________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम्चेन्द्रियम्यपगमश्च दया च भूते, केचिवालावलीढा हरिशरभगजन्याखविध्वस्तदेहाः, च्यानं तु धर्ममिति तत्प्रवदन्ति धीराः॥ | धर्मध्याने भवेत् भावः बायोपशामिकादिकः । केचित्रादिदैत्यैरदयमतिहताश्चकालासिदण्दैः ।
लेण्याः क्रमविशुद्धाः स्युः, पीतप प्रसिताः पुनः॥ भूकम्पोत्पातवातप्रवनपविधनमातरुद्धास्तथाऽन्ये । ।यस्येन्द्रियाणि विषयेषु पराङ्मुखानि,
धर्म ध्यान के मेदकृत्वा स्थैर्य समाधी रूपदि शिवपदं निःप्रपन्चं प्रपन्नाः
सकल्पनातिकुविकल्पविकारदोषैः । चार ध्यान वर्णन । योगैः सदा त्रिभिरहो निभृतान्तरात्मा,
माज्ञाऽपायविपाकानां संस्थानस्य च चिन्तनात् ।
यानोत्तमं प्रवरशुक्रमिदं वदन्ति ॥ | इथं वा ध्येयमेदेन धर्म्य ध्यानं चतुर्विधम् ॥ राज्योपभोगशयनासनवाहनेषु,
(१आझाविचय ध्यान) बीसझमाल्यमणिरत्नविभूषणेषु ।।
निष्क्रिय करणातीतं, ध्यानधारणवर्जितम् । इच्छामिलापमतिमात्रमुपैति मोहात् ,
| अन्तर्मुखं च यच्चित्तं, तच्छुकमिति पठ्यते ॥ नयभंगप्रमाणाव्यो, हेतूदाहरणान्विताम् । ध्यानं तदातमिति तत्प्रवदन्ति धीराः।
| भा भ्यानेजिनेन्द्राणामप्रामाण्याकलंकिताम् ॥ मार्ने तिर्यगथो तथा गतिरधो ध्याने तु रौद्रे सदा।
(२ अपायविचय ध्यान) सम्वेदनर्दहनभजनमारणैश्च,
भमें देवगतिः शुभं बहुफलं शुक्ले तु जन्मक्षयः॥ बन्धप्रहारदमनैर्विनिकृन्तनैश्च ।।
तस्माद् न्याधिरुगन्तके हितकरे संसारनिर्वाहके। बेवान्ति रागमुपयान्ति च नानुकम्पं,
ध्याने शुक्रवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः। | ऐहिकामुष्मिकांस्तांस्तानानाऽपायान् विचिन्तयेत् ॥ ध्यानं तु रौद्रमिति तत्प्रवदन्ति धीगः ।
(३ विपाकविचय ध्यान) पदस्थं मन्त्रवाक्पस्थं, पिण्डस्थं स्वास्मचिन्तनम् ।
१३ ..|सूत्रार्थसाधन-महाव्रतधारणेषु,
| रूपस्थं सर्वचिद्रूपं, रूपातीतं निरञ्जनम् ॥ ध्यायेरकर्मविपाकं च, तं तं योगानुभावजम् । बचप्रमोगमनागम हेतुचिन्ता ।। इन्द्रियातीतम्
प्रकृत्यादिचतुर्भदं, शुभाशुभविभागतः ॥
For Private And Personal use only