Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . वर्णधर्म छत्रेषु दयाश्चमरेषु बन्धः शारीषु मारिच मदो गजेषु । ये शान्त-दान्ताः श्रुतिपूर्णकर्णा, हारेषु वै छिन विलोकनानि कन्या विवाहे करपीडनं च।। जितेन्द्रियाः स्त्रीविषये निवृत्ताः । १० कामः क्रोधो भवं लोभः, शोकविन्ता धा तथाः। | प्रतिग्रहे संकुचिताभिहस्तास्ते, नियुकहतार्पितराज्यभारासर्वेषां नः प्रभवति, कमावों विभज्यते ॥ ब्राह्मणास्तारयितुं समर्थाः ॥ स्तिष्ठन्ति ये सौधविहारसाराः । बिडालवृन्दार्पितदुग्धपूराः स्वेदमूत्रपुरीषाणि, श्लेष्मपितं सशोणितम् । | धर्मख सत्यञ्च तपो दमश्र, स्वपन्ति ते मूढधियः क्षितीन्द्राः ॥ | तनुः परति सर्वेषां, कस्मादों विभज्यते ॥ अमात्सर्य हीस्तितिचाऽनसूया। दानं श्रुतं चैव प्रतिः पमा च, ब्राह्मण महावता द्वारश प्राह्मणस्य ॥ वापीवप्रविहारवणवनितावाग्मीवनबाटिका । जितेन्द्रियो धर्मपरः, स्वाध्यायनिरतः शुचिः । वैधग्राह्मणवादिवेश्म विबुधा वाचंयमा वलंकी ॥ कामक्रोधी वशौ यस्य, तं देवा ब्राह्मण विदुः । क्षत्रिय विद्यावीर बिवेकवित्त विनया वेश्या वणिक वाहिनी। श्रुतिस्मृती चेव नेत्रे, विप्राणां परिकीर्तिते । न क्रुध्येन प्रहृष्येच्च, मानितोऽमानितश्च यः ।। सर्वभूतेष्वभयदस्तं देवा प्रामणं विदुः ॥ | एकेन विकला कायो, द्वाम्यामन्धः प्रकीर्तितः ॥ व वारणवाजिवेसरवरं राज्यं तु वै शोभते । नानृतं ब्राह्मणो ब्रूते, न हन्ति प्राणिनं द्विजः । अधो रष्टिनेंष्कृतिका, स्वार्थसाधनस्तत्परः । न सेवां कुरुते विप्रो, न द्विजः पापकृद्भवेत् ॥ शठो मिथ्याविनीतच, वकबत चरौ द्विजः ॥ १ किला २ भव्यभवन ३ चारवर्ण ४ वाचालनर बगीचा ६ हवेली. पंडित - साधु है वीणा | शमो दमस्तपः शौचं, शान्तिरार्जवमेव च। | धर्मध्वजी सदा लुब्धश्वानिको नोकदम्भका । १. सेना "हाथी १२ घोडा १३ खरचर । |ज्ञानं विज्ञानमास्तिक्य, ब्रह्मकर्म स्वभावजम् ॥ | बैडालबतिको ज्ञेयो, हिंसः सर्वाभिसम्धकः ॥ " For Private And Personal use only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86