लोकेषु निर्धनो दुःखी, ऋणप्रस्तस्ततोऽधिकम् । ताभ्यां रोगयुतो दुःखी, तेभ्यो दुःखी कुभार्यकः ॥ ૨૩
यस्य भार्या विरूपाक्षी, परमन्दिरकाङ्क्षिणी । कुलक्षणा कुशीला च दूरतः परिवर्जयेत् ॥
३४
अस्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्यन्तां मध्यभावेन, राजा वह्निर्गुरुः स्त्रियः ॥
३१
निरापः स्त्रियो मूर्खः, सर्पों राजकुलानि च । नित्यं यस्नेन सेव्यानि सथः प्राणहराणि षट् ॥ ३६ विलीयते तं बहूदनेः संसर्गतस्तथा 1 नारीसंसर्गतः पुंसो, धैर्य नश्यति सर्वथा ॥
३७
स्त्रियो हि निन्द्यतां खोके, स्त्रियः प्रीतिविनाशिकाः । पापबीजं कलेर्मूलं धर्मस्य नाशिकाः स्त्रियः ॥
३८
स्त्रीयां वाक्यं तु ये मूढा, मानयित्वा परस्परम् । विरोधं चात्र कुर्वन्ति ते नरा लोकनिन्दिताः ॥
For Private And Personal Use Only
३३
Acharya Shri Kailassagarsuri Gyanmandir
कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचडां दुस्तु गृहिणीं परिवर्जयेत् ॥
४०
के दुमास्ते क वा सन्ति सन्ति केन प्ररोपिताः । नाथ ! मस्कक्कयन्यस्तं येषां मुक्राफलं फलम् ॥
४१
सम्यक्परिहृता येन कामिनी गजगामिनी । किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥
४२
क कफातं मुखं नायः क पीयूषनिधिः शशी । श्रमनम्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥
स्वभाव-वर्णनम् ।
1
यः स्वभावो हि यस्यास्ते, स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा, सर्टिक नाश्चात्युपानहम् ॥
न धर्मशास्त्रं पठतीति कारणां
नं चापि वेदाध्ययनं दुरात्मनः ।
३१