________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
- 1 कार्येषु मन्त्री करणेषु दासी।
भो देवो गुरुर्भा, धर्मतीर्थ प्रतानि । चासने भोजने दाने सम्माने प्रियभाषणे । भोज्येषु माता शयनेषु रम्भा ।। | तस्मात्सर्व परित्यज्य, पतिमेकं भजेत्सती । दिल्या सर्वदा भाग्य, भार्यया गृहमुख्यया । धर्मानुकूला क्षमया धरित्री। भायर्या च पाइगुण्यवतीह दुखभा॥ | कोकिलाना खरो रूपं, नारीरूपं पतिव्रतम् । | सतीनां पादरजसा, सद्यः पूता बसुन्धरा ।
विद्यारूपं कुरूपाणी, चमारूपं तपस्विनाम् । पतिप्रतां नमस्कृत्य, मुच्यते पातकासः । यत्र नास्ति दधिमथनघोषो, यत्र नोखघुतराः शिशवश्च यत्रनास्ति गुणगौरवरंभातदग्रहाशिनगडागिभवति पतिव्रतायाः कुचकुम्भयुग्ममत्युग्रशार्दूलनखावलिश्च। भर्ती हि परमं नायर्या, भूषणं भूषणैर्विना ।
वीरस्य शस्त्र कृपणस्य वित्त,जभ्यानि चत्वारि तदन्तकाले एषा विरहिता तेन, शोभमाना न शोभते । मनसि वचसि कार्य जागरे स्वम मागें । यदि मम पतिभावो राघवादन्यपुंसि ॥
न भार्यान्तादयेत् कापि, मातृवत् पालयेत् सदा।। सुस्वभावा सुवचना सुनता सुखदर्शना । तदिह दह शरीरं मामकं पावकेदं ।
| न त्यजेद् घोरकष्टेऽपि, यदि साध्वी पतिव्रता ॥ अनन्यचित्ता सुमुखी, भर्तुः सा धर्मचारिणी। सुकृतविकृतभाजो देव! लोकेषु साची ॥
पैशुन्यहिंसा-विद्वेष, मदाऽहंकारधूर्तता । सा भार्या या गृहे दक्षा, सा भार्या या प्रजावती । यथाऽहं राघवादन्यं, मनसापि न चिन्तये ।
नास्तिक्यसाहसस्तेय, दम्भान्साध्वी विवर्जयेत् ॥ सा भार्या या पतिप्राणा, सा भार्या या पतिव्रता। तथा मे 'माधवी देवि, विवरं दातुमर्हति ।
शाश्वतोयं धर्मपथः, सद्धिराचरितः सदा । । छायेवानुगता स्वच्छा, सचीव हितकर्मसु । दरिद्रता धीरतया विराजते, कुरूपता शीलतया विराजते|
बनार्याः परिरपन्ति, भतरो निर्बजा अपि ॥ | दासीवादिष्टकार्येषु, भार्या भस्तुः सदा भवेत् ॥ भोजनं चोप्यातया विराजते,कुवनताशुभ्रतया विराजते
अनुकूला विमलाङ्गी, कुबजा कुशलां सुशीलसंपवाम्। कार्यार्थे निगतं चापि, भारं गृहमागतम् । | पृथ्वी, २ स्थान ।
एताशी सुभार्या, पुरुषः पुण्योदयालभते ॥ श्रासनेनोपसंयोज्य, पूजयेसुसमाहिता ॥
२५
२८
For Private And Personal use only