Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
२३
१२
सुखस्यानन्तरं दुःख, दुःखस्यानम्तर सुखम् । । यस्मिन् रुष्टे भयं नास्ति, तुष्टे नैव धनागमः। । | यदि वाऽऽगमनं कुरुतेऽन मृतः, सुखदुःखे मनुष्याणां, चक्रवत्परिवर्ततः ।। निग्रहानुग्रही न स्तः, स रुष्टः किं करिष्यति ।
सगुणं भुवि शोचनमस्य तदा ।
विगुणं विममा बह शोचयति, नष्टं मृतमतिकान्तं, नानुशोचन्ति पण्डिताः ।। संतापाद् भ्रश्यते रूपं, संतापान भ्रश्यते बलम् ।
विगुणां स दशां लभते मनुजः । पपिढतानां च मूर्खाणां, विशेषोऽयं यतः स्मृतः।। संतापाद् भ्रश्यते ज्ञान, संतापाद्वयाधिमृच्छति ॥
परिधावति रोदिति पूत्कुरुते शोको नाशयते धैर्य, शोको नाशयते श्रुतम् । | व्यवस्थितः प्रशाम्तात्मा, कुपितोऽप्यभयंकरः ।
पतति स्खलति त्यजते वसनं । शोको नाशयते सर्व, नास्ति शोकसमो रिपुः ॥
अव्यवस्थित चित्तस्य, प्रसादोऽपि भयङ्करः ॥
| व्यथते लथते जमते न सुखं,
गुरुशोकपिशाचवशो मनुजः । ये शोकमनुवर्तते, न तेषां विद्यते सुखम् ।
यद्भावि तद्भवत्येव, या मावि न तद्भवेत् । तेजश्च पयते तेषां, न वं शोचितुमर्हसि । इति निश्चितबुद्धीनां, न चिन्ता बाधते क्वचित् ॥
|क जपः क तपः क गृहं क शमः,
क यमः क दमः क समाधिविधिः । भये वा यदि वा हर्षे, संप्राप्ते. यो विमर्शयेत् । उत्तमा यात्मचिन्ता च, मोहचिन्ता च मध्यमा ।
क धनं क बलं क गृहं कृत्य न कुरुते बेगान स सन्तापमाप्नुयात् ॥
गुणो, अधमा कामचिन्ता च, परचिन्ताऽधमाधमा ।
बत शोकवशस्य नरस्य भवेत् ॥ अध्यावस्थितचित्तस्य, न जने न बने सुखम् ।
राज-धर्म जने क्लिभाति सङ्गेन, बने सङ्गविवर्जितः ॥ | न तिर्न मतिर्न रतिर्न गतिर्न,
नतिनं नुतिर्न रुचिः परमा । कचिगुष्टः कचित्तुष्टो रुष्टस्तुष्टः पणे सणे । । पुरुषस्य गतस्य हि शोकवश,
असप्रलापः पारुष्यं, पैशुन्यमनृतं तथा । |" अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥
व्यपयाति सुखं सकतं सहसा ॥ | चत्वारि वाचा राजेन्द्र ! न जल्पेशानुचिन्तयेत् ॥
१३
२.
For Private And Personal use only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86