Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७१
२०
पात्रे त्यागी गुणे रागी, भोगी परिजनैः सह । भवबोद्धा रणे योद्धा प्रभुः पञ्चगुणो भवेत् ॥
२१
नयनाभ्यां प्रसुप्तोऽपि, जागर्ति नयचचुषा । व्यक्रक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥
२२
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः । पाजयेद्वापि धर्मेण प्रजास्तुत्यं फलं लभेत् ॥
२३
प्रजापालनतत्परः 1
प्रकृतिः विनीतात्मा हि नृपतिर्भूयसीं श्रियमस्तुते ॥
२४
न तिष्ठति स्व-स्व धर्मे, विना पालेन वै प्रजाः । प्रजया तु विना स्वामी, पृथिव्यां नैव शोभते ॥
कृपणानाथ वृद्धानां हर्षं संजनयन् नृणां
२५
यदधुं परिमार्जति 1 स राज्ञो धर्मं उच्यते ॥
२६
यथा मधु समादत्ते, रचम्पुष्पाणि षट्पदः । दर्याश्व दादविहिंसया
॥
www.kobatirth.org
२७
पुष्यं पुष्यं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे, न यथाऽङ्गारकारकः
॥
२८
यथा बीजांकुरः सूक्ष्मः, प्रयत्नेनाभिरक्षितः । फलमदो भषेकाले, तन्मन्त्राः सुरक्षिताः ॥
२६
लोकानुग्रहकर्तारः, प्रवर्द्धन्ते नरेश्वराः 1 लोकानां संक्षयाच्चैव चयं यान्ति न संशयः ॥
३०
आज्ञा कीर्तिः पालनं सज्जनानां
दानं भोगो मित्रसंरक्षणच । येषामेते पद्गुणा न प्रवृत्ताः,
कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥
३१
अदण्ड्यान्दण्डयन् राजा, दण्ड्यांश्चैवाप्यदण्डयन् । श्रयशो महदाप्नोति नरकश्चैव गच्छति ॥ ३२
रक्षापि शाखोटके ।
छेदश्वन्दन चूत चम्पकच
दिसा माना
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयोः । एषा यत्र विचारणा गुणिगणे देशाथ तस्मै नमः ॥
३३
यथा देशस्तथा भाषा यथा राजा तथा प्रजाः । यथा भूमिस्तथा तोयं यथा बीजं तथाङ्कुरः ॥
३४
स्वधर्मरूपो राजेन्द्रो दयारूपेण मन्त्रिणः । सेवकाः साधुरूपेण यथा राजा तथा प्रजाः ॥ ३१
राजा राक्षसरूपेण व्याघ्ररूपेण मन्त्रिणः । सेवकाः साघुरूपेण यथा राजा तथा प्रजाः ॥ ३६
अश्विनी सूयते वत्सं कामधेनुस्तुरंगमम् । नद्यां संजायते वह्निर्यथा राजा तथा प्रजाः ॥ ३७ तावनीतिपरा धराधिपतयस्तावत्प्रजाः सुस्थिताः । सायतिर तपः || तावनीति सुरीति कीर्तिविमलास्तावच्च देवार्चनम् । यावर प्रतिवत्सरं जलधरः चोणीतले वर्षति ॥ རྗང
सर्वदा सर्वदोऽसीति मिथ्या स्वं स्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वचः परयोषितः ॥
७१

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86