SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुहारदारश्च कुतो गृहे रतिः, कुशिष्यमध्यापयतः कुतो यशः । बहूनां चैव सत्वाना, समवायो रिपुञ्जयः । । कुलीनैः सह सम्पर्क, पण्डितैः सह मित्रताम् । वर्षधाराधरी मेघस्तृणरपि निवार्यते ॥ ज्ञातिभिश्च समं मेल, कुर्वाणो नावसीदति ॥ शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च । नियम्य प्रालिस्तिष्टद्वीचमाणो गुरोर्मुखम् ॥ अन्योन्यैक्यप्रभावेन, पाण्डवानां जयः किल ।। संभोजनं संकथनं, संप्रीतिश्च परस्परम् । विनष्टाः कौरवाः सर्वे, तदभावान संशयः ॥ ज्ञातिभिः सह याणि, न विरोधः कदाचन ॥ नीचं शस्यासनं चास्य सर्वदा गुरुसन्निधौ । १३ गुरोस्तु चचुर्विषये न यथेष्टासनो भवेत् ॥ भूमिजलाग्निवायूनामणवो मिलिता यदि । कुठारमालिको दृणा कम्पिताः सकला द्रुमाः ॥ साधयन्ति स्व कार्य, न भिन्नाः कार्यसाधकाः ॥ वृद्धस्तरुरुवाचेदं, स्वजातिव श्यते । ऐक्यम् एकस्मिन्यतिणि काके, यदा विज्ञायते विपत् । न वै मिन्ना जातु चरन्ति धर्म। ते काका मिलिताः सन्तो, यतन्ते तनिवृत्तये। नवै सुखं प्राप्नुवन्तीह भिवाः ॥ यत्रात्मीयो जनो नास्ति, मेदस्तत्र न विद्यत। वानराणां यथा दृष्टा, झम्योग्यस्य सहायता । न वै भिन्नाः गौरवं प्राप्नुवन्ति । कटौदएडनिर्भिद्यन्ते तरवः कथम् ॥ | मनुष्यैरपि कर्तव्या, न विरोधः कदाचन ॥ न वै मिनाः प्रशम रोचयन्ति । भावानामपि वस्तूना, संहतिः कार्यसाधिका । ।महानप्येकजो वक्षो. बलवासप्रतिष्ठितः । ।असहायः पुमानेका, कार्यान्तं नाधिगच्छति । तृणैर्गुणत्वमापञ्चैबध्यन्ते मत्तदन्तिनः ॥ प्रसह्य एव वातेन, शक्यो धर्षयितुं पणात् ॥ | तुषेणापि विनिर्मुक्रस्तराखुनो न प्ररोहति ॥ १५] संहतिः श्रेयसी पुंसां, स्वकुलररुपकैरपि । पञ्चभिः सह गन्तव्यं, स्थातव्यं पञ्चभिः सह । | वहवो न विरोद्धच्या दुर्जयास्तेऽपि दुर्वलाः । | १५ तुषेण्यापि परित्यक्का न प्ररोहन्ति तण्डुलाः ॥ | पञ्चभिः सह वक्तव्यं, न दुःखं पञ्चभिः सह ॥ | स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ For Private And Personal use only
SR No.020648
Book TitleSanskrit Shloak Sangraha Part 02
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy